Yada

Aus Yogawiki

Yada (Sanskrit: यदा yadā adv.) zu welcher Zeit, wann, als, wenn. Yada ist das Korrelativum zu Tada "dann". Die Verdoppelung von Yada (yadā yadā) bedeutet "immer wenn".


yadā yadā hi dharmasya glānir bhavati bhārata |

abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham || Bhagavad Gita 4.7 ||


Siehe auch