Viveka Chudamani Devanagari

Aus Yogawiki

Hier findest du den gesamten Text des Vivekachudamani in der indischen Schrift Devanagari. Mehr zum Viveka Chudamani selbst findest du unter dem Stichwort Vivekachudamani.

Viveka Chudamani Devanagari Schrift

सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम्
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्य् अहम्. १
जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं ततो विप्रता
तस्माद् वैदिकधर्ममार्गपरता विद्वत्त्वम् अस्मात् परम्
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर् नो शतजन्मकोटिसुक्रितैः पुण्यैर् विना लभ्यते. २
दुर्लभं त्रयम् एवैतद् देवानुग्रहहेतुकम्
मनुश्ह्यत्वं मुमुक्श्हुत्वं महापुरुश्हसंश्रयः. ३
लब्ध्वा कथंचिन् नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्
यस् त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहन्त्य् असद्ग्रहात्. ४
इतः को न्व् अस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति
दुर्लभं मानुश्हं देहं प्राप्य तत्रापि पौरुश्हम्. ५
वदन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः
आत्मैक्यबोधेन विनापि मुक्तिः
न सिध्यति ब्रह्मशतान्तरेपि. ६
अम्रितत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः
ब्रवीति कर्मणो मुक्तेर् अहेतुत्वं स्फुटं यतः. ७
अतो विमुक्त्यै प्रयतेत् विद्वान्
संन्यस्तबाह्यार्थसुखस्प्रिहः सन्
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिश्ह्टार्थसमाहितात्मा. ८
उद्धरेद् आत्मनात्मानं मग्नं संसारवारिधौ
योगारूढत्वम् आसाद्य सम्यग्दर्शननिश्ह्ठया. ९
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये
यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः. १०
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये
वस्तुसिद्धिर् विचारेण न किंचित् कर्मकोटिभिः. ११
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा
भ्रान्तोदितमहासर्पभयदुःखविनाशिनी. १२
अर्थस्य निश्चयो द्रिश्ह्टो विचारेण हितोक्तितः
न स्नानेन न दानेन प्राणायमशतेन वा. १३
अधिकारिणम् आशास्ते फलसिद्धिर् विशेश्हतः
उपाया देशकालाद्याः सन्त्य् अस्मिन् सहकारिणः. १४
अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः
समासाद्य दयासिन्धुं गुरुं ब्रह्मविद् उत्तमम्. १५
मेधावी पुरुश्हो विद्वान् उहापोहविचक्श्हणः
अधिकार्यात्मविद्याया मुक्तलक्श्हणलक्श्हितः. १६
विवेकिनो विरक्तस्य शमादिगुणशालिनः
मुमुक्श्होर् एव हि ब्रह्मजिज्ञासायोग्यता मता. १७
साधनान्य् अत्र चत्वारि कथितानि मनीश्हिभिः
येश्हु सत्स्व् एव सन्निश्ह्ठा यद् अभावे न सिध्यति. १८
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते
इहामुत्रफलभोगविरागस् तद् अनन्तरम्
शमादिश्हट्कसम्पत्तिर् मुमुक्श्हुत्वम् इति स्फुटम्. १९
ब्रह्म सत्यं जगन् मिथ्येत्य् एवंरूपो विनिश्चयः
सोयं नित्यानित्यवस्तुविवेकः समुदाह्रितः. २०
तद् वैराग्यं जिहासा या दर्शनश्रवणादिभिः
देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि. २१
विरज्य विश्हयव्राताद् दोश्हद्रिश्ह्ट्या मुहुर् मुहुः
स्वलक्श्ह्ये नियतावस्था मनसः शम उच्यते. २२
विश्हयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके
उभयेश्हाम् इन्द्रियाणां स दमः परिकीर्तितः
बाह्यानालम्बनं व्रित्तेर् एश्होपरतिर् उत्तमा. २३
सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम्
चिन्ताविलापरहितं सा तितिक्श्हा निगद्यते. २४
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम्
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते. २५
सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा
तत् समाधानम् इत्य् उक्तं न तु चित्तस्य लालनम्. २६
अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान्
स्वस्वरूपावबोधेन मोक्तुम् इच्छा मुमुक्श्हुता. २७
मन्दमध्यमरूपापि वैराग्येण शमादिना
प्रसादेन गुरोः सेयं प्रव्रिद्धा सूयते फलम्. २८
वैराग्यं च मुमुक्श्हुत्वं तीव्रं यस्य तु विद्यते
तस्मिन् नेवार्थवन्तः स्युः फलवन्तः शमादयः. २९
एतयोर् मन्दता यत्र विरक्तत्वमुमुक्श्हयोः
मरौ सलीलवत् तत्र शमादेर् भानमात्रता. ३०
मोक्श्हकारणसामग्र्यां भक्तिर् एव गरीयसी
स्वस्वरूपानुसन्धानं भक्तिर् इत्य् अभिधीयते. ३१
स्वात्मतत्त्वानुसन्धानं भक्तिर् इत्य् अपरे जगुः
उक्तसाधनसंपन्नस् तत्त्वजिज्ञासुर् आत्मनः
उपसीदेद् गुरुं प्राज्ञ्यं यस्माद् बन्धविमोक्श्हणम्. ३२
श्रोत्रियोव्रिजिनोकामहतो यो ब्रह्मवित्तमः
ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः
अहेतुकदयासिन्धुर् बन्धुर् आनमतां सताम्. ३३
तम् आराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः
प्रसन्नं तम् अनुप्राप्य प्रिच्छेज् ज्ञातव्यम् आत्मनः. ३४
स्वामिन् नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धरात्मीयकटाक्श्हद्रिश्ह्ट्या
रिज्व्यातिकारुण्यसुधाभिव्रिश्ह्ट्या. ३५
दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरद्रिश्ह्टवातैः
भीतं प्रपन्नं परिपाहि म्रित्योः
शरण्यम् अन्यद् यद् अहं न जाने. ३६
शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल् लोकहितं चरन्तः
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान्यान् अपि तारयन्तः. ३७
अयं स्वभावः स्वत एव यत्पर
श्रमापनोदप्रवणं महात्मनाम्
सुधां शुरेश्ह स्वयम् अर्ककर्कश
प्रभाभितप्ताम् अवति क्श्हितिं किल. ३८
ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः
युश्ह्मद् वाक्कलशोज् झितैः श्रुतिसुखैर् वाक्याम्रितैः सेचय
संतप्तं भवतापदावदहनज्वालाभिर् एनं प्रभो
धन्यास्ते भवदीक्श्हणक्श्हणगतेः पात्रीक्रिताः स्वीक्रिताः. ३९
कथं तरेयं भवसिन्धुम् एतं
का वा गतिर् मे कतमोस्त्य् उपायः
जाने न किञ्चित् क्रिपयाव मां प्रभो
संसारदुःखक्श्हतिम् आतनुश्ह्व. ४०
तथा वदन्तं शरणागतं स्वं
संसारदावानलतापतप्तम्
निरीक्श्ह्य कारुण्यरसार्द्रद्रिश्ह्ट्या
दद्यादभीतिं सहसा महात्मा. ४१
विद्वान् स तस्मा उपसत्तिम् ईयुश्हे
मुमुक्श्हवे साधु यथोक्तकारिणे
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं क्रिपयैव कुर्यात्. ४२
श्रीगुरुर् उवाच
मा भैश्ह्ट विद्वं स्तव नास्त्य् अपायः
संसारसिन्धोस् तरणेस्त्युपायः
येनैव याता यतयोस्य पारं
तम् एव मार्गं तव निर्दिशामि. ४३
अस्त्य् उपायो महान् कश्चित् संसारभयनाशनः
तेन तीर्त्वा भवाम्भोधिं परमानन्दम् आप्स्यसि. ४४
वेदान्तार्थविचारेण जायते ज्ञानम् उत्तमम्
तेनात्यन्तिकसंसारदुःखनाशो भवत्य् अनु. ४५
श्रद्धाभक्तिध्यानयोगान् मुमुक्श्होः
मुक्तेर् हेतून् वक्ति साक्श्हाच् छ्रुतेर् गीः
यो वा एतेश्ह्व् एव तिश्ह्ठत्य् अमुश्ह्य
मोक्श्होविद्याकल्पिताद् देहबन्धात्. ४६
अज्ञानयोगात् परमात्मनस् तव
ह्य् अनात्मबन्धस् तत एव संस्रितिः
तयोर् विवेकोदितबोधवह्निः
अज्ञानकार्यं प्रदहेत् समूलम्. ४७
शिश्ह्य उवाच
क्रिपया श्रूयतां स्वामिन् प्रश्नोयं क्रियते मया
यद् उत्तरम् अहं श्रुत्वा क्रितार्थः स्यां भवन्मुखात्. ४८
को नाम बन्धः कथम् एश्ह आगतः
कथं प्रतिश्ह्ठास्य कथं विमोक्श्हः
कोसावनात्मा परमः क आत्मा
तयोर् विवेकः कथम् एतद् उच्यताम्. ४९
श्रीगुरुर् उवाच
धन्योसि क्रितक्रित्योसि पावित ते कुलं त्वया
यद् अविद्याबन्धमुक्त्या ब्रह्मीभवितुम् इच्छसि. ५०
रिणमोचनकर्तारः पितुः सन्ति सुतादयः
बन्धमोचनकर्ता तु स्वस्माद् अन्यो न कश्चन. ५१
मस्तकन्यस्तभारादेर् दुःखम् अन्यैर् निवार्यते
क्श्हुधादिक्रितदुःखं तु विना स्वेन न केनचित्. ५२
पथ्यमौश्हधसेवा च क्रियते येन रोगिणा
आरोग्यसिद्धिर् द्रिश्ह्टास्य नान्यानुश्ह्ठितकर्मणा. ५३
वस्तुस्वरूपं स्फुटबोधचक्श्हुश्हा
स्वेनैव वेद्यं न तु पण्डितेन
चन्द्रस्वरूपं निजचक्श्हुश्हैव
ज्ञातव्यम् अन्यैर् अवगम्यते किम्. ५४
अविद्याकामकर्मादिपाशबन्धं विमोचितुम्
कः शक्नुयाद् विनात्मानं कल्पकोटिशतैर् अपि. ५५
न योगेन न सांख्येन कर्मणा नो न विद्यया
ब्रह्मात्मैकत्वबोधेन मोक्श्हः सिध्यति नान्यथा. ५६
वीणाया रूपसौन्दर्यं तन्त्रीवादनसौश्ह्ठवम्
प्रजारञ्जनमात्रं तन् न साम्राज्याय कल्पते. ५७
