Durga Mantras zur Beseitigung von Hindernissen und Schwierigkeiten: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ '''Durga Mantras zur Beseitigung von Hindernissen und Schwierigkeiten''' - Hier sind vier Durga-Mantras, deren Chanten Hindernisse und Schwierigkeiten beseit…“)
 
Keine Bearbeitungszusammenfassung
Zeile 16: Zeile 16:
:ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः।
:ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः।
:मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ॥
:मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ॥
Hier eine Rezitation zu diesem Mantra
{{#ev:youtube|https://www.youtube.com/watch?v=q2Z4HQPzQ-M}}


3)
3)
Zeile 30: Zeile 34:
:रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्।
:रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्।
:त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्माश्रयतां प्रयान्ति॥
:त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्माश्रयतां प्रयान्ति॥
==Quelle==
==Siehe auch==
*[[Durga]]
*[[Mantra]]
*[[Durga Mantra]]
*[[Devi]]
[[Kategorie: Mantra]]
[[Kategorie: Durga Mantra]]
[[Kategorie: Mantra Seiten auszubauen]]

Version vom 28. November 2021, 11:42 Uhr


Durga Mantras zur Beseitigung von Hindernissen und Schwierigkeiten - Hier sind vier Durga-Mantras, deren Chanten Hindernisse und Schwierigkeiten beseitigt:

1)

sarvābādhā praśamanaṃ trailokyasyākhileśvari|
evameva tvayā kāryamasmaddairivināśanam||
सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यमस्मद्दैरिविनाशनम्॥

2)

oṃ sarvābādhā vinirmukto, dhana dhānyaḥ sutānvitaḥ|
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ oṃ ||
ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ॥

Hier eine Rezitation zu diesem Mantra


3)

sarvamaṅgalamāṅgalye śive sarvārthasādhike |
śaraṇye tryambake gauri nārāyaṇi namo'stu te ||
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

4)

rogānaśeṣānapahaṃsi tuṣṭā ruṣṭā tu kāmān sakalānabhīṣṭān|
tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā hmāśrayatāṃ prayānti||
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्माश्रयतां प्रयान्ति॥

Quelle

Siehe auch