Narasimha Kavacham

Aus Yogawiki

Narasimha Kavacham: [Kavacha]]/m (IAST: kavaca, Sanskrit: कवच). ist ein Schutzschild, der durch die Schwingungen eines Mantras oder Stotras entsteht, das wiederum einer bestimmten Gottheit des hinduistischen Pantheons der Götter und Göttinnen gewidmet ist. Im Allgemeinen besteht das Mantra/Stotra/Kavacha aus Gebetsformeln, in denen die Gottheit gebeten wird, jeden Teil des Körpers des Anhängers vor allen Arten von bösen Kräften zu schützen. Das Narasimha Kavacham ist Narasimha gewidmet und soll aus dem Brahmanda Purana stammen (ist aber nicht belegt, da die vollständige und ursprüngliche Version des Brahmanda Purana verloren gegangen ist). Prahlada, ein eifriger Verehrer Vishnus, soll dies rezitiert haben (zur Legende siehe Prahlada auf Yogawiki). Im Folgenden ist das Narasimha Kavacham in IAST und in Devanagari Schrift zusammen mit der Übersetzung:[[

Narasimha Kavacham in IAST mit Übersetzung und in Devanagari Schrift:

|| atha śrī nṛsiṃhakavacastotram ||

nṛsiṃhakavacaṃ vakṣye prahlādenoditaṃ purā |
sarvarakṣākaraṃ puṇyaṃ sarvopadravanāśanam || 1||
sarva sampatkaraṃ caiva svargamokṣapradāyakam |
dhyātvā nṛsiṃhaṃ deveśaṃ hemasiṃhāsanasthitam || 2||
vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham |
lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam || 3||
caturbhujaṃ komalāṅgaṃ svarṇakuṇḍalaśobhitam |
sarojaśobhitoraskaṃ ratnakeyūramudritam || 4|| (Variation: ratnakeyūraśobhitam)
taptakāñcanasaṃkāśaṃ pītanirmalavāsasam |
indrādisuramaulisthasphuranmāṇikyadīptibhiḥ || 5||
virājitapadadvandvaṃ śaṅkhacakrādi hetibhiḥ |
garutmatā ca vinayāt stūyamānaṃ mudānvitam || 6|| (Variation: savinayaṃ)
svahṛtkamalasaṃvāsaṃ kṛtvā tu kavacaṃ paṭhet |
nṛsiṃho me śiraḥ pātu lokarakṣārthasambhavaḥ || 7|| (Variation: ātmasambhavaḥ)
sarvago'pi stambhavāsaḥ bhālaṃ me rakṣatu dhvanim |
nṛsiṃho me dṛśau pātu somasūryāgnilocanaḥ || 8||
smṛtiṃ me pātu nṛharirmunivaryastutipriyaḥ |
nāsaṃ me siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ || 9||
sarvavidyādhipaḥ pātu nṛsiṃho rasanāṃ mama |
vaktraṃ pātvinduvadanaṃ sadā prahlādavanditaḥ || 10||
nṛsiṃhaḥ pātu me kaṇṭhaṃ skandhau bhūbharāntakṛt |
divyāstraśobhitabhujo nṛsiṃhaḥ pātu me bhujau || 11||
karau me devavarado nṛsiṃhaḥ pātu sarvataḥ | (Variation: pātu sarvadā)
hṛdayaṃ yogisādhyaśca nivāsaṃ pātu me hariḥ || 12|| (Variation: hṛdadaṃ)
madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ |
nābhiṃ me pātu nṛhariḥ svanābhi brahmasaṃstutaḥ || 13||
brahmāṇḍakoṭayaḥ kaṭyāṃ yasyāsau pātu me kaṭim |
guhyaṃ me pātu guhyānāṃ mantrāṇāṃ guhyarūpadṛk || 14||
ūrū manobhavaḥ pātu jānunī nararūpadhṛk |
jaṅghe pātu dharābhārahartā yo'sau nṛkesarī || 15||
surarājyapradaḥ pātu pādau me nṛharīśvaraḥ |
sahasraśīrṣā puruṣaḥ pātu me sarvaśastanum || 16||
mahograḥ pūrvataḥ pātu mahāvīrāgrajo'gnitaḥ |
mahāviṣṇurdakṣiṇe tu mahājvālastu nairṛtau || 17||
paścime pātu sarveśo diśi me sarvatomukhaḥ |
nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ || 18||
īśānyāṃ pātu bhadro me sarvamaṅgaladāyakaḥ | var īśānye