वाग्वैखरी शब्दझरी शास्त्रव्याख्यान् अकौशलम्
वैदुश्ह्यं विदुश्हां तद्वद् भुक्तये न तु मुक्तये. ५८
अविज्ञाते परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला
विज्ञातेपि परे तत्त्वे शास्त्राधीतिस् तु निश्ह्फला. ५९
शब्दजालं महारण्यं चित्तभ्रमणकारणम्
अतः प्रयत्नाज् ज्ञातव्यं तत्त्वज्ञैस् तत्त्वम् आत्मनः. ६०
अज्ञानसर्पदश्ह्टस्य ब्रह्मज्ञानौश्हधं विना
किमु वेदैश् च शास्त्रैश् च किमु मन्त्रैः किम् औश्हधैः. ६१
न गच्छति विना पानं व्याधिर् औश्हधशब्दतः
विनापरोक्श्हानुभवं ब्रह्मशब्दैर् न मुच्यते. ६२
अक्रित्वा द्रिश्यविलयम् अज्ञात्वा तत्त्वम् आत्मनः
ब्रह्मशब्दैः कुतो मुक्तिर् उक्तिमात्रफलैर् न्रिणाम्. ६३
अक्रित्वा शत्रुसंहारम् अगत्वाखिलभूश्रियम्
राजाहम् इति शब्दान् नो राजा भवितुम् अर्हति. ६४
आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्श्हणं स्वीक्रितिं
निक्श्हेपः समपेक्श्हते न हि बहिः शब्दैस् तु निर्गच्छति
तद्वद् ब्रह्मविद् ओपदेशमननध्यानादिभिर् लभ्यते
मायाकार्यतिरोहितं स्वम् अमलं तत्त्वं न दुर्युक्तिभिः. ६५
तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये
स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः. ६६
यस् त्वयाद्य क्रितः प्रश्नो वरीयाञ् छास्त्रविन् मतः
सूत्रप्रायो निगूढार्थो ज्ञातव्यश् च मुमुक्श्हुभिः. ६७
श्रिणुश्ह्वावहितो विद्वन् यन् मया समुदीर्यते
तद् एतच् छ्रवणात् सद्यो भवबन्धाद् विमोक्श्ह्यसे. ६८
मोक्श्हस्य हेतुः प्रथमो निगद्यते
वैराग्यम् अत्यन्तम् अनित्यवस्तुश्हु
ततः शमश् चापि दमस् तितिक्श्हा
न्यासः प्रसक्ताखिलकर्मणां भ्रिशम्. ६९
ततः श्रितिस् तन्मननं सतत्त्व
ध्यानं चिरं नित्यनिरन्तरं मुनेः
ततोविकल्पं परमेत्य विद्वान्
इहैव निर्वाणसुखं सम्रिच्छति. ७०
यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम्
तद् उच्यते मया सम्यक् श्रुत्वात्मन्य् अवधारय. ७१
मज्जास्थिमेदःपलरक्तचर्म
त्वगाह्वयैर् धातुभिर् एभिर् अन्वितम्
पादोरुवक्श्होभुजप्रिश्ह्ठम् अस्तकैः
अङ्गैर् उपाङ्गैर् उपयुक्तम् एतत्. ७२
अहं ममेति प्रथितं शरीरं
मोहास्पदं स्थूलम् इतीर्यते बुधैः
नभोनभस्वद्दहनाम्बुभूमयः
सूक्श्ह्माणि भूतानि भवन्ति तानि. ७३
परस्परांशैर् मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः
मात्रास्तदीया विश्हया भवन्ति
शब्दादयः पञ्च सुखाय भोक्तुः. ७४
परस्पर्ऽांशैर् मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः
मात्रास्तदीया विश्हया भवन्ति
शब्द्ऽादयः पञ्च सुखाय भोक्तुः .. ७४
य एश्हु मूढा विश्हयेश्हु बद्धा
रागोर् उपाशेन सुदुर्दमेन
आयान्ति निर्यान्त्य् अध ऊर्ध्वम् उच्चैः
शब्दादिभिः पञ्चभिर् एव पञ्च
पञ्चत्वम् आपुः स्वगुणेन बद्धाः
कुरङ्गमातङ्गपतङ्गमीन
भ्रिङ्गा नरः पञ्चभिर् अञ्चितः किम्. ७६
दोश्हेण तीव्रो विश्हयः क्रिश्ह्णसर्पविश्हाद् अपि
विश्हं निहन्ति भोक्तारं द्रश्ह्टारं चक्श्हुश्हाप्ययम्. ७७
विश्हयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात्
स एव कल्पते मुक्त्यै नान्यः श्हट्शास्त्रवेद्य् अपि. ७८
आपातवैराग्यवतो मुमुक्श्हून्
भवाब्धि पारं प्रतियातुम् उद्यतान्
आशाग्रहो मज्जयतेन्तराले
निग्रिह्य कण्ठे विनिवर्त्य वेगात्. ७९
विश्हयाख्यग्रहो येन सुविरक्त्य् असिना हतः
स गच्छति भवाम् भोधेः पारं प्रत्यूहवर्जितः. ८०
विश्हमविश्हयमार्गैर् गच्छतोनच्छबुद्धेः
प्रतिपदम् अभियातो म्रित्युर् अप्य् एश्ह विद्धि
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि. ८१
मोक्श्हस्य कांक्श्हा यदि वै तवास्ति
त्यजातिदूराद् विश्हयान् विश्हं यथा
पीयूश्हवत् तोश्हदयाक्श्हमार्जव
प्रशान्तिदान्तीर् भज नित्यम् आदरात्. ८२
अनुक्श्हणं यत्परिह्रित्य क्रित्यं
अनाद्यविद्याक्रितबन्धमोक्श्हणम्
देहः परार्थोयम् अमुश्ह्य पोश्हणे
यः सज्जते स स्वम् अनेन हन्ति. ८३
शरीरपोश्हणार्थी सन् य आत्मानं दिद्रिक्श्हति
ग्राहं दारुधिया ध्रित्वा नदि तर्तुं स गच्छति. ८४
मोह एव महाम्रित्युर् मुमुक्श्होर् वपुरादिश्हु
मोहो विनिर्जितो येन स मुक्तिपदम् अर्हति. ८५
मोहं जहि महाम्रित्युं देहदारसुतादिश्हु
यं जित्वा मुनयो यान्ति तद् विश्ह्णोः परमं पदम्. ८६
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम्
पूर्णं मूत्रपुरीश्हाभ्यां स्थूलं निन्द्यम् इदं वपुः. ८७
पञ्चीक्रितेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा
समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मनः
अवस्था जागरस् तस्य स्थूलार्थानुभवो यतः. ८८
बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम्
करोति जीवः स्वयम् एतद् आत्मना
तस्मात् प्रशस्तिर् वपुश्होस्य जागरे. ८९
सर्वापि बाह्यसंसारः पुरुश्हस्य यद् आश्रयः
विद्धि देहम् इदं स्थूलं ग्रिहवद् ग्रिहमेधिनः. ९०
स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः
वर्णाश्रमादिनियमा बहुधामयाः स्युः
पूजावमानबहुमानमुखा विशेश्हाः. ९१
बुद्धीन्द्रियाणि श्रवणं त्वगक्श्हि
घ्राणं च जिह्वा विश्हयावबोधनात्
वाक्पाणिपादा गुदम् अप्य् उपस्थः
कर्मेन्द्रियाणि प्रवणेन कर्मसु. ९२
निगद्यतेन्तःकरणं मनोधीः
अहंक्रितिश् चित्तम् इति स्वव्रित्तिभिः
मनस् तु संकल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः. ९३
अत्राभिमानाद् अहम् इत्य् अहंक्रितिः
स्वार्थानुसन्धानगुणेन चित्तम्. ९४
प्राणापानव्यानोदानसमाना भवत्य् असौ प्राणः
स्वयम् एव व्रित्तिभेदाद् विक्रितिभेदात् सुवर्णसलिलादिवत्. ९५
वागादि पञ्च श्रवणादि पञ्च
प्राणादि पञ्चाभ्रमुखानि पञ्च
बुद्ध्याद्य् अविद्यापि च कामकर्मणी
पुर्यश्ह्टकं सूक्श्ह्मशरीरम् आहुः. ९६
इदं शरीरं श्रिणु सूक्श्ह्मसंज्ञितं
लिङ्गं त्व् अपञ्चीक्रितसम्भवम्
सवासनं कर्मफलानुभावकं
स्वाज्ञानतोनादिर् उपाधिर् आत्मनः. ९७
स्वप्नो भवत्य् अस्य विभक्त्यवस्था
स्वमात्रशेश्हेण विभाति यत्र
स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत्
कालीननानाविधवासनाभिः. ९८
कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयं भाति ह्य् अयं परात्मा
धीमात्रकोपाधिर् अशेश्हसाक्श्ही
न लिप्यते तत् क्रितकर्मलेशैः
यस्माद् असङ्गस् तत एव कर्मभिः
न लिप्यते किञ्चिद् उपाधिना क्रितैः. ९९
सर्वव्याप्रितिकरणं लिङ्गम् इदं स्याच्चिदात्मनः पुंसः
वास्यादिकम् इव तक्श्ह्णस्तेनैवात्मा भवत्य् असङ्गोयम्. १००
अन्धत्वमन्दत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्श्हुश्हः
बाधिर्यमूकत्वमुखास् तथैव
श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः. १०१
उच्छ्वासनिःश्वासविज्रिम्भणक्श्हुत्
प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे. १०२
अन्तःकरणम् एतेश्हु चक्श्हुरादिश्हु वर्श्ह्मणि
अहम् इत्य् अभिमानेन तिश्ह्ठत्य् आभासतेजसा. १०३
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्य् अयम्
सत्त्वादिगुणयोगेन चावस्थात्रयम् अश्नुते. १०४
विश्हयाणाम् आनुकूल्ये सुखी दुःखी विपर्यये
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः. १०५
आत्मार्थत्वेन हि प्रेयान् विश्हयो न स्वतः प्रियः
स्वत एव हि सर्वेश्हाम् आत्मा प्रियतमो यतः
तत आत्मा सदानन्दो नास्य दुःखं कदाचन. १०६
यत् सुश्हुप्तौ निर्विश्हय आत्मानन्दोनुभूयते
श्रुतिः प्रत्यक्श्हम् ऐतिह्यम् अनुमानं च जाग्रति. १०७
अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा
कार्य् नुमेया सुधियैव माया
यया जगत् सर्वम् इदं प्रसूयते. १०८
सन् नाप्य् असन् नाप्य् उभयात्मिका नो
भिन्नाप्य् अभिन्नाप्य् उभयात्मिका नो
साङ्गाप्य् अनङ्गा ह्य् उभयात्मिका नो
महाद्भुतानिर्वचनीयरूपा. १०९
शुद्धाद्वयब्रह्मविभोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा
रजस्तमःसत्त्वम् इति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः. ११०
विक्श्हेपशक्ती रजसः क्रियात्मिका
यतः प्रव्रित्तिः प्रस्रिता पुराणी
रागादयोस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः. १११
कामः क्रोधो लोभदम्भाद्य् असूया
अहंकारेर्श्ह्यामत्सराद्यास् तु घोराः
धर्मा एते राजसाः पुम्प्रव्रित्तिः
यस्माद् एश्हा तद्रजो बन्धहेतुः. ११२
एश्हाव्रितिर् नाम तमोगुणस्य
शक्तिर् मया वस्त्ववभासतेन्यथा
सैश्हा निदानं पुरुश्हस्य संस्रितेः
