Ganga Ashtakam

Aus Yogawiki

Ganga Ashtakam: Die Werke von Adi Shankaracharya lassen sich in drei Kategorien einteilen: Bhashya Granthas, Prakarana Granthas und Hymnen und Verse. Das Ganga Ashtakam ist eine Hymne zum Lob des Flusses Ganga, der in Indien als heilig gilt. Shankaracharya preist den Fluss wegen seiner reinigenden Wirkung, weil er das Juwel auf dem Haupt Shivas ist und an dessen Ufer seine Suche nach Shiva schließlich endet. Hier sind die acht Verse und ihre Bedeutungen:

bhagavati tava tīre nīramātrāśano'haṃ
vigataviṣayatṛṣṇaḥ kṛṣṇamārādhayāmi |
sakalakaluṣabhaṃge svargasopānagaṃge
taralatarataraṃge devi gaṃge prasīda ||1||

Bedeutung: Göttin, ich kam an dein Ufer, und saß dort und betete zu Krishna, und nahm nichts anderes als Wasser. Oh Ganga, die allen Schmutz beseitigt. Die die Leiter für den Himmel ist,und die voll von sich ausbreitenden Wellen ist,sei zufrieden mit mir.

bhagavati bhavalīlāmaulimāle tavāṃbhaḥ
kaṇamaṇuparimāṇaṃ prāṇino ye spṛśanti |
amaranagaranāricāmaramaragrāhiṇīnāṃ
vigatakalikalaṃkātaṃkamaṃke luṭhanti ||2||

Bedeutung: Oh, Göttin, die die Girlande auf dem Kopf von Shiva ist, und für sein Glück bestimmt ist,jene Wesen, die glücklich sind, Tropfen deines Wassers zu berühren,werden von allen schwarzen Sünden befreit, und genießen die Liebkosung,in den Schößen jener Himmelsjungfrauen, die Fächer in ihren Händen halten.


brahmāṇḍaṃ khaṃḍayantī haraśirasi jaṭāvallimullāsayantī
kharllokāt āpatantī kanakagiriguhāgaṇḍaśailāt skhalantī |
kṣoṇī pṛṣṭhe luṭhantī duritacayacamūniṃrbharaṃ bhartsayantī
pāthodhiṃ purayantī suranagarasarit pāvanī naḥ punātu ||3||
majjanamātaṃgakuṃbhacyutamadamadirāmodamattālijālaṃ
snānaṃḥ siddhāṃganānāṃ kucayugavigalat kuṃkumāsaṃgapiṃgam |
sāyaṃprātarmunīnāṃ kuśakusumacayaiḥ channatīrasthanīraṃ
pāya nno gāṃgamaṃbhaḥ karikalabhakarākrāntaraṃ hastaraṃgam ||4||
ādāvādi pitāmahasya niyamavyāpārapātre jalaṃ
paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam |
bhūyaḥ śaṃbhujaṭāvibhūṣaṇamaṇiḥ jahanormaharṣeriyaṃ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate ||5||
śailendrāt avatāriṇī nijajale majjat janottāriṇī
pārāvāravihāriṇī bhavabhayaśreṇī samutsāriṇī |
śeṣāheranukāriṇī haraśirovallidalākāriṇī
kāśīprāntavihāriṇī vijayate gaṃgā manūhāriṇo ||6||
kuto vīcirvīcistava yadi gatā locanapathaṃ
tvamāpītā pītāṃbarapugnivāsaṃ vitarasi |
tvadutsaṃge gaṃge patati yadi kāyastanubhṛtāṃ
tadā mātaḥ śātakratavapadalābho'pyatilaghuḥ ||7||
gaṃge trailokyasāre sakalasuravadhūdhautavistīrṇatoye
pūrṇabrahmasvarūpe haricaraṇarajohāriṇi svargamārge |
prāyaścitaṃ yadi syāt tava jalakāṇikrā brahmahatyādipāpe
kastvāṃ stotuṃ samarthaḥ trijagadaghahare devi gaṃge prasīda ||8||
mātarjāhnavī śaṃbhusaṃgavalite maulai nidhāyāñjaliṃ
tvattīre vapuṣo'vasānasamaye nārāyaṇāṃdhridvayam |
sānandaṃ smarato bhaviṣyati mama prāṇaprayāṇotsave
bhūyāt bhaktiravicyutā hariharadvaitātmikā śāśvatī ||9||
gaṃgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhet prayato naraḥ |
sarvapāpavinirbhukto viṣṇulokaṃ sa gacchati ||10||
iti śrīmatparamahaṃsaparivrājakācārya śrīgovindabhagavatpūjyapādasyaśiṣyā
śrīmacchaṅkarabhagavataḥ kṛtau gaṅgāṣṭakastotraṃ sampūrṇam |