Bhakti Sutra Sanskrit Text

Aus Yogawiki
Version vom 14. April 2016, 15:16 Uhr von Sukadev (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „Hier findest du den vollen '''Text des [https://www.yoga-vidya.de/yoga-buch/yoga-schriften/naradas-bhakti-sutras/ Bhakti Sutra] von Narada''' auf Sanskrit.…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Hier findest du den vollen Text des Bhakti Sutra von Narada auf Sanskrit. Bhakti Sutra, der Leitfaden über Bhakti, gilt als eine der wichtigsten Schriften des Bhakti Yoga. Autor des Bhakti Sutra ist der Legende nach Narada, auch Narada Muni, Narada der Weise genannt.

Bhakti Sutra Sanskrit Text in römischer Schrift mit diakritischen Zeichen

Hier findest du Narada Bhakti Sutra Sanskrit Text in der IAST Transliteration, mit diakritischen Zeichen. So kannst du das Bhakti Sutra korrekt rezitieren:


athāto bhaktiṃ vyākhyāsyāmaḥ ।1।
sā tvasmin parapremarūpā ।2।
amṛtasvarūpā ca ।3।
yallabdhvā pumān siddho bhavati amṛto bhavati tṛpto bhavati ।4।
yatprāpya na kiñcid vāñchati na śocati na dveṣṭi na ramate notsāhī bhavati ।5।
yajjñātvā matto bhavati stabdho bhavati ātmārāmo bhavati ।6।
sā na kāmayamānā nirodharūpatvāt ।7।
nirodhastu lokavedavyāpāranyāsaḥ ।8।
tasminnananyatā tadvirodhiṣūdāsīnatā ca ।9।
anyāśrayāṇāṃ tyāgonanyatā ।10।
lokavedeṣu tadanukūlācaraṇaṃ tadvirodhiṣūdāsīnatā ।11।
bhavatu niścayadārḍhyādūrdhvaṃ śāstrarakṣaṇam ।12।
anyathā pātityaśaṅkayā ।13।
loko'pi tāvadeva bhojanādi vyāpārastvāśarīradhāraṇāvadhi ।14।
tallakṣaṇāni vācyante nānāmatabhedāt ।15।
pūjādiṣvanurāga iti pārāśaryaḥ ।16।
kathādiṣviti gargaḥ ।17।
ātmaratyavirodheneti śāṇḍilyaḥ ।18।
nāradastu tadarpitākhilācāratā tadvismaraṇe paramavyākulateti ।19।
astyevamevam ।20।
yathā vrajagopikānām ।21।
tatrāpi na māhātmyajñānavismṛtyapavādaḥ ।22।
tadvihīnaṃ jārāṇāmiva ।23।
nāstyeva tasmin tatsukhasukhitvam ।24।
sā tu karmajñānayogebhyo'pyadhikatarā ।25।
phalarūpattvāt ।26।
īśvarasyāpyabhimānadveṣitvāt dainyapriyatvāt ca ।27।
tasyāḥ jñānameva sādhanamityeke ।28।
anyonyāśrayatvamityanye ।29।
svayaṃ phalarūpateti brahmakumāraḥ ।30।
rājagṛhabhojanādiṣu tathaiva dṛṣṭatvāt ।31।
na tena rājā paritoṣaḥ kṣucchāntirvā ।32।
tasmāt saiva grāhyā mumukṣubhiḥ ।33।
tasyāḥ sādhanāni gāyantyācāryāḥ ।34।
tattu viṣayatyāgāt saṅgatyāgāt ca ।35।
avyāvṛttabhajanāt ।36।
loke'pi bhagavadguṇaśravaṇakīrtanāt ।37।
mukhyatastu mahatkṛpayaiva bhagavatkṛpāleśād vā ।38।
mahatsaṅgastu durlabho'gamyo'moghaśca ।39।
labhyate'pi tatkṛpayaiva ।40।
tasmiṃstajjane bhedābhāvāt ।41।
tadeva sādhyatāṃ tadeva sādhyatām ।42।
dussaṅgaḥ sarvathaiva tyājyaḥ ।43।