विक्श्हेपशक्तेः प्रवणस्य हेतुः. ११३
प्रज्ञावान् अपि पण्डितोपि चतुरोप्य् अत्यन्तसूक्श्ह्मात्मद्रिग्
व्यालीढस् तमसा न वेत्ति बहुधा संबोधितोपि स्फुटम्
भ्रान्त्यारोपितम् एव साधु कलयत्य् आलम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर् महत्याव्रितिः. ११४
अभावना वा विपरीतभावना
असंभावना विप्रतिपत्तिर् अस्याः
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्श्हेपशक्तिः क्श्हपयत्य् अजस्रम्. ११५
अज्ञानमालस्य जडत्वनिद्रा
प्रमादम् ऊढत्वमुखास् तमोगुणाः
एतैः प्रयुक्तो न हि वेत्ति किंचित्
निद्रालुवत् स्तम्भवद् एव तिश्ह्ठति. ११६
सत्त्वं विशुद्धं जलवत् तथापि
ताभ्यां मिलित्वा सरणाय कल्पते
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्य् अर्क इवाखिलं जडम्. ११७
मिश्रस्य सत्त्वस्य भवन्ति धर्माः
त्वम् आनिताद्या नियमा यमाद्याः
श्रद्धा च भक्तिश् च मुमुक्श्हता च
दैवी च सम्पत्तिर् असन्निव्रित्तिः. ११८
विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः
त्रिप्तिः प्रहर्श्हः परमात्मनिश्ह्ठा
यया सदानन्दरसं सम्रिच्छति. ११९
अव्यक्तम् एतत् त्रिगुणैर् निरुक्तं
तत्कारणं नाम शरीरम् आत्मनः
सुश्हुप्तिर् एतस्य विभक्त्यवस्था
प्रलीनसर्वेन्द्रियबुद्धिव्रित्तिः. १२०
सर्वप्रकारप्रमितिप्रशान्तिः
बीजात्मनावस्थितिर् एव बुद्धेः
सुश्हुप्तिर् एतस्य किल प्रतीतिः
किंचिन् न वेद्मी ति जगत्प्रसिद्धेः. १२१
देहेन्द्रियप्राणमनोहमादयः
सर्वे विकारा विश्हयाः सुखादयः
व्योमादिभूतान्य् अखिलं न विश्वं
अव्यक्तपर्यन्तम् इदं ह्य् अनात्मा. १२२
माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम्
असद् इदम् अनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्. १२३
अथ ते संप्रवक्श्ह्यामि स्वरूपं परमात्मनः
यद्विज्ञाय नरो बन्धान् मुक्तः कैवल्यम् अश्नुते. १२४
अस्ति कश्चित् स्वयं नित्यम् अहंप्रत्ययलम्बनः
अवस्थात्रयसाक्श्ही सन्पञ्चकोशविलक्श्हणः. १२५
यो विजानाति सकलं जाग्रत्स्वप्नसुश्हुप्तिश्हु
बुद्धितद्व्रित्तिसद्भावम् अभावम् अहम् इत्य् अयम्. १२६
यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन
यश् चेतयति बुद्ध्यादि न तद् यं चेतयत्य् अयम्. १२७
येन विश्वम् इदं व्याप्तं यं न व्याप्नोति किञ्चन
अभारूपम् इदं सर्वं यं भान्त्यम् अनुभात्य् अयम्. १२८
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः
विश्हयेश्हु स्वकीयेश्हु वर्तन्ते प्रेरिता इव. १२९
अहङ्कारादिदेहान्ता विश्हयाश् च सुखादयः
वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा. १३०
एश्होन्तरात्मा पुरुश्हः पुराणो
निरन्तराखण्डसुखानुभूतिः
सदैकरूपः प्रतिबोधमात्रो
येनेश्हिता वागसवश् चरन्ति. १३१
अत्रैव सत्त्वात्मनि धीगुहायां
अव्याक्रिताकाश उशत्प्रकाशः
आकाश उच्चै रविवत् प्रकाशते
स्वतेजसा विश्वम् इदं प्रकाशयन्. १३२
ज्ञाता मनोहंक्रितिविक्रियाणां
देहेन्द्रियप्राणक्रितक्रियाणाम्
अयोग्निवत् तान् अनुवर्तमानो
न चेश्ह्टते नो विकरोति किञ्चन. १३३
न जायते नो म्रियते न वर्धते
न क्श्हीयते नो विकरोति नित्यः
विलीयमानेपि वपुश्ह्य् अमुश्ह्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम्. १३४
प्रक्रितिविक्रितिभिन्नः शुद्धबोधस्वभावः
सदसद् इदम् अशेश्हं भासयन् निर्विशेश्हः
विलसति परमात्मा जाग्रदादिश्ह्ववस्था
स्वहम् अहम् इति साक्श्हात् साक्श्हिरूपेण बुद्धेः. १३५
नियमितमनसामुं त्वं स्वम् आत्मानम् आत्मन्य्
अयम् अहम् इति साक्श्हाद् विद्धि बुद्धिप्रसादात्
जनिमरणतरंगापारसंसारसिन्धुं
प्रतर भव क्रितार्थो ब्रह्मरूपेण संस्थः. १३६
अत्रानात्मन्य् अहम् इति मतिर् बन्ध एश्होस्य पुंसः
प्राप्तोज्ञानाज् जननमरणक्लेशसंपातहेतुः
येनैवायं वपुर् इदम् असत्सत्यम् इत्य् आत्मबुद्ध्या
पुश्ह्यत्य् उक्श्हत्य् अवति विश्हयैस् तन्तुभिः कोशक्रिद्वत्. १३७
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद् वै स्फुरति भुजगे रज्जुधिश्हणा
ततोनर्थव्रातो निपतति समादातुर् अधिकः
ततो योसद्ग्राहः स हि भवति बन्धः श्रिणु सखे. १३८
अखण्डनित्याद्वयबोधशक्त्या
स्फुरन्तम् आत्मानम् अनन्तवैभवम्
समाव्रिणोत्य् आव्रितिशक्तिर् एश्हा
तमोमयी राहुर् इवार्कबिम्बम्. १३९
तिरोभूते स्वात्मन्य् अमलतरतेजोवति पुमान्
अनात्मानं मोहाद् अहम् इति शरीरं कलयति
ततः कामक्रोधप्रभ्रितिभिर् अमुं बन्धनगुणैः
परं विक्श्हेपाख्या रजस उरुशक्तिर् व्यथयति. १४०
महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थां स्वयम् अभिनयंस् तद्गुणतया
अपारे संसरे विश्हयविश्हपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः. १४१
भानुप्रभासं जनिताभ्रपङ्क्तिः
भानुं तिरोधाय विज्रिम्भते यथा
आत्मोदिताहंक्रितिर् आत्मतत्त्वं
तथा तिरोधाय विज्रिम्भते स्वयम्. १४२
कवलितदिननार्थे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझंझावायुर् उग्रो यथैतान्
अविरततमसात्मन्य् आव्रिते मूढबुद्धिं
क्श्हपयति बहुदुःखैस् तीव्रविक्श्हेपशक्तिः. १४३
एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्य् अयम्. १४४
बीजं संस्रितिभूमिजस्य तु तमो देहात्मधीर् अङ्कुरो
रागः पल्लवम् अम्बु कर्म तु वपुः स्कन्धोसवः शाखिकाः
अग्राणीन्द्रियसंहतिश् च विश्हयाः पुश्ह्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः. १४५
अज्ञानमूलोयम् अनात्मबन्धो
नैसर्गिकोनादिर् अनन्त ईरितः
जन्माप्ययव्याधिजरादिदुःख
प्रवाहपातं जनयत्य् अमुश्ह्य. १४६
नास्त्रैर् न शस्त्रैर् अनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मञ्जुना. १४७
श्रुतिप्रमाणैकमतेः स्वधर्म
निश्ह्ठा तयैवात्मविशुद्धिर् अस्य
विशुद्धबुद्धेः परमात्मवेदनं
तेनैव संसारसमूलनाशः. १४८
कोशैर् अन्नमयाद् यैः पञ्चभिर् आत्मा न संव्रितो भाति
निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्. १४९
तच् छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम्
त्रिश्ह्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः. १५०
पञ्चानाम् अपि कोशानाम् अपवादे विभात्य् अयं शुद्धः
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयं ज्योतिः. १५१
आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुश्हा
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्. १५२
मुञ्जादिश्हीकाम् इव द्रिश्यवर्गात्
प्रत्यञ्चम् आत्मानम् असङ्गम् अक्रियम्
विविच्य तत्र प्रविलाप्य सर्वं
तद् आत्मना तिश्ह्ठति यः स मुक्तः. १५३
देहोयम् अन्नभवनोन्नमयस् तु कोशः
चान्नेन जीवति विनश्यति तद्विहीनः
त्वक्चर्ममांसरुधिरास्थिपुरीश्हराशिः
नायं स्वयं भवितुम् अर्हति नित्यशुद्धः. १५४
पूर्वं जनेर् अधिम्रितेर् अपि नायम् अस्ति
जातक्श्हणः क्श्हणगुणोनियतस्वभावः
नैको जडश् च घटवत् परिद्रिश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता. १५५
पाणिपादादिमान्देहो नात्मा व्यङ्गेपि जीवनात्
तत्तच्छक्तेर् अनाशाच् च न नियम्यो नियामकः. १५६
देहतद्धर्मतत्कर्मतदवस्थादिसाक्श्हिणः
सत एव स्वतः सिद्धं तद्वैलक्श्हण्यम् आत्मनः. १५७
शल्यराशिर् मांसलिप्तो मलपूर्णोतिकश्मलः
कथं भवेद् अयं वेत्ता स्वयम् एतद् विलक्श्हणः. १५८
त्वङ्मांसमेदोस्थिपुरीश्हराशाव्
अहं मतिं मूढजनः करोति
विलक्श्हणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम्. १५९
देहोहम् इत्य् एव जडस्य बुद्धिः
देहे च जीवे विदुश्हस् त्व् अहंधीः
विवेकविज्ञानवतो महात्मनो
ब्रह्माहम् इत्य् एव मतिः सदात्मनि. १६०
अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदोस्थिपुरीश्हराशौ
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुश्ह्व शान्तिं परमां भजस्व. १६१
देहेन्द्रियादाव् असति भ्रमोदितां
विद्वान् अहं तां न जहाति यावत्
तावन् न तस्यास्ति विमुक्तिवार्ताप्य्
अस्त्व् एश्ह वेदान्तनयान्तदर्शी. १६२
छायाशरीरे प्रतिबिम्बगात्रे
यत् स्वप्नदेहे ह्रिदि कल्पिताङ्गे
यथात्मबुद्धिस् तव नास्ति काचिज्
जीवच्छरीरे च तथैव मास्तु. १६३
देहात्मधीर् एव न्रिणाम् असद्धियां
जन्मादिदुःखप्रभवस्य बीजम्
यतस् ततस् त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर् भवाशा. १६४
कर्मेन्द्रियैः पञ्चभिर् अञ्चितोयं
प्राणो भवेत् प्राणमयस् तु कोशः.
