Stotrasingen

Aus Yogawiki

Stotrasingen", die Rezitation von Sanskrit Hymnen, ist eine spirituelle Praxis, welche erhebend und inspirierend ist.

Stotrasingen bei Yoga Vidya

Im Yoga Vidya Ashram Bad Meinberg gibt es jeden Abend ein Stotrasingen von 19.25-19.50h. Hier das Video:

612 Avahana Mantras

oṃ gaṃ gaṇapataye namaḥ

oṃ śara-vaṇa-bhavāya namaḥ

om aiṃ sarasvatyai namaḥ

oṃ guṃ gurubhyo namaḥ

oṃ namo bhagavate śivānandāya

om ādi-śaktyai namaḥ


661-662 Surya Mantras

om

sūryaṃ sundara-loka-nātham amṛtaṃ vedānta-sāraṃ śivaṃ

jñānaṃ brahma-mayaṃ sureśam amalaṃ lokaika-cittaṃ svayam /

indrāditya-narādhipaṃ sura-guruṃ trailokya-cūḍā-maṇiṃ

brahmā-viṣṇu-śiva-svarūpa-hṛdayaṃ vande sadā bhāskaram // 1 //


om ādityāya vidmahe /

sahasra-kiraṇāya dhīmahi /

tan naḥ sūryaḥ pracodayāt //


oṃ ghṛṇiḥi sūrya ādityaḥa


oṃ namo bhagavate śrī-sūryāya, ādityāya,

akṣi-tejase, aho vāhini vāhini svāhā

670 Shanti Mantras

om om om

om śan no mitraḥ śaṃ varuṇaḥ ' śan no bhavatv aryamā /

śan na indro bṛhas-patiḥ ' śan no viṣṇur uru-kramaḥ //

namo brahmaṇe / namas te vāyo / tvam eva pratyakṣam brahmāsi /

tvām eva pratya-kṣam brahma vadiṣyāmi / ṛtaṃ vadiṣyāmi / satyaṃ vadiṣyāmi /

tan mām avatu / tad vaktāram avatu / avatu mām / avatu vaktāram /

oṃ śāntiḥ śāntiḥ śāntiḥ // 1 //


om saha nāv avatu / saha nau bhunaktu /

saha vīryaṅ karavāvahai /

tejasvi nāv adhītam astu mā vidviṣāvahai /

oṃ śāntiḥ śāntiḥ śāntiḥ // 2 //


om āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram atho balam indriyāṇi ca sarvāṇi /

sarvam brahmaupaniṣadam / māham brahma nirākuryām / mā mā brahma nirākarod anirākaraṇam astvanirākaraṇam me astu /

