Plihahantri

Aus Yogawiki

Plihahantri (Sanskrit: प्लीहाहन्त्री plīhā-hantrī f.) wörtl.: "Milzkrankheiten Pliha vernichtend (Hantri)"; Homonoia riparia syn. Adelia nereifolia Rājan. 4,116 .

hapuṣā vipuṣā visrā visragandhā vigandhikā / anyā cāsau svalpaphalā kacchūghnī dhvāṅkṣanāśanī // Rajni_6.112

plīhaśatrur viṣaghnī ca kaphaghnī cāparājitā / pūrvā tu pañcanāmnī syād aparā saptadhābhidhā // Rajni_6.113

hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit / pradarodaraviḍbandhaśūlagulmārśasāṃ harā // Rajni_6.114

Siehe auch