येनात्मवान् अन्नमयोनुपूर्णः
प्रवर्ततेसौ सकलक्रियासु. १६५
नैवात्मापि प्राणमयो वायुविकारो
गन्तागन्ता वायुवद् अन्तर्बहिरेश्हः
यस्मात् किञ्चित् क्वापि न वेत्तीश्ह्टम् अनिश्ह्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः. १६६
ज्ञानेन्द्रियाणि च मनश् च मनोमयः स्यात्
कोशो ममाहम् इति वस्तुविकल्पहेतुः
संज्ञादिभेदकलनाकलितो बलीयांस्
तत्पूर्वकोशम् अभिपूर्य विज्रिम्भते यः. १६७
पञ्चेन्द्रियैः पञ्चभिर् एव होत्रिभिः
प्रचीयमानो विश्हयाज्यधारया
जाज्वल्यमानो बहुवासनेन्धनैः
मनोमयाग्निर् दहति प्रपञ्चम्. १६८
न ह्य् अस्त्य् अविद्या मनसोतिरिक्ता
मनो ह्य् अविद्या भवबन्धहेतुः
तस्मिन् विनश्ह्टे सकलं विनश्ह्टं
विज्रिम्भितेस्मिन् सकलं विज्रिम्भते. १६९
स्वप्नेर्थशून्ये स्रिजति स्वशक्त्या
भोक्त्रादिविश्वं मन एव सर्वम्
तथैव जाग्रत्य् अपि नो विशेश्हः
तत् सर्वम् एतन् मनसो विज्रिम्भणम्. १७०
सुश्हुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चित् सकलप्रसिद्धेः
अतो मनःकल्पित् एव पुंसः
संसार एतस्य न वस्तुतोस्ति. १७१
वायुनानीयते मेधः पुनस् तेनैव नीयते
मनसा कल्प्यते बन्धो मोक्श्हस् तेनैव कल्प्यते. १७२
देहादिसर्वविश्हये परिकल्प्य रागं
बध्नाति तेन पुरुश्हं पशुवद् गुणेन
वैरस्य मत्र विश्हवत् सुविधाय पश्चाद्
तस्मान् मनः कारणम् अस्य जन्तोः
बन्धस्य मोक्श्हस्य च वा विधाने
बन्धस्य हेतुर् मलिनं रजोगुणैः
मोक्श्हस्य शुद्धं विरजस्तमस्कम्. १७४
विवेकवैराग्यगुणातिरेकाच्
छुद्धत्वम् आसाद्य मनो विमुक्त्यै
भवत्यतो बुद्धिमतो मुमुक्श्होः
ताभ्यां द्रिढाभ्यां भवितव्यम् अग्रे. १७५
मनो नाम महाव्याघ्रो विश्हयारण्यभूमिश्हु
चरत्य् अत्र न गच्छन्तु साधवो ये मुमुक्श्हवः. १७६
मनः प्रसूते विश्हयान् अशेश्हान्
स्थूलात्मना सूक्श्ह्मतया च भोक्तुः
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम्. १७७
असंगचिद्रूपम् अमुं विमोह्य
देहेन्द्रियप्राणगुणैर् निबद्ध्य
अहंममेति भ्रमयत्य् अजस्रं
मनः स्वक्रित्येश्हु फलोपभुक्तिश्हु. १७८
अध्यासदोश्हात् पुरुश्हस्य संस्रितिः
अध्यासबन्धस् त्व् अमुनैव कल्पितः
रजस्तमोदोश्हवतोविवेकिनो
जन्मादिदुःखस्य निदानम् एतत्. १७९
अतः प्राहुर् मनोविद्यां पण्डितास् तत्त्वदर्शिनः
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्. १८०
तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्श्हुणा
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते. १८१
मोक्श्हैकसक्त्या विश्हयेश्हु रागं
निर्मूल्य संन्यस्य च सर्वकर्म
सच्छद्धया यः श्रवणादिनिश्ह्ठो
रजःस्वभावं स धुनोति बुद्धेः. १८२
मनोमयो नापि भवेत् परात्मा
ह्य् आद्यन्तवत्त्वात् परिणामिभावात्
दुःखात्मकत्वाद् विश्हयत्वहेतोः
द्रश्ह्टा हि द्रिश्यात्मतया न द्रिश्ह्टः. १८३
बुद्धिर् बुद्धीन्द्रियैः सार्धं सव्रित्तिः कर्त्रिलक्श्हणः
विज्ञानमयकोशः स्यात् पुंसः संसारकारणम्. १८४
अनुव्रजच् चित्प्रतिबिम्बशक्तिः
विज्ञानसंज्ञः प्रक्रितेर् विकारः
ज्ञानक्रियावान् अहम् इत्य् अजस्रं
देहेन्द्रियादिश्ह्व् अभिमन्यते भ्रिशम्. १८५
अनादिकालोयम् अहंस्वभावो
जीवः समस्तव्यवहारवोढा
करोति कर्माण्य् अपि पूर्ववासनः
पुण्यान्य् अपुण्यानि च तत्फलानि. १८६
भुङ्क्ते विचित्रास्व् अपि योनिश्हु व्रजन्
नायाति निर्यात्य् अध ऊर्ध्वम् एश्हः
अस्यैव विज्ञानमयस्य जाग्रत्
स्वप्नाद्यवस्थाः सुखदुःखभोगः. १८७
देहादिनिश्ह्ठाश्रमधर्मकर्म
गुणाभिमानः सततं ममेति
विज्ञानकोशोयम् अतिप्रकाशः
प्रक्रिश्ह्टसान्निध्यवशात् परात्मनः
अतो भवत्य् एश्ह उपाधिर् अस्य
यद् आत्मधीः संसरति भ्रमेण. १८८
योयं विज्ञानमयः प्राणेश्हु ह्रिदि स्फुरत्य् अयं ज्योतिः
कूटस्थः सन्न् आत्मा कर्ता भोक्ता भवत्य् उपाधिस्थः. १८९
स्वयं परिच्छेदम् उपेत्य बुद्धेः
तादात्म्यदोश्हेण परं म्रिश्हात्मनः
सर्वात्मकः सन्न् अपि वीक्श्हते स्वयं
स्वतः प्रिथक्त्वेन म्रिदो घटान् इव. १९०
उपाधिसम्बन्धवशात् परात्मा
ह्य् उपाधिधर्माननुभाति तद्गुणः
अयोविकारानविकारिवह्निवत्
सदैकरूपोपि परः स्वभावात्. १९१
शिश्ह्य उवाच
भ्रमेणाप्य् अन्यथा वास्तु जीवभावः परात्मनः
तदुपाधेर् अनादित्वान् नानादेर् नाश इश्ह्यते. १९२
अतोस्य जीवभावोपि नित्या भवति संस्रितिः
न निवर्तेत तन्मोक्श्हः कथं मे श्रीगुरो वद. १९३
श्रीगुरुर् उवाच
सम्यक् प्रिश्ह्टं त्वया विद्वन् सावधानेन तच् छ्रिणु
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना. १९४
भ्रान्तिं विना त्व् असङ्गस्य निश्ह्क्रियस्य निराक्रितेः
न घटेत् आर्थसम्बन्धो नभसो नीलतादिवत्. १९५
स्वस्य द्रश्ह्टुर् निर्गुणस्याक्रियस्य
प्रत्यग्बोधानन्दरूपस्य बुद्धेः
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्य् अवस्तुस्वभावात्. १९६
यावद् भ्रान्तिस् तावद् एवास्य सत्ता
मिथ्याज्ञानोज् ज्रिम्भितस्य प्रमादात्
रज्ज्वां सर्पो भ्रान्तिकालीन एव
अनादित्वम् अविद्यायाः कार्यस्यापि तथेश्ह्यते
उत्पन्नायां तु विद्यायाम् आविद्यकमनाद्य् अपि. १९८
प्रबोधे स्वप्नवत् सर्वं सहमूलं विनश्यति
अनाद्य् अपीदं नो नित्यं प्रागभाव इव स्फुटम्. १९९
अनादेर् अपि विध्वंसः प्रागभावस्य वीक्श्हितः
यद्बुद्ध्युपाधिसम्बन्धात् परिकल्पितम् आत्मनि. २००
जीवत्वं न ततोन्यस् तु स्वरूपेण विलक्श्हणः
सम्बन्धस् त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः. २०१
विनिव्रित्तिर् भवेत् तस्य सम्यग् ज्ञानेन नान्यथा
ब्रह्मात्मैकत्वविज्ञानं सम्यग् ज्ञानं श्रुतेर् मतम्. २०२
तदात्मानात्मनोः सम्यग् विवेकेनैव सिध्यति
ततो विवेकः कर्तव्यः प्रत्यग् आत्मसदात्मनोः. २०३
जलं पंकवद् अत्यन्तं पंकापाये जलं स्फुटम्
यथा भाति तथात्मापि दोश्हाभावे स्फुटप्रभः. २०४
असन्निव्रित्तौ तु सदात्मना स्फुटं
प्रतीतिर् एतस्य भवेत् प्रतीचः
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः. २०५
अतो नायं परात्मा स्याद् विज्ञानमयशब्दभाक्
विकारित्वाज् जडत्वाच् च परिच्छिन्नत्वहेतुतः
द्रिश्यत्वाद् व्यभिचारित्वान् नानित्यो नित्य इश्ह्यते. २०६
आनन्दप्रतिबिम्बचुम्बिततनुर् व्रित्तिस् तमोज्रिम्भिता
स्याद् आनन्दमयः प्रियादिगुणकः स्वेश्ह्टार्थलाभोदयः
पुण्यस्यानुभवे विभाति क्रितिनामानन्दरूपः स्वयं
सर्वो नन्दति यत्र साधु तनुभ्रिन्मात्रः प्रयत्नं विना. २०७
आनन्दमयकोशस्य सुश्हुप्तौ स्फूर्तिर् उत्कटा
स्वप्नजागरयोर् ईश्हद् इश्ह्टसंदर्शना विना. २०८
नैवायम् आनन्दमयः परात्मा
सोपाधिकत्वात् प्रक्रितेर् विकारात्
कार्यत्वहेतोः सुक्रितक्रियाया
विकारसंघातसमाहितत्वात्. २०९
पञ्चानाम् अपि कोशानां निश्हेधे युक्तितः श्रुतेः
तन्निश्हेधावधि साक्श्ही बोधरूपोवशिश्ह्यते. २१०
योयम् आत्मा स्वयंज्योतिः पञ्चकोशविलक्श्हणः
अवस्थात्रयसाक्श्ही सन्निर्विकारो निरञ्जनः
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता. २११
शिश्ह्य उवाच
मिथ्यात्वेन निश्हिद्धेश्हु कोशेश्ह्व् एतेश्हु पञ्चसु
सर्वाभावं विना किञ्चिन् न पश्याम्य् अत्र हे गुरो
विज्ञेयं किमु वस्त्व् अस्ति स्वात्मनात्मविपश्चिता. २१२
श्रीगुरुर् उवाच
सत्यमुक्तं त्वया विदन् निपुणोसि विचारणे
अहमादिविकारास् ते तदभावोयम् अप्य् अनु. २१३
सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते
तम् आत्मानं वेदितारं विद्दि बुद्ध्या सुसूक्श्ह्मया. २१४
तत्साक्श्हिकं भवेत् तत्तद् यद्यद् येनानुभूयते
कस्याप्य् अननुभूतार्थे साक्श्हित्वं नोपयुज्यते. २१५
असौ स्वसाक्श्हिको भावो यतः स्वेनानुभूयते
अतः परं स्वयं साक्श्हात् प्रत्यगात्मा न चेतरः. २१६
जाग्रत् स्वप्नसुश्हुप्तिश्हु स्फुटतरं योसौ समुज्ज्रिम्भते
प्रत्यग्रूपतया सदाहम् अहम् इत्य् अन्तः स्फुरन् नैकधा
नानाकारविकारभागिन इमान् पश्यन्न् अहंधीमुखान्
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वम् एतं ह्रिदि. २१७
घटोदके बिम्बितमर्कबिम्बम्
आलोक्य मूढो रविम् एव मन्यते
तथा चिदाभासम् उपाधिसंस्थं
भ्रान्त्याहम् इत्य् एव जडोभिमन्यते. २१८
घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं विनिरीक्श्ह्यतेर्कः
तटस्थ एतत् त्रितयावभासकः
स्वयंप्रकाशो विदुश्हा यथा तथा. २१९
देहं धियं चित्प्रतिबिम्बम् एवं
विस्रिज्य बुद्धौ निहितं गुहायाम्
द्रश्ह्टारम् आत्मानम् अखण्डबोधं
सर्वप्रकाशं सदसद्विलक्श्हणम्. २२०
नित्यं विभुं सर्वगतं सुसूक्श्ह्मं
अन्तर्बहिःशून्यम् अनन्यम् आत्मनः
विज्ञाय सम्यङ् निजरूपम् एतत्
पुमान् विपाप्मा विरजो विम्रित्युः. २२१