tadātmani nirate ya upaniṣatsu dharmās te mayi santu te mayi santu /

oṃ śāntiḥ śāntiḥ śāntiḥ // 6 //


bhadraṅ karṇebhiḥ śṛṇuyāma devāḥ ' bhadram paśyemākṣabhir yajatrāḥ /

sthirair aṅgais tuṣṭuvā[guṃ]sas tanūbhiḥ ' vyaśema deva-hitaṃ yad āyuḥ //

svasti na indro vṛddha-śravāḥ ' svasti naḥ pūṣā viśva-vedāḥ /

svasti nas tārkṣyo ariṣṭa-nemiḥ ' svasti no bṛhas-patir dadhātu //

om śāntiḥ śāntiḥ śāntiḥ // 9 //


690. Guru-stotra

brahmānandaṃ parama-sukhadaṃ kevalaṃ jñāna-mūrtiṃ

dvandvātītaṃ gagana-sadṛśaṃ tat-tvam-asy-ādi-lakṣyam /

ekaṃ nityaṃ vimalam acalaṃ sarva-dhī-sākṣi-bhūtaṃ

bhāvātītaṃ tri-guṇa-rahitaṃ sadguruṃ taṃ namāmi // 1 //


caitanyaṃ śāśvataṃ śāntaṃ ' nirākāraṃ nirañjanam /

nāda-bindu-kalātītaṃ ' tasmai śrī-gurave namaḥ // 2 //


gurur brahmā gurur viṣṇur ' gurur devo maheśvaraḥ /

guruḥ sākṣāt paraṃ brahma ' tasmai śrī-gurave namaḥ // 3 //


ajñāna-timirāndhasya ' jñānāñjana-śalākayā /

cakṣur unmīlitaṃ yena ' tasmai śrī-gurave namaḥ // 4 //


dhyāna-mūlaṃ guror mūrtiḥ ' pūjā-mūlaṃ guroḥ padam /

mantra-mūlaṃ guror vākyaṃ ' mokṣa-mūlaṃ guroḥ kṛpā // 5 //


om namaḥ śivāya gurave ' saccidānanda-mūrtaye

niṣ-prapañcāya śāntāya ' (śrī) śivānandāya te namaḥ // 6 //


mātā ca pārvatī devī ' pitā devo maheśvaraḥ /

bāndhavāḥ śiva-bhaktāś ca ' sva-deśo bhuvana-trayam // 8 //

namaḥ pārvatī-pataye hara hara mahādev // 9 //


om sarva-maṅgala-māṅgalye ' śive sarvārtha-sādhike /

śaraṇye tryambake gauri ' nārāyaṇi namo 'stu te // 10 //

nārāyaṇi namo 'stu te


694. Śrī-sūkta

hiraṇya-varṇāṃ hariṇīṃ ' suvarṇa-rajata-srajām /

candrāṃ hiraṇ-mayīṃ lakṣmīṃ ' jātavedo ma ā vaha // 1 //

tāṃ ma ā vaha jātavedo ' lakṣmīm anapagāminīṃ /

yasyāṃ hiraṇyaṃ vindeyaṃ ' gām aśvaṃ puruṣān aham // 2 //

aśva-pūrvāṃ ratha-madhyāṃ ' hasti-nāda-prabodhinīm /

śriyaṃ devīm upa hvaye ' śrīr mā devī juṣatām // 3 //

kāṃso 'smi tāṃ hiraṇya-prākārām ' ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /

padme sthitāṃ padma-varṇāṃ ' tām ihopa hvaye śriyam // 4 //

candrāṃ prabhāsāṃ yaśasā jvalantīṃ

śriyloke deva-juṣṭām udārām /

tāṃ padminīm īṃ śaraṇam ahaṃ pra padye

(a)lakṣmīr me naśyatāṃ tvāṃ vṛṇe // 5 //

āditya-varṇe tapaso 'dhi jāto ' vanas-patis tava vṛkṣo 'tha bilvaḥ /

tasya phalāni tapasā nudantu ' māyāntarā yāś ca bāhyā alakṣmīḥ // 6 //

upaitu māṃ deva-sakhaḥ ' kīrtiś ca maṇinā saha /

prādur-bhūto 'smi rāṣṭre 'smin ' kīrtim ṛddhiṃ dadātu me // 7 //

kṣut-pipāsā-malāṃ jyeṣṭhām ' alakṣmīṃ nāśayāmy aham /

abhūtim asamṛddhiṃ ca ' sarvān nir ṇuda me gṛhāt // 8 //

gandha-dvārāṃ durādharṣāṃ ' nitya-puṣṭāṃ karīṣiṇīm /

īśvarī(gu)ṃ sarva-bhūtānāṃ ' tām ihopa hvaye śriyam // 9 //

manasaḥ kāmam ākūtiṃ ' vācaḥ satyam aśīmahi /

paśūnāṃ rūpam annasya ' mayi śrīḥ śrayatāṃ yaśaḥ // 10 //

kardamena prajā bhūtā ' mayi sambhava kardama /

śriyaṃ vāsaya me kule ' mātaraṃ padma-mālinīm // 11 //

āpaḥ sṛjantu snigdhāni ' ciklīta vasa me gṛhe /

ni ca devīṃ mātaraṃ ' śriyaṃ vāsaya me kule // 12 //

ārdrāṃ puṣkariṇīṃ puṣṭiṃ ' piṅgalāṃ padma-mālinīm /

candrāṃ hiraṇ-mayīṃ lakṣmīṃ ' jātavedo ma ā vaha // 13 //

ārdrāṃ yaḥ-kariṇīṃ yaṣṭiṃ ' suvarṇāṃ hema-mālinīm /

sūryāṃ hiraṇ-mayīṃ lakṣmīṃ ' jātavedo ma ā vaha // 14 //

tāṃ ma ā vaha jātavedo ' lakṣmīm an-apa-gāminīm /

yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo 'śvān vindeyaṃ puruṣān aham // 15 //

