Vaishnava Kavacha: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 91: Zeile 91:
vāsudevasaṅkarṣaṇapradyumnaścāniruddhakaḥ |
vāsudevasaṅkarṣaṇapradyumnaścāniruddhakaḥ |
sarvajvarānmama ghnantu viṣṇurnārāyaṇo hariḥ || 29||
sarvajvarānmama ghnantu viṣṇurnārāyaṇo hariḥ || 29||
|| iti śrīgāruḍe mahāpurāṇe śrīroga-nāśana-vaiṣṇava kavacaṁ
sampūrṇam |


|| iti śrīgāruḍe mahāpurāṇe śrīroga-nāśana-vaiṣṇava kavacaṁ sampūrṇam |
|| iti śrīgāruḍe mahāpurāṇe śrīroga-nāśana-vaiṣṇava kavacaṁ sampūrṇam |

Version vom 6. August 2022, 10:44 Uhr

Vasihnava Kavacha: Vaishnava (vaiṣṇava - वैष्णव) bedeutet in diesem Zusammenhang auf Vishnu bezogen und Kavacha (kavaca - कवच) bezieht sich auf eine Rüstung. Das Vaishnava Kavacha ist ein spezielles Gebet, das in Kapitel 194 des Garuda Purana vorgeschrieben ist. Der Verehrer/in erbittet den Schutz des Herrn für jeden Teil des Körpers - Schutz vor Schaden und Krankheiten. Der Verehrer/in bittet um den Segen von Hari/Vishnu und seinen verschiedenen Formen, um alle eigenen Sünden zu zerstören und von allen chronischen Krankheiten geheilt zu werden. Im Folgenden ist der Text der Vaishnava Kavacha in IAST und in Devanagari-Schrift zusammen mit der Übersetzung wiedergegeben:

Kavaca Text in IAST:

hariruvāca |

sarvavyādhiharaṃ vakṣye vaiṣṇavaṃ kavacaṃ śubham |
yena rakṣā kṛtā śambhornātra kāryā vicāraṇā || 1||
praṇamya devamīśānamajaṃ nityamanāmayam |
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam || 2||
badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam | pratīkāraṃ
amoghāpratimaṃ sarvaṃ sarvaduḥkhanivāraṇam || 3||

|| kavacam ||

viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harir-me rakṣatu-śiro hṛdayañca-janārddanaḥ || 4 ||
mano-mama-hṛṣīkeśo jihvāṃ-rakṣatu-keśavaḥ |
pātu-netre-vāsudevaḥ śrotre-saṅkarṣaṇo-vibhuḥ || 5 ||
pradyumnaḥ pātu me ghrāṇamaniruddhastu carma ca |
vanamālī-galasyāntaṃ śrīvatso-rakṣatāmadhaḥ || 6 ||
pārśvaṃ rakṣatu me cakraṃ vāmaṃ daityanivāraṇam |
dakṣiṇantu gadādevī sarvāsuranivāriṇī || 7 ||
udaraṃ musalaṃ pātu pṛṣṭhaṃ me pātu lāṅgalam |
ūrdhvaṃ rakṣatu me śārṅgaṃ jaṅghe rakṣatu nandakaḥ || 8||
pārṣṇī rakṣatu śaṅkhaśca padmaṃ me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍaḥ sadā || 9||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ nārasiṃhaśca sarvataḥ pātu keśavaḥ || 10||
hiraṇyagarbho bhagavānhiraṇyaṃ me prayacchatu |
sāṅkhyācāryastu kapilo dhātusāmyaṃ karotu me || 11||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvānsūdayatāṃ śatrūnmadhukaiṭabhamardanaḥ || 12|| sūdanaḥ
sadākarṣatu viṣṇuśca kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam || 13||
trivikramastu me devaḥ sarvapāpāni kṛntatu | sarvapāpānnigṛhṇatu
tathā nārāyaṇo devo buddhiṃ pālayatāṃ mama || 14||
śeṣo me nirmalaṃ jñānaṃ karotvajñānanāśanam |
vaḍavāmukho nāśayatāṃ kalmaṣaṃ yatkṛtaṃ mayā || 15||
padbhyāṃ dadātu paramaṃ sukhaṃ mūrdhni mama prabhuḥ |
dattātreyaḥ prakurutāṃ saputrapaśubāndhavam || 16|| dattātreyaḥ kalayatu
sarvānarīnnāśayatu rāmaḥ paraśunā mama |
rakṣoghnastu daśarathiḥ pātu nityaṃ mahābhujaḥ || 17||
śatrūnhalena me hanyādramo yādavanandanaḥ |
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ |
kṛṣṇasya yo bālabhāvaḥ sa me kāmānprayacchatu || 18||
andhakāratamoghoraṃ puruṣaṃ kṛṣṇapiṅgalam |
paśyāmi bhayasantrastaḥ pāśahastamivāntakam || 19||
tato'haṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ |
dhanyo'haṃ nirbhayo nityaṃ yasya me bhagavānhariḥ || 20||
dhyātvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale || 21||
apradhṛṣyo'smi bhūtānāṃ sarvadevamayo hyaham |
smaraṇāddevadevasya viṣṇoramitatejasaḥ || 22||
siddhirbhavatu me nityaṃ yathā mantramudāhṛtam |
yo māṃ paśyati cakṣurbhyāṃ yañcaḥ paśyāmi cakṣuṣā |
sarveṣāṃ pāpaduṣṭānāṃ viṣṇurbadhnātu cakṣuṣī || 23||
vāsudevasya yaccakraṃ tasya cakrasya ye tvarāḥ |
te hi chindantu pāpānme mama hiṃsantu hiṃsakān || 24|| pāpāni
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca |
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca || 25||
nadīsantāraṇe ghore samprāpte prāṇasaṃśaye |
agnicauranipāteṣu sarvagrahanivāraṇe || 26||
vidyutsarpaviṣodvege roge vai vighnasaṅkaṭe |
japyametajjapennityaṃ śarīre bhayamāgate || 27||
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān |
vikhyātaṃ kavacaṃ guhyaṃ sarpapāpapraṇāśanam |
svamāyākṛtinirmāṇaṃ kalpāntagahanaṃ mahat || 28||
|| mālā mantraḥ ||