विशोक आनन्दघनो विपश्चित्
स्वयं कुतश्चिन् न बिभेति कश्चित्
नान्योस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्श्होः. २२२
ब्रह्माभिन्नत्वविज्ञानं भवमोक्श्हस्य कारणम्
येनाद्वितीयम् आनन्दं ब्रह्म सम्पद्यते बुधैः. २२३
ब्रह्मभूतस् तु संस्रित्यै विद्वान् नावर्तते पुनः
विज्ञातव्यम् अतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः. २२४
सत्यं ज्ञानम् अनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम्
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति. २२५
सद् इदं परमाद्वैतं स्वस्माद् अन्यस्य वस्तुनोभावात्
न ह्य् अन्यद् अस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम्. २२६
यद् इदं सकलं विश्वं नानारूपं प्रतीतम् अज्ञानात्
तत् सर्वं ब्रह्मैव प्रत्यस्ताशेश्हभावनादोश्हम्. २२७
म्रित्कार्यभूतोपि म्रिदो न भिन्नः
कुम्भोस्ति सर्वत्र तु म्रित्स्वरूपात्
न कुम्भरूपं प्रिथग् अस्ति कुम्भः
कुतो म्रिश्हा कल्पितनाममात्रः. २२८
केनापि म्रिद्भिन्नतया स्वरूपं
घटस्य संदर्शयितुं न शक्यते
अतो घटः कल्पित एव मोहात्
म्रिदेव सत्यं परमार्थभूतम्. २२९
सद्ब्रह्मकार्यं सकलं सद् एवं
तन्मात्रम् एतन् न ततोन्यद् अस्ति
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत् प्रजल्पः. २३०
ब्रह्मैवेदं विश्वम् इत्य् एव वाणी
श्रौती ब्रूतेथर्वनिश्ह्ठा वरिश्ह्ठा
तस्माद् एतद् ब्रह्ममात्रं हि विश्वं
नाधिश्ह्ठानाद् भिन्नतारोपितस्य. २३१
सत्यं यदि स्याज् जगद् एतद् आत्मनो
न तत्त्वहानिर् निगमाप्रमाणता
असत्य् अवादित्वम् अपीशितुः स्याद्
नैतत् त्रयं साधु हितं महात्मनाम्. २३२
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेश्ह्व् अवस्थितः
न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीक्ल्रिपत्. २३३
यदि सत्यं भवेद् विश्वं सुश्हुप्ताम् उपलभ्यताम्
यन् नोपलभ्यते किञ्चिद् अतोसत्स्वप्नवन् म्रिश्हा. २३४
अतः प्रिथङ् नास्ति जगत् परात्मनः
प्रिथक् प्रतीतिस् तु म्रिश्हा गुणादिवत्
आरोपितस्यास्ति किम् अर्थवत्ता
धिश्ह्ठानम् आभाति तथा भ्रमेण. २३५
भ्रान्तस्य यद्यद् भ्रमतः प्रतीतं
ब्राह्मैव तत्तद् रजतं हि शुक्तिः
इदं तया ब्रह्म सदैव रूप्यते
त्व् आरोपितं ब्रह्मणि नाममात्रम्. २३६
अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनं निरञ्जनम्
प्राशान्तम् आद्यन्तविहीनम् अक्रियं
निरन्तरानन्दरसस्वरूपम्. २३७
निरस्तमायाक्रितसर्वभेदं
नित्यं सुखं निश्ह्कलम् अप्रमेयम्
अरूपम् अव्यक्तम् अनाख्यम् अव्ययं
ज्योतिः स्वयं किञ्चिद् इदं चकास्ति. २३८
ज्ञात्रिज्ञेयज्ञानशून्यम् अनन्तं निर्विकल्पकम्
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर् बुधाः. २३९
अहेयम् अनुपादेयं मनोवाचाम् अगोचरम्
अप्रमेयम् अनाद्यन्तं ब्रह्म पूर्णम् अहं महः. २४०
तत्त्वं पदाभ्याम् अभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर् यदीत्थम्
श्रुत्या तयोस् तत्त्वम् असीति सम्यग्
एकत्वम् एव प्रतिपाद्यते मुहुः. २४१
एक्यं तयोर् लक्श्हितयोर् न वाच्ययोः
निगद्यतेन्योन्यविरुद्धधर्मिणोः
खद्योतभान्वोर् इव राजभ्रित्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः. २४२
तयोर् विरोधोयम् उपाधिकल्पितो
न वास्तवः कश्चिद् उपाधिर् एश्हः
ईशस्य माया महदादिकारणं
जीवस्य कार्यं श्रिणु पञ्चकोशम्. २४३
एताव् उपाधी परजीवयोस् तयोः
सम्यङ्निरासे न परो न जीवः
राज्यं नरेन्द्रस्य भटस्य खेटक्ः
तयोर् अपोहे न भटो न राजा. २४४
अथात आदेश इति श्रुतिः स्वयं
निश्हेधति ब्रह्मणि कल्पितं द्वयम्
श्रुतिप्रमाणानुग्रिहीतबोधात्
तयोर् निरासः करणीय एव. २४५
नेदं नेदं कल्पितत्वान् न सत्यं
रज्जुद्रिश्ह्टव्यालवत् स्वप्नवच् च
इत्थं द्रिश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चाद् एकभावस्तयोर् यः. २४६
ततस् तु तौ लक्श्हणया सुलक्श्ह्यौ
तयोर् अखण्डैकरसत्वसिद्धये
नालं जहत्या न तथाजहत्या
किन् तूभयार्थात्मिकयैव भाव्यम्. २४७
स देवदत्तोयम् इतीह चैकता
विरुद्धधर्मांशम् अपास्य कथ्यते
यथा तथा तत्त्वम् असीतिवाक्ये
विरुद्धधर्मान् उभयत्र हित्वा. २४८
संलक्श्ह्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोर् ऐक्यम् अखण्डभावः. २४९
अस्थूलम् इत्य् एतद् असन्निरस्य
सिद्धं स्वतो व्योमवद् अप्रतर्क्यम्
अतो म्रिश्हामात्रम् इदं प्रतीतं
जहीहि यत् स्वात्मतया ग्रिहीतम्
ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या
विद्धि स्वम् आत्मानम् अखण्डबोधम्. २५०
म्रित्कार्यं सकलं घटादि सततं म्रिन्मात्रम् एवाहितं
तद्वत् सज्जनितं सदात्मकम् इदं सन्मात्रम् एवाखिलम्
यस्मान् नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५१
निद्राकल्पितदेशकालविश्हयज्ञात्रादि सर्वं यथा
मिथ्या तद्वद् इहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः
यस्माद् एवम् इदं शरीरकरणप्राणाहमाद्य् अप्य् असत्
तस्मात् तत् त्वम् असि प्रशान्तम् अमलं ब्रह्माद्वयं यत्परम्. २५२
यत्र भ्रान्त्या कल्पित तद् विवेके
तत्तन्मात्रं नैव तस्माद् विभिन्नम्
स्वप्ने नश्ह्टं स्वप्नविश्वं विचित्रं
स्वस्माद्भिन्नं किन् नु द्रिश्ह्टं प्रबोधे. २५३
जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोश्हवर्जितम्
देशकालविश्हयातिवर्ति यद्
ब्रह्म तत् त्वम् असि भावयात्मनि. २५४
यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्श्हुश्हः
शुद्धचिद्घनम् अनादि वस्तु यद्
ब्रह्म तत् त्वम् असि भावयात्मनि. २५५
श्हड्भिर् ऊर्मिभिर् अयोगि योगिह्रिद्
भावितं न करणैर् विभावितम्
बुद्ध्यवेद्यमनवद् यम् अस्ति यद्
भ्रान्तिकल्पितजगत् कलाश्रयं
स्वाश्रयं च सदसद्विलक्श्हणम्
निश्ह्कलं निरुपमानवद्धि यद्
ब्रह्म तत् त्वम् असि भावयात्मनि. २५७
जन्मव्रिद्धिपरिणत्यपक्श्हय
व्याधिनाशनविहीनम् अव्ययम्
विश्वस्रिश्ह्ट्यव् अविघातकारणं
ब्रह्म तत् त्वम् असि भावयात्मनि. २५८
अस्तभेदम् अनपास्तलक्श्हणं
निस्तरङ्गजलराशिनिश्चलम्
नित्यम् उक्तम् अविभक्तमूर्ति यद्
ब्रह्म तत् त्वम् असि भावयात्मनि. २५९
एकम् एव सद् अनेककारणं
कारणान्तरनिरास्यकारणम्
कार्यकारणविलक्श्हणं स्वयं
ब्रह्म तत् त्वम् असि भावयात्मनि. २६०
निर्विकल्पकम् अनल्पम् अक्श्हरं
यत् क्श्हराक्श्हरविलक्श्हणं परम्
नित्यम् अव्ययसुखं निरञ्जनं
ब्रह्म तत् त्वम् असि भावयात्मनि. २६१
यद् विभाति सद् अनेकधा भ्रमात्
नामरूपगुणविक्रियात्मना
हेमवत् स्वयम् अविक्रियं सदा
ब्रह्म तत् त्वम् असि भावयात्मनि. २६२
यच् चकास्त्य् अनपरं परात्परं
प्रत्यगेकरसम् आत्मलक्श्हणम्
सत्यचित्सुखम् अनन्तम् अव्ययं
ब्रह्म तत् त्वम् असि भावयात्मनि. २६३
उक्तम् अर्थम् इमम् आत्मनि स्वयं
भावयेत् प्रथितयुक्तिभिर् धिया
संशयादिरहितं कराम्बुवत्
तेन तत्त्वनिगमो भविश्ह्यति. २६४
सम्बोधमात्रं परिशुद्धतत्त्वं
विज्ञाय संघे न्रिपवच् च सैन्ये
तदाश्रयः स्वात्मनि सर्वदा स्थितो
विलापय ब्रह्मणि विश्वजातम्. २६५
बुद्धौ गुहायां सदसद्विलक्श्हणं
ब्रह्मास्ति सत्यं परम् अद्वितीयम्
तदात्मना योत्र वसेद् गुहायां
पुनर् न तस्याङ्गगुहाप्रवेशः. २६६
ज्ञाते वस्तुन्य् अपि बलवती वासनानादिर् एश्हा
कर्ता भोक्ताप्य् अहम् इति द्रिढा यास्य संसारहेतुः
प्रत्यग्द्रिश्ह्ट्यात्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस् तद् इह मुनयो वासनातानवं यत्. २६७
अहं ममेति यो भावो देहाक्श्हादाव् अनात्मनि
अध्यासोयं निरस्तव्यो विदुश्हा स्वात्मनिश्ह्ठया. २६८
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्व्रित्तिसाक्श्हिणम्
सोहम् इत्य् एव सद्व्रित्त्यानात्मन्य् आत्ममतिं जहि. २६९
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु. २७०
लोकवासनया जन्तोः शास्त्रवासनयापि च
देहवासनया ज्ञानं यथावन् नैव जायते. २७१
संसारकाराग्रिहमोक्श्हम् इच्छोः
अयोमयं पादनिबन्धश्रिंखलम्
वदन्ति तज्ज्ञाः पटु वासनात्रयं
योस्माद् विमुक्तः समुपैति मुक्तिम्. २७२
जलादिसंसर्गवशात् प्रभूत
दुर्गन्धधूतागरुदिव्यवासना
संघर्श्हणेनैव विभाति सम्यग्
विधूयमाने सति बाह्यगन्धे. २७३
अन्तःश्रितानन्तदूरन्तवासना
धूलीविलिप्ता परमात्मवासना
प्रज्ञातिसंघर्श्हणतो विशुद्धा
प्रतीयते चन्दनगन्धवत् स्फुटम्. २७४
अनात्मवासनाजालैस् तिरोभूतात्मवासना
नित्यात्मनिश्ह्ठया तेश्हां नाशे भाति स्वयं स्फुटम्. २७५
यथा यथा प्रत्यग् अवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाम्