śriya evainaṃ tac-chriyām ā dadhāti / santatam ṛcā vaṣaṭ-kṛtyaṃ sandhattaṃ /

san dhīyate prajayā paśubhiḥ / ya evaṃ veda // 30 //

om mahādevyai ca vidmahe ' viṣṇu-patnyai ca dhīmahi /

tan no lakṣmīḥ pracodayāt // 31 //

oṃ śāntiḥ śāntiḥ śāntiḥ // 32 //


695. Śani-stotra

oṃ śrī-gaṇeśāya namaḥ / asya śrī-śanaiścara-stotrasya daśaratha ṛṣiḥ / śanaiścaro devatā / triṣṭup chandaḥ / śanaiścara-prīty-arthe jape viniyogaḥ //

daśaratha uvāca //

koṇo 'ntako raudra-yamo 'tha babhruḥ ' kṛṣṇaḥ śaniḥ piṅgala-manda-sauriḥ /

nityaṃ smṛto yo harate ca pīḍāṃ ' tasmai namaḥ śrī-ravi-nandanāya // 1 //

surāsurāḥ kiṃpuruṣoragendrā ' gandharva-vidyā-dhara-panna-gāś ca /

pīḍyanti sarve viṣama-sthitena ' tasmai namaḥ śrī-ravi-nandanāya // 2 //

narā narendrāḥ paśavo mṛgendrā ' vanyāś ca ye kīṭa-pataṅga-bhṛṅgāḥ /

pīḍyanti sarve viṣama-sthitena ' tasmai namaḥ śrī-ravi-nandanāya // 3 //

deśāś ca durgāṇi vanāni yatra ' senā-niveśāḥ pura-pattanāni /

pīḍyanti sarve viṣama-sthitena ' tasmai namaḥ śrī-ravi-nandanāya // 4 //

tilair yavair māṣa-guḍānna-dānair ' lohena nīlāmbara-dānato vā /

prīṇāti mantrair nija-vāsare ca ' tasmai namaḥ śrī-ravi-nandanāya // 5 //

prayāga-kūle yamunā-taṭe ca ' sarasvatī-puṇya-jale guhāyām /

yo yogināṃ dhyāna-gato 'pi sūkṣmas ' tasmai namaḥ śrī-ravi-nandanāya // 6 //

anya-pradeśāt sva-gṛhaṃ praviṣṭas ' tadīya-vāre sa naraḥ sukhī syāt /

gṛhād gato yo na punaḥ prayāti ' tasmai namaḥ śrī-ravi-nandanāya // 7 //

sraṣṭā svayam-bhūr bhuvana-trayasya ' trātā harīśo harate pinākī /

ekas tridhā ṛg-yajuḥ-sāma-mūrtis ' tasmai namaḥ śrī-ravi-nandanāya // 8 //

śany-aṣṭakaṃ yaḥ prayataḥ prabhāte ' nityaṃ su-putraiḥ paśu-bāndhavaiś ca /

paṭhet tu saukhyaṃ bhuvi bhoga-yuktaḥ ' prāpnoti nirvāṇa-padaṃ tad-ante // 9 //

koṇasthaḥ piṅgalo babhruḥ ' kṛṣṇo raudro 'ntako yamaḥ /

sauriḥ śanaiścaro mandaḥ ' pippalādena saṃstutaḥ // 10 //

etāni daśa nāmāni ' prātar utthāya yaḥ paṭhet /

śanaiścara-kṛtā pīḍā ' na kadācid bhaviṣyati // 11 //

hariḥ oṃ śāntiḥ śāntiḥ śāntiḥ


Abschluss-Mantras

kṛṣṇa kṛṣṇa mahāyogin ' bhaktānām abhayaṅkara /

govinda paramānanda ' sarvaṃ me vaśam ānaya // (9x)


om aiṃ tripurādevyai ca vidmahe

klīṃ kāmeśvaryai ca dhīmahi

sauṃ tan naḥ klinne pracodayāt (3x)


oṃ namo bhagavate śivānandāya 3x


Om Om Om

om pūrnam adah pūrnam idam ' pūrnāt pūrnam udachyate /

pūrnasya pūrnam ādāya ' pūrnam evāvashishyate // 4 //


om shāntih shāntih shāntihi

Om Frieden - Frieden - Frieden

Siehe auch