ॐ anādyanta jagadbīja padmanābha namo'stu te | ॐ kālāya svāhā | ॐ kālapuruṣāya svāhā | ॐ kṛṣṇāya svāhā | ॐ kṛṣṇarūpāya svāhā | ॐ caṇḍāya svāhā | ॐ caṇḍarūpāya svāhā | ॐ pracaṇḍāya svāhā | ॐ pracaṇḍarūpāya svāhā | ॐ sarvāya svāhā | ॐ sarvarūpāya svāhā | ॐ namo bhuvaneśāya trilokadhātre iha viṭi siviṭi siviṭi svāhā | ॐ namaḥ ayokhetaye ye ye saṃjñāpaya var saṃjñāyāpātra daityadānavayakṣarākṣasabhūtapiśācakūṣmāṇḍāntāpasmārakacchardanadurdharāṇā- mekāhikadvyāhikatryāhikacāturthika mauhūrtikadinajvararātrijvarasandhyājvarasarvajvarādīnāṃ lūtākīṭakaṇṭakapūtanābhujaṅgasthāvarajaṅgamaviṣādīnāmidaṃ śarīraṃ mama pathyaṃ tvaṃ kuru sphuṭa sphuṭa sphuṭa prakoṭa laphaṭa vikaṭadaṃṣṭraḥ pūrvato rakṣatu | ॐ hai hai hai hai dinakarsahasrakālasamāhato jaya paścimato rakṣa | ॐ nivi nivi pradīptajvalanajvālākāra mahākapila uttarato rakṣa | ॐ vili vili mili mili garuḍi garuḍi gaurīgāndhārīviṣamohaviṣamaviṣamāṃ mahohayatu svāhā dakṣiṇato rakṣa | māṃ paśya sarvabhūtabhayopadravebhyo rakṣa rakṣa jaya jaya vijaya tena hīyate riputrāsāhaṅkṛtavādyatobhaya rudaya vobhayo'bhayaṃ diśatu cyutaḥ tadudaramakhilaṃ viśantu yugaparivartasahasrasaṅkhyeyo'stamalamiva praviśanti raśmayaḥ | vāsudevasaṅkarṣaṇapradyumnaścāniruddhakaḥ | sarvajvarānmama ghnantu viṣṇurnārāyaṇo hariḥ || 29||

|| iti śrīgāruḍe mahāpurāṇe śrīroga-nāśana-vaiṣṇava kavacaṁ sampūrṇam |

Text in Devanagari:

हरिरुवाच ।

सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।
येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा ॥ १॥
प्रणम्य देवमीशानमजं नित्यमनामयम् ।
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ २॥
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । प्रतीकारं
अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥ ३॥

॥ कवचम् ॥

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्-मे रक्षतु-शिरो हृदयञ्च-जनार्द्दनः ॥ ४ ॥
मनो-मम-हृषीकेशो जिह्वां-रक्षतु-केशवः ।
पातु-नेत्रे-वासुदेवः श्रोत्रे-सङ्कर्षणो-विभुः ॥ ५ ॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।
वनमाली-गलस्यान्तं श्रीवत्सो-रक्षतामधः ॥ ६ ॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।
दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥ ७ ॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ ८॥
पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ ९॥
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १०॥
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।
साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ११॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १२॥ सूदनः
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ १३॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । सर्वपापान्निगृह्णतु
तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १४॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १५॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १६॥ दत्तात्रेयः कलयतु
सर्वानरीन्नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १७॥
शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १८॥
अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् ।
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १९॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ २०॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २१॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ २२॥
सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् ।
यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।
सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ २३॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।
ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ २४॥ पापानि
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ २५॥
नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये ।
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ २६॥
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ २७॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।
विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।
स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ २८॥
॥ माला मन्त्रः ॥

ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते । ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । ॐ कृष्णाय स्वाहा । ॐ कृष्णरूपाय स्वाहा । ॐ चण्डाय स्वाहा । ॐ चण्डरूपाय स्वाहा । ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डरूपाय स्वाहा । ॐ सर्वाय स्वाहा । ॐ सर्वरूपाय स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा । ॐ नमः अयोखेतये ये ये संज्ञापय var संज्ञायापात्र दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणा- मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्रः पूर्वतो रक्षतु । ॐ है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष । ॐ निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष । ॐ विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष । मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः । वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः । सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥ २९॥


॥ इति श्रीगारुडे महापुराणे श्रीरोग-नाशन-वैष्णव कवचṁ सम्पूर्णम् ।