Totakashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ :viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe | :hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1|…“)
 
Keine Bearbeitungszusammenfassung
Zeile 6: Zeile 6:
:viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe |
:viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe |
:hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1||
:hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1||
:Übersetzung:  Oh Du, der Wissende des ganzen Milchozeans der Schriften! Der Erklärer der Themen der großen Schatzkammer der Upanishaden! Über Deine makellosen Füße meditiere ich in meinem Herzen,sei Du meine Zuflucht, oh Meister, Shankara!


:karuṇāvaruṇālaya pālaya māṃ bhavasāgaraduḥkhavidūnahṛdam |
:karuṇāvaruṇālaya pālaya māṃ bhavasāgaraduḥkhavidūnahṛdam |
:racayākhiladarśanatattvavidaṃ bhava śaṃkara deśika me śaraṇam || 2||
:racayākhiladarśanatattvavidaṃ bhava śaṃkara deśika me śaraṇam || 2||
: Übersetzung:  Oh, Ozean des Mitgefühls! Rette mich, dessen Herz durch das Elend des Meeres der Geburt gequält wird! Lass mich die Wahrheiten aller Schulen der Philosophie verstehen! Sei Du, oh Meister Shankara, meine Zuflucht.


:bhavatā janatā suhitā bhavitā nijabodhavicāraṇa cārumate |
:bhavatā janatā suhitā bhavitā nijabodhavicāraṇa cārumate |
:kalayeśvarajīvavivekavidaṃ bhava śaṃkara deśika me śaraṇam || 3||
:kalayeśvarajīvavivekavidaṃ bhava śaṃkara deśika me śaraṇam || 3||
: Übersetzung: Durch dich wurden die Massen glücklich gemacht, oh du, der du einen edlen Intellekt hast, der in der Erforschung der Selbsterkenntnis geübt ist! Ermögliche mir, die Weisheit über Gott und die Seele zu verstehen.  Sei Du, oh Meister Shankara, meine Zuflucht.


:bhava eva bhavāniti me nitarāṃ samajāyata cetasi kautukitā |
:bhava eva bhavāniti me nitarāṃ samajāyata cetasi kautukitā |
:mama vāraya mohamahājaladhiṃ bhava śaṃkara deśika me śaraṇam || 4||
:mama vāraya mohamahājaladhiṃ bhava śaṃkara deśika me śaraṇam || 4||
: Übersetzung:


:sukṛte'dhikṛte bahudhā bhavato bhavitā samadarśanalālasatā |
:sukṛte'dhikṛte bahudhā bhavato bhavitā samadarśanalālasatā |
:atidīnamimaṃ paripālaya māṃ bhava śaṃkara deśika me śaraṇam || 5||
:atidīnamimaṃ paripālaya māṃ bhava śaṃkara deśika me śaraṇam || 5||
: Übersetzung:


:jagatīmavituṃ kalitākṛtayo vicaranti mahāmahasaśchalataḥ |
:jagatīmavituṃ kalitākṛtayo vicaranti mahāmahasaśchalataḥ |
:ahimāṃśurivātra vibhāsi guro bhava śaṃkara deśika me śaraṇam || 6||
:ahimāṃśurivātra vibhāsi guro bhava śaṃkara deśika me śaraṇam || 6||
: Übersetzung:


:gurupuṃgava puṃgavaketana te samatāmayatāṃ nahi ko'pi sudhīḥ |
:gurupuṃgava puṃgavaketana te samatāmayatāṃ nahi ko'pi sudhīḥ |
:śaraṇāgatavatsala tattvanidhe bhava śaṃkara deśika me śaraṇam || 7||
:śaraṇāgatavatsala tattvanidhe bhava śaṃkara deśika me śaraṇam || 7||
: Übersetzung:


:viditā na mayā viśadaikakalā na ca kiṃcana kāñcanamasti guro |
:viditā na mayā viśadaikakalā na ca kiṃcana kāñcanamasti guro |
:drutameva vidhehi kṛpāṃ sahajāṃ bhava śaṃkara deśika me śaraṇam || 8||
:drutameva vidhehi kṛpāṃ sahajāṃ bhava śaṃkara deśika me śaraṇam || 8||
: Übersetzung:


:iti śrīmattoṭakācāryaviracitaṃ śrīśaṅkaradeśikāṣṭakaṃ sampūrṇam |
:iti śrīmattoṭakācāryaviracitaṃ śrīśaṅkaradeśikāṣṭakaṃ sampūrṇam |

Version vom 22. Januar 2022, 10:31 Uhr



viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe |
hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1||
Übersetzung: Oh Du, der Wissende des ganzen Milchozeans der Schriften! Der Erklärer der Themen der großen Schatzkammer der Upanishaden! Über Deine makellosen Füße meditiere ich in meinem Herzen,sei Du meine Zuflucht, oh Meister, Shankara!
karuṇāvaruṇālaya pālaya māṃ bhavasāgaraduḥkhavidūnahṛdam |
racayākhiladarśanatattvavidaṃ bhava śaṃkara deśika me śaraṇam || 2||
Übersetzung: Oh, Ozean des Mitgefühls! Rette mich, dessen Herz durch das Elend des Meeres der Geburt gequält wird! Lass mich die Wahrheiten aller Schulen der Philosophie verstehen! Sei Du, oh Meister Shankara, meine Zuflucht.
bhavatā janatā suhitā bhavitā nijabodhavicāraṇa cārumate |
kalayeśvarajīvavivekavidaṃ bhava śaṃkara deśika me śaraṇam || 3||
Übersetzung: Durch dich wurden die Massen glücklich gemacht, oh du, der du einen edlen Intellekt hast, der in der Erforschung der Selbsterkenntnis geübt ist! Ermögliche mir, die Weisheit über Gott und die Seele zu verstehen. Sei Du, oh Meister Shankara, meine Zuflucht.
bhava eva bhavāniti me nitarāṃ samajāyata cetasi kautukitā |
mama vāraya mohamahājaladhiṃ bhava śaṃkara deśika me śaraṇam || 4||
Übersetzung:
sukṛte'dhikṛte bahudhā bhavato bhavitā samadarśanalālasatā |
atidīnamimaṃ paripālaya māṃ bhava śaṃkara deśika me śaraṇam || 5||
Übersetzung:
jagatīmavituṃ kalitākṛtayo vicaranti mahāmahasaśchalataḥ |
ahimāṃśurivātra vibhāsi guro bhava śaṃkara deśika me śaraṇam || 6||
Übersetzung:
gurupuṃgava puṃgavaketana te samatāmayatāṃ nahi ko'pi sudhīḥ |
śaraṇāgatavatsala tattvanidhe bhava śaṃkara deśika me śaraṇam || 7||
Übersetzung:
viditā na mayā viśadaikakalā na ca kiṃcana kāñcanamasti guro |
drutameva vidhehi kṛpāṃ sahajāṃ bhava śaṃkara deśika me śaraṇam || 8||
Übersetzung:
iti śrīmattoṭakācāryaviracitaṃ śrīśaṅkaradeśikāṣṭakaṃ sampūrṇam |


विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे ।
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥ २॥
भवता जनता सुहिता भविता निजबोधविचारण चारुमते ।
कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥ ३॥
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता ।
मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम् ॥ ४॥
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ ५॥
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ ६॥
गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ ७॥
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ ८॥
इति श्रीमत्तोटकाचार्यविरचितं श्रीशङ्करदेशिकाष्टकं सम्पूर्णम् ।

Quelle

Das Buch The Hymns of Shankara (1970) von Dr. T.M.P. Mahadevan