Siddha Kunjika Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
 
(11 dazwischenliegende Versionen von 3 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Siddha Kunjika Stotram''' ist ein tantrischer Text, der sich speziell auf eine Art von Lehrtext bezieht, der oft als Dialog zwischen einem [[Gott]] und einer [[Göttin]] dargestellt wird.  Hier lehrt Gott [[Shiva]] der Göttin [[Parvati]] das [[Stotra]]m. Es wird angenommen, dass eine Rezitation des Sidha Kunjika Stotrams der Rezitation des vollständigen [[Devi Mahatmyam]] gleichkommt.  Einige Anhänger sagen, dass es ausreicht, das Siddha Kunjika Stotram zu rezitieren, wenn man keine Zeit hat, das Devi Mahatmyam zu rezitieren (auch bekannt als [[Durga Saptashati]]).
'''Siddha Kunjika Mantra''', [[Sanskrit]] सिद्धकुञ्जिकामन्त्र siddhakuñjikāmantra m., das Schlüssel-Mantra zum Erfolg in allem Sadhana, ist ein Mantra, das sich and [[Chamundi]] richtet, eine Manifestation der göttlichen Mutter:


'''kuñjikāstotram / siddhakuñjikāstotram'''
om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |<br>
 
oṃ glauṃ huṃ klīṃ jūṃ saḥ <br>
śrī gaṇeśāya namaḥ |
jvālaya jvālaya jvala jvala prajvala prajvala<br>
 
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce<br>
om asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ, anuṣṭup chandaḥ,
jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||
śrītriguṇātmikā devatā, om aiṃ bījaṃ, oṃ hrīṃ śaktiḥ, oṃ klīṃ kīlakam,
mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ |
 
:śiva uvāca |
:śa‍्ṛṇu devi pravakṣyāmi kuñjikāstotramuttamam |
:yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet || 1||
 
:na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam |
:na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam || 2||
 
:kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet |
:ati guhyataraṃ devi devānāmapi durlabham || 3||
 
:gopanīyaṃ prayatnena svayoniriva pārvati |
:māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam |
:pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam || 4||
 
:atha mantraḥ |
:om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
:oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
:aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||
 
:iti maṃtraḥ |
''Variation'': 
:''śrūँ śrūँ śrūँ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala prajvala
:hrīṃ hrīṃ klīṃ srāvaya srāvaya śāpaṃ nāśaya nāśaya
:śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā |
:oṃ ślīṃ hūँ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ
:prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā |''
 
:namaste rudrarūpiṇyai namaste madhumardini |
:namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini || 6||
 
:namaste śumbhahantryai ca niśumbhāsuraghātini |
:jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me || 7||
 
:aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā |
:klīṅkārī kāmarūpiṇyai bījarūpe namo'stute || 8||
 
:cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
:vicce cābhayadā nityaṃ namaste mantrarūpiṇi || 9||
 
:dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |
:krāṃ krīṃ krūṃ kuñjikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru || 10||
 
:''Variation kālikā devi:
:huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī |''
:''Variation:
:jrāṃ jrīṃ jrūṃ bhālanādinī |
:bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ || 11||
''
:aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
:dhijāgram dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā || 12||
 
''Variation: 
:om aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ vimardaya vimardaya
:hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya troṭaya troṭaya
:jambhaya jaṃbhaya dīpaya dīpaya mocaya mocaya
:hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya rañjaya
:sañjaya sañjaya guñjaya guñjaya bandhaya bandhaya
:bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca saṅkuca''
:troṭaya troṭaya mlīṃ svāhā || 12||
 
:pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
:mlāṃ mlīṃ mlūṃ mūlavistīrṇā kuñjikāstotra hetave |
:sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me || 13||
 
:kuñjikāyai namo namaḥ |
:idaṃ tu kuñjikāstotraṃ mantrajāgartihetave |
:abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati || 14||
 
:yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet |
:na tasya jāyate siddhiraraṇye rodanaṃ yathā || 15||
 
:। iti śrīrudrayāmale gaurītantre śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
:''Variation:''
:। iti śrī ḍāmaratantre īśvarapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
 
:Sanskrit:
कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्
 
:श्री गणेशाय नमः ।
:ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
:श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
:मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
 
:शिव उवाच ।
:श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
:येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
:न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
:न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥
 
:कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
:अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
:गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
:मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
:पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥
 
:अथ मन्त्रः ।
:ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
:ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
:ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥
 
इति मंत्रः ।
Variation: 
:श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
:ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय
:श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
:ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
:प्रज्वल हं सं लं क्षं फट् स्वाहा ।
 
:नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
:नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
 
:नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
:जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥
 
:ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
:क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
 
:चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
:विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥
 
:धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
:क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥
 
:Variation:
:कालिका देवि
:हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
 
:Variation: 
:ज्रां ज्रीं ज्रूं भालनादिनी ।
:भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥
 
:अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
:धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
 
:Variation: 
:ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
:ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
:जम्भय जंभय दीपय दीपय मोचय मोचय
:हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
:सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
:भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
:त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥
 
:पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
:म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
:सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥
 
:कुञ्जिकायै नमो नमः ।
:इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
:अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥
 
:यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
:न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥
 
:। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।
Variation:
:।इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।
 
==Quelle==
https://sanskritdocuments.org/doc_devii/siddhakunjikaa.html,
Yogapedia, Hindupedia
 
Hier eine Rezitation zum Siddha Kunjika Mantra:
{{#ev:youtube|https://www.youtube.com/watch?v=N-0OcO-yscU}}


==Siehe auch==
==Siehe auch==


*[[Kunjika]]
* [[Siddha Kunjika Stotra]]
*[[Mantra]]
*[[Shiva]]
*[[Parvati]]
*[[Durga]]
*[[Devi]]
*[[Chandi]]
*[[Devi Mahatmyam]]
*[[Stotra]]
 
[[Kategorie: Mantra]]
[[Kategorie: Stotram]]
[[Kategorie: Kunjika Mantra]]
[[Kategorie: Siddha Kunjika Mantra]]
[[Kategorie: Bija Mantra]]
[[Kategorie: Mantra mit Bija Mantra Aim]]
[[Kategorie: Mantra mit Bija Mantra Hrim]]
[[Kategorie: Mantra mit Bija Mantra Klim]]
[[Kategorie: Mantra mit Bija Mantra glauṃ]]
[[Kategorie: Mantra mit Bija Mantra Hum]]
[[Kategorie: Mantra mit Bija Mantra Jum]]


[[Kategorie: Mantra Seiten auszubauen]]
[[Kategorie:Mantra]]
[[Kategorie:Tantra]]
[[Kategorie:Devi Mantra]]

Aktuelle Version vom 1. Januar 2025, 18:27 Uhr

Siddha Kunjika Mantra, Sanskrit सिद्धकुञ्जिकामन्त्र siddhakuñjikāmantra m., das Schlüssel-Mantra zum Erfolg in allem Sadhana, ist ein Mantra, das sich and Chamundi richtet, eine Manifestation der göttlichen Mutter:

om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ glauṃ huṃ klīṃ jūṃ saḥ
jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||

Siehe auch