saṃsārabhayataḥ pātu mṛtyormṛtyurnṛkesarī || 19||
idaṃ nṛsiṃhakavacaṃ prahlādamukhamaṇḍitam |
bhaktimān yaḥ paṭhennityaṃ sarvapāpaiḥ pramucyate || 20|| (Variation: sarvapāpāt)
putravān dhanavān loke dīrghāyurupajāyate |
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnotyasaṃśayam || 21|| (Variation: kāmān)
sarvatra jayamāpnoti sarvatra vijayī bhavet |
bhūmyantarīkṣadivyānāṃ grahāṇāṃ vinivāraṇam || 22||
vṛścikoragasambhūta viṣāpaharaṇaṃ param |
brahmarākṣasayakṣāṇāṃ dūrotsāraṇakāraṇam || 23||
bhūrje vā tālapatre vā kavacaṃ likhitaṃ śubham |
karamūle dhṛtaṃ yena sidhyeyuḥ karmasiddhayaḥ || 24|| (Variation: tasya kāryāṇi)
devāsuramanuṣyeṣu svaṃ svameva jayaṃ labhet |
ekasandhyaṃ trisandhyaṃ vā yaḥ paṭhenniyato naraḥ || 25||
sarvamaṅgalamāṅgalyaṃ bhuktiṃ muktiṃ ca vindati |
dvātriṃśatisahasrāṇi paṭhet śuddhātmanāṃ nṛṇām || 26|| (Variation: yaḥ paṭhet śuddhamānasaḥ)
kavacasyāsya mantrasya mantrasiddhiḥ prajāyate |
anena mantrarājena kṛtvā bhasmābhimantraṇam || 27||
tilakaṃ vinyasedyastu tasya grahabhayaṃ haret |
trivāraṃ japamānastu dattaṃ vāryabhimantrya ca || 28|| (Variation: vāribhya mantrya ca)
prāśayedyo naro mantraṃ nṛsiṃhadhyānamācaret |
tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣisambhavāḥ || 29||
kimatra bahunoktena nṛsiṃhasadṛśo bhavet |
manasā cintitaṃ yattu sa taccāpnotyasaṃśayam || 30||
garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphoṭayantaṃ haṭhantaṃ
rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ kṣepayantaṃ kṣipantam | (Variation: kṣobhayantaṃ kṣipantam)
krandantaṃ roṣayantaṃ diśi diśi satataṃ saṃharantaṃ bharantaṃ (Variation: bhramantaṃ)
vīkṣantaṃ ghūrṇayantaṃ śaranikaraśatairdivyasiṃhaṃ namāmi || 31|| (Variation: karanikara)

|| iti śrībrahmāṇḍapurāṇe prahlādoktaṃ śrīnṛsiṃhakavacaṃ sampūrṇam ||


॥ अथ श्री नृसिंहकवचस्तोत्रम् ॥

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥ var रत्नकेयूरशोभितम्
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥ var सविनयं
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥ ७॥ var आत्मसम्भवः
सर्वगोऽपि स्तम्भवासः भालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः । var पातु सर्वदा
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥ var हृददं
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ १८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः । var ईशान्ये
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥ var सर्वपापात्
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥ var कामान्
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥
वृश्चिकोरगसम्भूत विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥ var तस्य कार्याणि
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥ var यः पठेत् शुद्धमानसः ॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥ var वारिभ्य मन्त्र्य च ॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।var क्षोभयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं var भ्रमन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ ३१॥ var करनिकर

॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥


!!An dieser Seite wird noch gearbeitet!!