Shankaracharyas Dashashloki: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 20: Zeile 20:
:suṣuptau nirastātiśūnyātmakatvāt
:suṣuptau nirastātiśūnyātmakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
:na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
:na jainaṃ na mīmāṃsakādermataṃ vā |
:viśiṣṭānubhūtyā viśuddhātmakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
:na cordhvaṃ na cādho na cāntarna bāhyaṃ
:na madhyaṃ na tiryaṅ na pūrvā'parā dik |
:viyadvyāpakatvādakhaṇḍaikarūpaḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||




Zeile 41: Zeile 52:
:अनात्माश्रयाहंममाध्यासहानात्
:अनात्माश्रयाहंममाध्यासहानात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
:न माता पिता वा न देवा न लोका
:न माता पिता वा न देवा न लोका
:न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
:न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
:सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
:सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
:न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
:न जैनं न मीमांसकादेर्मतं वा ।
:विशिष्टानुभूत्या विशुद्धात्मकत्वात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
:न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
:न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
:वियद्व्यापकत्वादखण्डैकरूपः
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥

Version vom 25. Januar 2022, 11:38 Uhr




na bhūmirna toyaṃ na tejo na vāyuḥ
na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ |
anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
na varṇā na varṇāśramācāradharmā
na me dhāraṇādhyānayogādayo'pi |
anātmāśrayāhaṃmamādhyāsahānāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
na mātā pitā vā na devā na lokā
na vedā na yajñā na tīrthaṃ bruvanti |
suṣuptau nirastātiśūnyātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
na jainaṃ na mīmāṃsakādermataṃ vā |
viśiṣṭānubhūtyā viśuddhātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
na cordhvaṃ na cādho na cāntarna bāhyaṃ
na madhyaṃ na tiryaṅ na pūrvā'parā dik |
viyadvyāpakatvādakhaṇḍaikarūpaḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||







न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः (अनैकान्तिकत्वात्)
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाहंममाध्यासहानात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥


न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