निःशेश्हमोक्श्हे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या. २७६
स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः
वासनानां क्श्हयश् चातः स्वाध्यासापनयं कुरु. २७७
तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति
तस्मात् सत्त्वम् अवश्ह्टभ्य स्वाध्यासापनयं कुरु. २७८
प्रारब्धं पुश्ह्यति वपुर् इति निश्चित्य निश्चलः
धैर्यम् आलम्ब्य यत्नेन स्वाध्यासापनयं कुरु. २७९
नाहं जीवः परं ब्रह्मेत्य् अतद् व्याव्रित्तिपूर्वकम्
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु. २८०
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः
क्वचिद् आभासतः प्राप्तस्वाध्यासापनयं कुरु. २८१
अनादानविसर्गाभ्यामीश्हन् नास्ति क्रिया मुनेः
तद् एकनिश्ह्ठया नित्यं स्वाध्यासापनयं कुरु. २८२
तत् त्वम् अस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः
ब्रह्मण्य् आत्मत्वद् आर्ढ्याय स्वाध्यासापनयं कुरु. २८३
अहंभावस्य देहेस्मिन् निःशेश्हविलयावधि
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु. २८४
प्रतीतिर् जीवजगतोः स्वप्नवद् भाति यावता
तावन् निरन्तरं विद्वन् स्वाध्यासापनयं कुरु. २८५
निद्राया लोकवार्तायाः शब्दादेर् अपि विस्म्रितेः
क्वचिन् नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि. २८६
मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः
त्यक्त्वा चाण्डालवद् दूरं ब्रह्मी भूय क्रिती भव. २८७
घटाकाशं महाकाश इवात्मानं परात्मनि
विलाप्याखण्डभावेन तूश्ह्णी भव सदा मुने. २८८
स्वप्रकाशम् अधिश्ह्ठानं स्वयं भूय सदात्मना
ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्. २८९
चिदात्मनि सदानन्दे देहारूढाम् अहंधियम्
निवेश्य लिङ्गम् उत्स्रिज्य केवलो भव सर्वदा. २९०
यत्रैश्ह जगदाभासो दर्पणान्तः पुरं यथा
तद् ब्रह्माहम् इति ज्ञात्वा क्रितक्रित्यो भविश्ह्यसि. २९१
यत् सत्यभूतं निजरूपम् आद्यं
चिदद्वयानन्दम् अरूपम् अक्रियम्
तद् एत्य मिथ्यावपुर् उत्स्रिजेत
शैलूश्हवद् वेश्हम् उपात्तम् आत्मनः. २९२
सर्वात्मना द्रिश्यम् इदं म्रिश्हैव
नैवाहम् अर्थः क्श्हणिकत्वदर्शनात्
जानाम्य् अहं सर्वम् इति प्रतीतिः
कुतोहम् आदेः क्श्हणिकस्य सिध्येत्. २९३
अहंपदार्थस् त्व् अहमादिसाक्श्ही
नित्यं सुश्हुप्ताव् अपि भावदर्शनात्
ब्रूते ह्य् अजो नित्य इति श्रुतिः स्वयं
तत् प्रत्यगात्मा सदसद्विलक्श्हणः. २९४
विकारिणां सर्वविकारवेत्ता
नित्याविकारो भवितुं समर्हति
मनोरथस्वप्नसुश्हुप्तिश्हु स्फुटं
पुनः पुनर् द्रिश्ह्टम् असत्त्वम् एतयोः. २९५
अतोभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते
कालत्रयाबाध्यम् अखण्डबोधं
ज्ञात्वा स्वम् आत्मानम् उपैहि शान्तिम्. २९६
त्यजाभिमानं कुलगोत्रनाम
रूपाश्रमेश्ह्व् आर्द्रशव् आश्रितेश्हु
लिङ्गस्य धर्मान् अपि कर्त्रितादिंस्
त्यक्ता भवाखण्डसुखस्वरूपः. २९७
सन्त्य् अन्ये प्रतिबन्धाः पुंसः संसारहेतवो द्रिश्ह्टाः
तेश्हाम् एवं मूलं प्रथमविकारो भवत्य् अहंकारः. २९८
यावत् स्यात् स्वस्य सम्बन्धोहंकारेण दुरात्मना
तावन् न लेशम् आत्रापि मुक्तिवार्ता विलक्श्हणा. २९९
अहंकारग्रहान् मुक्तः स्वरूपम् उपपद्यते
चन्द्रवद् विमलः पूर्णः सदानन्दः स्वयंप्रभः. ३००
यो वा पुरे सोहम् इति प्रतीतो
बुद्ध्या प्रक्ल्रिप्तस् तमसातिमूढया
तस्यैव निःशेश्हतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः. ३०१
ब्रह्मानन्दनिधिर् महाबलवताहंकारघोराहिना
संवेश्ह्ट्य् आत्मनि रक्श्ह्यते गुणमयैश् चण्डेस् त्रिभिर् मस्तकैः
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्श्हत्रयं
निर्मूल्याहिम् इमं निधिं सुखकरं धीरोनुभोक्तुं क्श्हमः. ३०२
यावद् वा यत् किञ्चिद् विश्हदोश्हस्फूर्तिर् अस्ति चेद् देहे
कथम् आरोग्याय भवेत् तद्वद् अहन्तापि योगिनो मुक्त्यै. ३०३
अहमोत्यन्तनिव्रित्त्या तत्क्रितनानाविकल्पसंह्रित्या
प्रत्यक्तत्त्वविवेकाद् इदम् अहम् अस्मीति विन्दते तत्त्वम्. ३०४
अहंकारे कर्तर्य् अहम् इति मतिं मुञ्च सहसा
विकारात्मन्य् आत्मप्रतिफलजुश्हि स्वस्थितिमुश्हि
यद् अध्यासात् प्राप्ता जनिम्रितिजरादुःखबहुला
प्रतीचश् चिन्मूर्तेस् तव सुखतनोः संस्रितिर् इयम्. ३०५
सदैकरूपस्य चिदात्मनो विभोर्
आनन्दमूर्तेर् अनवद्यकीर्तेः
नैवान्यथा क्व् आप्य् अविकारिणस् ते
विनाहम् अध्यासम् अमुश्ह्य संस्रितिः. ३०६
तस्माद् अहंकारम् इमं स्वशत्रुं
भोक्तुर् गले कण्टकवत् प्रतीतम्
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्श्ह्वात्मसाम्राज्यसुखं यथेश्ह्टम्. ३०७
ततोहमादेर् विनिवर्त्य व्रित्तिं
संत्यक्तरागः परमार्थलाभात्
तूश्ह्णीं समास्स्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः. ३०८
समूलक्रित्तोपि महानहं पुनर्
व्युल्लेखितः स्याद् यदि चेतसा क्श्हणम्
संजीव्य विक्श्हेपशतं करोति
नभस् वता प्राव्रिश्हि वारिदो यथा. ३०९
निग्रिह्य शत्रोर् अहमोवकाशः
क्वचिन् न देयो विश्हयानुचिन्तया
स एव संजीवनहेतुर् अस्य
प्रक्श्हीणजम्बीरतरोर् इवाम्बु. ३१०
देहात्मना संस्थित एव कामी
विलक्श्हणः कामयिता कथं स्यात्
अतोर्थसन्धानपरत्वम् एव
भेदप्रसक्त्या भवबन्धहेतुः. ३११
कार्यप्रवर्धनाद् बीजप्रव्रिद्धिः परिद्रिश्यते
कार्यनाशाद्बीजनाशस् तस्मात् कार्यं निरोधयेत्. ३१२
वासनाव्रिद्धितः कार्यं कार्यव्रिद्ध्या च वासना
वर्धते सर्वथा पुंसः संसारो न निवर्तते. ३१३
संसारबन्धविच्छित्त्यैतद् द्वयं प्रदहेद् यतिः
वासनाव्रिद्धिर् एताभ्यां चिन्तया क्रियया बहिः. ३१४
ताभ्यां प्रवर्धमाना सा सूते संस्रितिम् आत्मनः
त्रयाणां च क्श्हयोपायः सर्वावस्थासु सर्वदा. ३१५
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः
सद्भाववासनाद् आर्ढ्यात् तत् त्रयं लयम् अश्नुते. ३१६
क्रियानाशे भवेच् चिन्तानाशोस्माद् वासनाक्श्हयः
वासनाप्रक्श्हयो मोक्श्हः सा जीवन्मुक्तिर् इश्ह्यते. ३१७
सद्वासनास्फूर्तिविज्रिम्भणे सति
ह्य् असौ विलीनाप्य् अहमादिवासना
अतिप्रक्रिश्ह्टाप्य् अरुणप्रभायां
विलीयते साधु यथा तमिस्रा. ३१८
तमस् तमःकार्यम् अनर्थजालं
न द्रिश्यते सत्य् उदिते दिनेशे
तथाद्वयानन्दरसानुभूतौ
नैवास्ति बन्धो न च दुःखगन्धः. ३१९
द्रिश्यं प्रतीतं प्रविलापयन् सन्
सन्मात्रम् आनन्दघनं विभावयन्
समाहितः सन् बहिरन्तरं वा
कालं नयेथाः सति कर्मबन्धे. ३२०
प्रमादो ब्रह्मनिश्ह्ठायां न कर्तव्यः कदाचन
प्रमादो म्रित्युर् इत्य् आह भगवान् ब्रह्मणः सुतः. ३२१
न प्रमादाद् अनर्थोन्यो ज्ञानिनः स्वस्वरूपतः
ततो मोहस् ततोहंधीस् ततो बन्धस् ततो व्यथा. ३२२
विश्हयाभिमुखं द्रिश्ह्ट्वा विद्वांसम् अपि विस्म्रितिः
विक्श्हेपयति धीदोश्हैर् योश्हा जारम् इव प्रियम्. ३२३
यथा पक्रिश्ह्टं शैवालं क्श्हणमात्रं न तिश्ह्ठति
आव्रिणोति तथा माया प्राज्ञं वापि पराङ्मुखम्. ३२४
लक्श्ह्यच्युतं चेद् यदि चित्तम् ईश्हद्
बहिर्मुखं सन् निपतेत् ततस् ततः
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा. ३२५
विश्हयेश्ह्व् आविशच्चेतः संकल्पयति तद्गुणान्
सम्यक् संकल्पनात् कामः कामात् पुंसः प्रवर्तनम्. ३२६
अतः प्रमादान् न परोस्ति म्रित्युः
विवेकिनो ब्रह्मविदः समाधौ
समाहितः सिद्धिम् उपैति सम्यक्
समाहितात्मा भव सावधानः. ३२७
ततः स्वरूपविभ्रंशो विभ्रश्ह्टस् तु पतत्य् अधः
पतितस्य विना नाशं पुनर् नारोह ईक्श्ह्यते. ३२८
संकल्पं वर्जयेत् तस्मात् सर्वानर्थस्य कारणम्
जीवतो यस्य कैवल्यं विदेहे स च केवलः
यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुः श्रुतिः. ३२९
यदा कदा वापि विपश्चिद् एश्ह
ब्रह्मण्य् अनन्तेप्य् अणुमात्रभेदम्
पश्यत्य् अथामुश्ह्य भयं तदैव
यद् वीक्श्हितं भिन्नतया प्रमादात्. ३३०
श्रुतिस्म्रितिन्यायशतैर् निश्हिद्धे
द्रिश्येत्र यः स्वात्ममतिं करोति
उपैति दुःखोपरि दुःखजातं
निश्हिद्धकर्ता स मलिम्लुचो यथा. ३३१
सत्याभिसंधानरतो विमुक्तो
महत्त्वम् आत्मीयम् उपैति नित्यम्
मिथ्याभिसन्धानरतस् तु नश्येद्
द्रिश्ह्टं तद् एतद् यद् अचौरचौरयोः. ३३२
यतिर् असदनुसन्धिं बन्धहेतुं विहाय
स्वयम् अयम् अहम् अस्मीत्य् आत्मद्रिश्ह्ट्यैव तिश्ह्ठेत्
सुखयति ननु निश्ह्ठा ब्रह्मणि स्वानुभूत्या
हरति परम् अविद्याकार्यदुःखं प्रतीतम्. ३३३
बाह्यानुसन्धिः परिवर्धयेत् फलं
दुर्वासनाम् एव ततस् ततोधिकाम्
ज्ञात्वा विवेकैः परिह्रित्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम्. ३३४
बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम्
तस्मिन् सुद्रिश्ह्टे भवबन्धनाशो