kāmakrodhamohasmṛtibhraṃśabuddhināśakāraṇatvāt ।44।
taraṅgāyitā apīme saṅgāt samudrāyante ।45।
kastarati kastarati māyām yaḥ saṅgaṃ tyajati yo mahānubhāvaṃ sevate nirmamo bhavati ।46।
yo viviktasthānaṃ sevate yo lokabandhamunmūlayati nistraiguṇyo bhavati yogakṣemaṃ tyajati ।47।
yaḥ karmaphalaṃ tyajati karmāṇi saṃnyassyati tato nirdvandvo bhavati ।48।
yo vedānapi saṃnyasyati kevalamavicchinnānurāgaṃ labhate ।49।
sa tarati sa tarati sa lokāṃstārayati ।50।
anirvacanīyaṃ premasvarūpam ।51।
mūkāsvādanavat ।52।
prakāśate kvāpi pātre ।53।
guṇarahitaṃ kāmanārahitaṃ pratikṣaṇavardhamānaṃ avicchinnaṃ sūkṣmataraṃ anubhavarūpam ।54।
tatprāpya tadevāvalokati tadeva śṛṇoti tadeva bhāṣayati tadeva cintayati ।55।
gauṇī tridhā guṇabhedād ārtādibhedād vā ।56।
uttarasmāduttarasmāt pūrva pūrvā śreyāya bhavati ।57।
anya māt saulabhaṃ bhaktau ।58।
pramāṇāntarasyānapekṣatvāt svayaṃ pramāṇatvāt ।59।
śāntirūpāt paramānandarūpācca ।60।
lokahānau cintā na kāryā niveditātmalokavedatvāt ।61।
na tatsiddhau lokavyavahāro heyaḥ kintu phalatyāgaḥ tatsādhanaṃ ca ।62।
strīdhananāstikacaritraṃ na śravaṇīyam ।63।
abhimānadambhādikaṃ tyājyam ।64।
tadarpitākhilācāraḥ san kāmakrodhābhimānādikaṃ tasminneva karaṇīyam ।65।
trirūpabhaṅgapūrvakam nityadāsyanityakāntābhajanātmakaṃ prema kāryaṃ premaiva kāryam ।66।
bhaktā ekāntino mukhyāḥ ।67।
kaṇṭhāvarodharomañcāśrubhiḥ parasparaṃ lapamānāḥ pāvayanti kulāni pṛthivīṃ ca ।68।
tīrthīkurvanti tīrthāni sukarmī kurvanti karmāṇi sacchāstrīkurvanti śāstrāṇi ।69।
tanmayāḥ ।70।
modante pitaro nṛtyanti devatāḥ sanāthā ceyaṃ bhūrbhavati ।71।
nāsti teṣu jātividyārūpakuladhanakriyādi bhedaḥ ।72।
yatastadīyāḥ ।73।
vādo nāvalambyaḥ ।74।
bāhulyāvakāśatvād aniyatattvācca ।75।
bhaktiśāstrāṇi mananīyāni tadudbodhakarmāṇi karaṇīyāni ।76।
sukhaduḥkhecchālābhādityakte kāle pratīkṣyamāṇe kṣaṇārdhamapi vyarthaṃ na neyam ।77।
ahiṃsāsatyaśaucadayāstikyādicaritrāṇi paripālanīyāni ।78।
sarvadā sarvabhāvena niścintairbhagavāneva bhajanīyaḥ ।79।
saṅkīrtyamānaḥ śīghramevāvirbhavatyanubhāvayati bhaktān ।80।
trisatyasya bhaktireva garīyasī bhaktireva garīyasī ।81।
guṇamāhātmyāsakti-rūpāsakti-pūjāsakti-smaraṇāsakti-dāsyāsakti-sakhyāsakti-vātsalyasakti-kāntāsakti-ātmanivedanāsakti-tanmayatāsakti-paramavirahāsakti-rūpā ekadhā api ekādaśadhā bhavati ।82।
ityevaṃ vadanti janajalpanirbhayāḥ ekamatāḥ umāra-vyāsa-śuka-śāṇḍilya-garga-viṣṇu-kauṇḍiṇya-śeṣoddhavāruṇi-bali-hanumad-vibhīṣaṇādayo bhaktyācāryāḥ ।83।
ya idaṃ nāradaproktaṃ śivānuśāsanaṃ viśvasiti śraddhate sa bhaktimān havati saḥ preṣṭaṃ labhate saḥ preṣṭaṃ labhate ।84।