Atma Bodha Sanskrit Text: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:


:॥ ātmabodhaḥ ॥
:॥ ātmabodhaḥ ॥


:tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
:tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
:mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
:mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥


:bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
:bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
:pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
:pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥


:avirodhitayā karma nāvidyāṃ vinivartayet ।
:avirodhitayā karma nāvidyāṃ vinivartayet ।
:vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
:vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥


:paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
:paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
:svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
:svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥


:ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
:ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
:kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
:kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥


:saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
:saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
:svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
:svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥


:tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
:tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
:yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
:yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥


:upādāne'khilādhāre jaganti parameśvare ।
:upādāne'khilādhāre jaganti parameśvare ।
:sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥  
:sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥  
:saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
:saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
:vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
:vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥


:yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
:yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
:tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
:tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥


:nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
:nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
:ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
:ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।


:pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
:pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
:śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
:śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥


:pañcaprāṇamanobuddhidaśendriyasamanvitam ।
:pañcaprāṇamanobuddhidaśendriyasamanvitam ।
:apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
:apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥


:anādyavidyānirvācyā kāraṇopādhirucyate ।
:anādyavidyānirvācyā kāraṇopādhirucyate ।
:upādhitritayādanyamātmānamavadhārayet ॥ 14॥
:upādhitritayādanyamātmānamavadhārayet ॥ 14॥


:pañcakośādiyogena tattanmaya iva sthitaḥ ।
:pañcakośādiyogena tattanmaya iva sthitaḥ ।
:śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
:śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥


:vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
:vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
:ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
:ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥


:var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
:var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
:sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
:sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
:buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
:buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥


:dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
:dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
:tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
:tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥


:vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
:vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
:dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
:dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥


:ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
:ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
:svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
:svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥


:dehendriyaguṇānkarmāṇyamale saccidātmani ।
:dehendriyaguṇānkarmāṇyamale saccidātmani ।
:adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
:adhyasyantyavivekena gagane nīlatādivat ॥ 21॥


:ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
:ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
:kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
:kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥


:rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
:rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
:suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
:suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥


:prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
:prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
:svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
:svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥


:ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
:ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
:saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
:saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥


:ātmano vikriyā nāsti buddherbodho na jātviti ।
:ātmano vikriyā nāsti buddherbodho na jātviti ।
:jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
:jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥


:rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
:rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
:nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
:nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥


:ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
:ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
:dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
:dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥


:svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
:svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
:na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
:na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥


:niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
:niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
:vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
:vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥


:āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
:āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
:etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
:etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥


:dehānyatvānna me janmajarākārśyalayādayaḥ ।
:dehānyatvānna me janmajarākārśyalayādayaḥ ।
:śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
:śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥


:amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
:amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
:aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
:aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥


:etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
:etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
:khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
:khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
:nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
:nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
:nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
:nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥


:ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
:ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
:sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
:sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥


:nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
:nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
:satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
:satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥


:evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
:evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
:haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
:haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥


:viviktadeśa āsīno virāgo vijitendriyaḥ ।
:viviktadeśa āsīno virāgo vijitendriyaḥ ।
:bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
:bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥


:ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
:ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
:bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
:bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥


:rūpavarṇādikaṃ sarva vihāya paramārthavit ।
:rūpavarṇādikaṃ sarva vihāya paramārthavit ।
:paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
:paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥


:jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
:jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
:cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
:cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥


:evamātmāraṇau dhyānamathane satataṃ kṛte ।
:evamātmāraṇau dhyānamathane satataṃ kṛte ।
:uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
:uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥


:aruṇeneva bodhena pūrvaṃ santamase hṛte ।
:aruṇeneva bodhena pūrvaṃ santamase hṛte ।
:tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
:tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥


:ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
:ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
:tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
:tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥


:sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
:sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
:jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
:jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥


:tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
:tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
:ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
:ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥


:samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
:samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
:ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
:ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥


:ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
:ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
:mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
:mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥


:jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
:jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
:saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
:saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥


:tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
:tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
:yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
:yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥


:bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
:bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
:ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
:ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥


:var dīpavacchaśvadantareva, also var svasthaḥ  
:var dīpavacchaśvadantareva, also var svasthaḥ  
:upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
:upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
:sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
:sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥


:upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
:upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
:jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
:jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥


:yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
:yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
:yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
:yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥


:yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
:yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
:yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
:yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥


:tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
:tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
:anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
:anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥


:atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
:atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
:akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
:akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥


:akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
:akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
:brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
:brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥


:tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
:tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
:var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
:var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥


:anaṇvasthūlamahrasvamadīrghamajamavyayam ।
:anaṇvasthūlamahrasvamadīrghamajamavyayam ।
:arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
:arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥


:yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
:yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
:yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
:yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥


:svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
:svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
:brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
:brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥


:jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
:jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
:brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
:brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥


:dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
:dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
:tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
:tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥


:sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
:sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
:ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
:ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥


:śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
:śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
:jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
:jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥


:hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
:hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
:sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥  
:sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥  


:var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
:var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
:yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
:yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥


:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥
:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥

Version vom 23. April 2016, 09:26 Uhr

॥ ātmabodhaḥ ॥
tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
avirodhitayā karma nāvidyāṃ vinivartayet ।
vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
upādāne'khilādhāre jaganti parameśvare ।
sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥
saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
pañcaprāṇamanobuddhidaśendriyasamanvitam ।
apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
anādyavidyānirvācyā kāraṇopādhirucyate ।
upādhitritayādanyamātmānamavadhārayet ॥ 14॥
pañcakośādiyogena tattanmaya iva sthitaḥ ।
śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
dehendriyaguṇānkarmāṇyamale saccidātmani ।
adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
ātmano vikriyā nāsti buddherbodho na jātviti ।
jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
dehānyatvānna me janmajarākārśyalayādayaḥ ।
śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
viviktadeśa āsīno virāgo vijitendriyaḥ ।
bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
rūpavarṇādikaṃ sarva vihāya paramārthavit ।
paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
evamātmāraṇau dhyānamathane satataṃ kṛte ।
uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
aruṇeneva bodhena pūrvaṃ santamase hṛte ।
tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
var dīpavacchaśvadantareva, also var svasthaḥ
upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
anaṇvasthūlamahrasvamadīrghamajamavyayam ।
arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥
var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