बहिर्निरोधः पदवी विमुक्तेः. ३३५
कः पण्डितः सन् सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी
जानन् हि कुर्याद् असतोवलम्बं
स्वपातहेतोः शिशुवन् मुमुक्श्हुः. ३३६
देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्य् अभावः
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस् तयोर् भिन्नगुणाश्रयत्वात्. ३३७
अन्तर्बहिः स्वं स्थिरजङ्गमेश्हु
ज्ञात्वात्मनाधारतया विलोक्य
त्यक्ताखिलोपाधिर् अखण्डरूपः
पूर्णात्मना यः स्थित एश्ह मुक्तः. ३३८
सर्वात्मना बन्धविमुक्तिहेतुः
सर्वात्मभावान् न परोस्ति कश्चित्
द्रिश्याग्रहे सत्य् उपपद्यतेसौ
सर्वात्मभावोस्य सदात्मनिश्ह्ठया. ३३९
द्रिश्यस्याग्रहणं कथं नु घटते देहात्मना तिश्ह्ठतो
बाह्यार्थानुभवप्रसक्तमनसस् तत्तत्क्रियां कुर्वतः
संन्यस्ताखिलधर्मकर्मविश्हयैर् नित्यात्मनिश्ह्ठापरैः
तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर् यत्नतः. ३४०
सर्वात्मसिद्धये भिक्श्होः क्रितश्रवणकर्मणः
समाधिं विदधात्य् एश्हा शान्तो दान्त इति श्रुतिः. ३४१
आरूढशक्तेर् अहमोविनाशः
कर्तुन् न शक्य सहसापि पण्डितैः
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तान् अन्तरानन्तभवा हि वासनाः. ३४२
अहंबुद्ध्यैव मोहिन्या योजयित्वाव्रितेर् बलात्
विक्श्हेपशक्तिः पुरुश्हं विक्श्हेपयति तद्गुणैः. ३४३
विक्श्हेपशक्तिविजयो विश्हमो विधातुं
निःशेश्हम् आवरणशक्तिनिव्रित्त्यभावे
द्रिग्द्रिश्ययोः स्फुटपयोजलवद् विभागे
नश्येत् तद् आवरणम् आत्मनि च स्वभावात्
निःसंशयेन भवति प्रतिबन्धशून्यो
विक्श्हेपणं न हि तदा यदि चेन् म्रिश्हार्थे. ३४४
सम्यग् विवेकः स्फुटबोधजन्यो
विभज्य द्रिग्द्रिश्यपदार्थतत्त्वम्
छिनत्ति मायाक्रितमोहबन्धं
यस्माद् विमुक्तस् तु पुनर् न संस्रितिः. ३४५
परावरैकत्वविवेकवह्निः
दहत्य् अविद्यागहनं ह्य् अशेश्हम्
किं स्यात् पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुश्होस्य. ३४६
आवरणस्य निव्रित्तिर् भवति हि सम्यक् पदार्थदर्शनतः
मिथ्याज्ञानविनाशस् तद्विक्श्हेपजनितदुःखनिव्रित्तिः. ३४७
एतत्त्रितयं द्रिश्ह्टं सम्यग् रज्जुस्वरूपविज्ञानात्
तस्माद् वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुश्हा. ३४८
अयोग्नियोगाद् इव सत्समन्वयान्
मात्रादिरूपेण विज्रिम्भते धीः
तत्कार्यम् एतद् द्वितयं यतो म्रिश्हा
द्रिश्ह्टं भ्रमस्वप्नमनोरथेश्हु. ३४९
ततो विकाराः प्रक्रितेर् अहंमुखा
देहावसाना विश्हयाश् च सर्वे
क्श्हणेन्यथाभावितया ह्यमीश्हाम्
असत्त्वम् आत्मा तु कदापि नान्यथा. ३५०
नित्याद्वयाखण्डचिदेकरूपो
बुद्ध्यादिसाक्श्ही सदसद्विलक्श्हणः
अहंपदप्रत्ययलक्श्हितार्थः
प्रत्यक् सदानन्दघनः परात्मा. ३५१
इत्थं विपश्चित् सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधद्रिश्ह्ट्या
ज्ञात्वा स्वम् आत्मानम् अखण्डबोधं
तेभ्यो विमुक्तः स्वयम् एव शाम्यति. ३५२
अज्ञानह्रिदयग्रन्थेर् निःशेश्हविलयस् तदा
समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्. ३५३
त्वमहमिदम् इतीयं कल्पना बुद्धिदोश्हात्
प्रभवति परमात्मन्य् अद्वये निर्विशेश्हे
प्रविलसति समाधाव् अस्य सर्वो विकल्पो
विलयनम् उपगच्छेद् वस्तुतत्त्वावध्रित्या. ३५४
शान्तो दान्तः परमुपरतः क्श्हान्तियुक्तः समाधिं
कुर्वन् नित्यं कलयति यतिः स्वस्य सर्वात्मभावम्
तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान्
ब्रह्माक्रित्या निवसति सुखं निश्ह्क्रियो निर्विकल्पः. ३५५
समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वम् अहं चिदात्मनि
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्श्ह्यकथाभिधायिनः. ३५६
उपाधिभेदात् स्वयम् एव भिद्यते
चोपाध्यपोहे स्वयम् एव केवलः
तस्माद् उपाधेर् विलयाय विद्वान्
वसेत् सदाकल्पसमाधिनिश्ह्ठया. ३५७
सति सक्तो नरो याति सद्भावं ह्य् एकनिश्ह्ठया
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते. ३५८
क्रियान्तरासक्तिम् अपास्य कीटको
ध्यायन्न् अलित्वं ह्य् अलिभावम् रिच्छति
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिश्ह्ठया. ३५९
अतीव सूक्श्ह्मं परमात्मतत्त्वं
न स्थूलद्रिश्ह्ट्या प्रतिपत्तुम् अर्हति
समाधिनात्यन्तसुसूक्श्ह्मव्रित्या
ज्ञातव्यम् आर्यैर् अतिशुद्धबुद्धिभिः. ३६०
यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं सम्रिच्छति
तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम्. ३६१
निरन्तराभ्यासवशात् तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा
तदा समाधिः सविकल्पवर्जितः
स्वतोद्वयानन्दरसानुभावकः. ३६२
समाधिनानेन समस्तवासना
ग्रन्थेर् विनाशोखिलकर्मनाशः
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिर् अयत्नतः स्यात्. ३६३
श्रुतेः शतगुणं विद्यान् मननं मननाद् अपि
निदिध्यासं लक्श्हगुणम् अनन्तं निर्विकल्पकम्. ३६४
निर्विकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वम् अवगम्यते ध्रुवम्
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत्. ३६५
अतः समाधत्स्व यतेन्द्रियः सन्
निरन्तरं शान्तमनाः प्रतीचि
विध्वंसय ध्वान्तम् अनाद्यविद्यया
क्रितं सदेकत्वविलोकनेन. ३६६
योगस्य प्रथमद्वारं वाङ्निरोधोपरिग्रहः
निराशा च निरीहा च नित्यम् एकान्तशीलता. ३६७
एकान्तस्थितिर् इन्द्रियोपरमणे हेतुर् दमश् चेतसः
संरोधे करणं शमेन विलयं यायाद् अहंवासना
तेनानन्दरसानुभूतिर् अचला ब्राह्मी सदा योगिनः
तस्माच् चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः. ३६८
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्श्हिणि
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व. ३६९
देहप्राणेन्द्रियमनोबुद्ध्यादिभिर् उपाधिभिः
यैर् यैर् व्रित्तेः समायोगस् तत्तद्भावोस्य योगिनः. ३७०
तन्निव्रित्त्या मुनेः सम्यक् सर्वोपरमणं सुखम्
संद्रिश्यते सदानन्दरसानुभवविप्लवः. ३७१
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते
त्यजत्य् अन्तर्बहिःसङ्गं विरक्तस् तु मुमुक्श्हया. ३७२
बहिस् तु विश्हयैः सङ्गं तथान्तरहमादिभिः
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निश्ह्ठितः. ३७३
वैराग्यबोधौ पुरुश्हस्य पक्श्हिवत्
पक्श्हौ विजानीहि विचक्श्हण त्वम्
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति. ३७४
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव द्रिढप्रबोधः
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः. ३७५
वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच् चेच् छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक्
एतद् द्वारम् अजस्रमुक्तियुवतेर् यस्मात् त्वम् अस्मात् परं
सर्वत्रास्प्रिहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे. ३७६
आशां छिन्द्धि विश्होपमेश्हु विश्हयेश्ह्व् एश्हैव म्रित्योः क्रितिस्
त्यक्त्वा जातिकुलाश्रमेश्ह्व् अभिमतिं मुञ्चातिदूरात् क्रियाः
देहादाव् असति त्यजात्मधिश्हणां प्रज्ञां कुरुश्ह्वात्मनि
त्वं द्रश्ह्टास्य् अमनोसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः. ३७७
लक्श्ह्ये ब्रह्मणि मानसं द्रिढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश् चोपेक्श्ह्य देहस्थितिम्
ब्रह्मात्मैक्यम् उपेत्य तन्मयतया चाखण्डव्रित्त्यानिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किम् अन्यैर् भ्रिशम्. ३७८
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम्
चिन्तयात्मानम् आनन्दरूपं यन्मुक्तिकारणम्. ३७९
एश्ह स्वयंज्योतिर् अशेश्हसाक्श्ही
विज्ञानकोशो विलसत्य् अजस्रम्
लक्श्ह्यं विधायैनम् असद्विलक्श्हणम्
अखण्डव्रित्त्यात्मतयानुभावय. ३८०
एतम् अच्छीन्नया व्रित्त्या प्रत्ययान्तरशून्यया
उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम्. ३८१
अत्रात्मत्वं द्रिढीकुर्वन्न् अहमादिश्हु संत्यजन्
उदासीनतया तेश्हु तिश्ह्ठेत् स्फुटघटादिवत्. ३८२
विशुद्धम् अन्तःकरणं स्वरूपे
निवेश्य साक्श्हिण् यवबोधमात्रे
शनैः शनैर् निश्चलताम् उपानयन्
पूर्णं स्वम् एवानुविलोकयेत् ततः. ३८३
देहेन्द्रियप्राणमनोहमादिभिः
स्वाज्ञानक्ल्रिप्तैर् अखिलैर् उपाधिभिः
विमुक्तम् आत्मानम् अखण्डरूपं
पूर्णं महाकाशम् इवावलोकयेत्. ३८४
घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर् विमुक्तम् एकम्
भवति न विविधं तथैव शुद्धं
परम् अहमादिविमुक्तम् एकम् एव. ३८५
ब्रह्मादिस्तम्बपर्यन्ता म्रिश्हामात्रा उपाधयः
ततः पूर्णं स्वम् आत्मानं पश्येद् एकात्मना स्थितम्. ३८६
यत्र भ्रान्त्या कल्पितं तद् विवेके
तत्तन्मात्रं नैव तस्माद् विभिन्नम्
भ्रान्तेर् नाशे भाति द्रिश्ह्टाहि तत्त्वं
रज्जुस् तद्वद् विश्वम् आत्मस्वरूपम्. ३८७
स्वयं ब्रह्मा स्वयं विश्ह्णुः स्वयम् इन्द्रः स्वयं शिवः
स्वयं विश्वम् इदं सर्वं स्वस्माद् अन्यन् न किञ्चन. ३८८
अन्तः स्वयं चापि बहिः स्वयं च
स्वयं पुरस्तात् स्वयम् एव पश्चात्
स्वयं ह्य् आवाच्यां स्वयम् अप्य् उदीच्यां
तथोपरिश्ह्टात् स्वयम् अप्य् अधस्तात्. ३८९
तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा
चिद् एव देहाद्यहमन्तम् एतत्
सर्वं चिद् एवैकरसं विशुद्धम्. ३९०
सद् एवेदं सर्वं जगद् अवगतं वाङ्मनसयोः
सतोन्यन् नास्त्य् एव प्रक्रितिपरसीम्नि स्थितवतः
प्रिथक् किं म्रित्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्य् एश्ह भ्रान्तस् त्वमहमिति मायामदिरया. ३९१
क्रियासमभिहारेण यत्र नान्यद् इति श्रुतिः
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिव्रित्तये. ३९२
आकाशवन् निर्मलनिर्विकल्पं
निःसीमनिःस्पन्दननिर्विकारम्
अन्तर्बहिःशून्यम् अनन्यम् अद्वयं
स्वयं परं ब्रह्म किम् अस्ति बोध्यम्. ३९३
वक्तव्यं किमु विद्यतेत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मैतज् जगद् आततं नु सकलं ब्रह्माद्वितीयं श्रुतिः
ब्रह्मैवाहम् इति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद् ध्रुवम्. ३९४
जहि मलमयकोशेहंधियोत्थापिताशां
प्रसभम् अनिलकल्पे लिङ्गदेहेपि पश्चात्
निगमगदितकीर्तिं नित्यम् आनन्दमूर्तिं
स्वयम् इति परिचीय ब्रह्मरूपेण तिश्ह्ठ. ३९५
शवाकारं यावद् भजति मनुजस् तावद् अशुचिः
परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिलयः
यद् आत्मानं शुद्धं कलयति शिवाकारम् अचलम्
तदा तेभ्यो मुक्तो भवति हि तद् आह श्रुतिर् अपि. ३९६
स्वात्मन्य् आरोपिताशेश्हाभासवस्तु निरासतः
स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्. ३९७
समाहितायां सति चित्तव्रित्तौ
परात्मनि ब्रह्मणि निर्विकल्पे
न द्रिश्यते कश्चिद् अयं विकल्पः
प्रजल्पमात्रः परिशिश्ह्यते यतः. ३९८
असत्कल्पो विकल्पोयं विश्वम् इत्य् एकवस्तुनि
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ३९९
द्रश्ह्टुदर्शनद्रिश्यादिभावशून्यैकवस्तुनि
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४००
कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि
निर्विकारे निराकारे निर्विशेश्हे भिदा कुतः. ४०१
तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम्
अद्वितीये परे तत्त्वे निर्विशेश्हे भिदा कुतः. ४०२
एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत्
सुश्हुप्तौ सुखमात्रायां भेदः केनावलोकितः. ४०३
न ह्य् अस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे
कालत्रये नाप्य् अहिर् ईक्श्हितो गुणे
न ह्य् अम्बुबिन्दुर् म्रिगत्रिश्ह्णिकायाम्. ४०४
मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः
इति ब्रूते श्रुतिः साक्श्हात् सुश्हुप्ताव् अनुभूयते. ४०५
अनन्यत्वम् अधिश्ह्ठानादारोप्य् अस्य निरीक्श्हितम्
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः. ४०६
चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन
अतश् चित्तं समाधेहि प्रत्यग्रूपे परात्मनि. ४०७
किम् अपि सततबोधं केवलानन्दरूपं
निरुपमम् अतिवेलं नित्यमुक्तं निरीहम्
निरवधिगगनाभं निश्ह्कलं निर्विकल्पं
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०८
प्रक्रितिविक्रितिशून्यं भावनातीतभावं
समरसम् असमानं मानसम्बन्धदूरम्
निगमवचनसिद्धं नित्यम् अस्मत्प्रसिद्धं
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४०९
अजरम् अमरम् अस्ताभाववस्तुस्व् अरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम्
शमितगुणविकारं शाश्वतं शान्तम् एकं
ह्रिदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ. ४१०
समाहितान्तःकरणः स्वरूपे
विलोकयात्मानम् अखण्डवैभवम्
विच्छिन्द्धि बन्धं भवगन्धगन्धितं
यत्नेन पुंस्त्वं सफली कुरुश्ह्व. ४११
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दम् अद्वयम्
भावयात्मानम् आत्मस्थं न भूयः कल्पसेध्वने. ४१२
छायेव पुंसः परिद्रिश्यमानम्
आभासरूपेण फलानुभूत्या
शरीरम् आराच् छववन् निरस्तं
पुनर् न संधत्त इदं महात्मा. ४१३
सततविमलबोधानन्दरूपं समेत्य
त्यज जडमलरूपोपाधिम् एतं सुदूरे
अथ पुनर् अपि नैश्ह स्मर्यतां वान्तवस्तु
स्मरणविश्हयभूतं कल्पते कुत्सनाय. ४१४
समूलम् एतत् परिदाह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे
ततः स्वयं नित्यविशुद्धबोध्
आनन्दात्मना तिश्ह्ठति विद्वरिश्ह्ठः. ४१५
प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिश्ह्ठतु गोर् इव स्रक्
न तत्पुनः पश्यति तत्त्ववेत्त्
आनन्दात्मनि ब्रह्मणि लीनव्रित्तिः. ४१६
अखण्डानन्दम् आत्मानं विज्ञाय स्वस्वरूपतः
किम् इच्छन् कस्य वा हेतोर् देहं पुश्ह्णाति तत्त्ववित्. ४१७
संसिद्धस्य फलं त्व् एतज् जीवन्मुक्तस्य योगिनः
बहिरन्तः सदानन्दरसास्वादनम् आत्मनि. ४१८
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम्
स्वानन्दानुभवाच् छान्तिर् एश्हैवोपरतेः फलम्. ४१९
यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निश्ह्फलम्
निव्रित्तिः परमा त्रिप्तिर् आनन्दोनुपमः स्वतः. ४२०
द्रिश्ह्टदुःखेश्ह्व् अनुद्वेगो विद्यायाः प्रस्तुतं फलम्
यत्क्रितं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम्
पश्चान् नरो विवेकेन तत् कथं कर्तुम् अर्हति. ४२१
विद्याफलं स्याद् असतो निव्रित्तिः
प्रव्रित्तिर् अज्ञानफलं तद् ईक्श्हितम्
तज् ज्ञाज्ञयोर् यन् म्रिगत्रिश्ह्णिकादौ
नो चेद् विदां द्रिश्ह्टफलं किम् अस्मात्. ४२२
अज्ञानह्रिदयग्रन्थेर् विनाशो यद्य् अशेश्हतः
अनिच्छोर् विश्हयः किं नु प्रव्रित्तेः कारणं स्वतः. ४२३
वासनानुदयो भोग्ये वैरागस्य तदावधिः
अहंभावोदयाभावो बोधस्य परमावधिः
लीनव्रित्तैर् अनुत्पत्तिर् मर्यादोपरतेस् तु सा. ४२४
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर्
अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत्
स्वप्नालोकितलोकवज् जगद् इदं पश्यन् क्वचिल् लब्धधी
रास्ते कश्चिद् अनन्तपुण्यफलभुग् धन्यः स मान्यो भुवि. ४२५
स्थितप्रज्ञो यतिर् अयं यः सदानन्दम् अश्नुते
ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिश्ह्क्रियः. ४२६
ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी
निर्विकल्पा च चिन्मात्रा व्रित्तिः प्रज्ञेति कथ्यते
सुस्थितासौ भवेद् यस्य स्थितप्रज्ञः स उच्यते. ४२७
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः
प्रपञ्चो विस्म्रितप्रायः स जीवन्मुक्त इश्ह्यते. ४२८
लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः
बोधो निर्वासनो यस्य स जीवन्मुक्त इश्ह्यते. ४२९
शान्तसंसारकलनः कलावान् अपि निश्ह्कलः
यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इश्ह्यते. ४३०
वर्तमानेपि देहेस्मिञ् छायावद् अनुवर्तिनि
अहन्ताममताभावो जीवन्मुक्तस्य लक्श्हणम्. ४३१
अतीताननुसन्धानं भविश्ह्यद् अविचारणम्
औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्श्हणम्. ४३२
गुणदोश्हविशिश्ह्टेस्मिन् स्वभावेन विलक्श्हणे
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३३
इश्ह्टानिश्ह्टार्थसम्प्राप्तौ समदर्शितयात्मनि
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्श्हणम्. ४३४
ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्श्हणम्. ४३५
देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः
औदासीन्येन यस् तिश्ह्ठेत् स जीवन्मुक्तलक्श्हणः. ४३६
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर् बलात्
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्श्हणः. ४३७
देहेन्द्रियेश्ह्व् अहंभाव इदंभावस् तदन्यके
यस्य नो भवतः क्वापि स जीवन्मुक्त इश्ह्यते. ४३८
न प्रत्यग् ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्श्हणः. ४३९
साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः
समभावो भवेद् यस्य स जीवन्मुक्तलक्श्हणः. ४४०
यत्र प्रविश्ह्टा विश्हयाः परेरिता
नदीप्रवाहा इव वारिर् आशौ
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्य् एश्ह यतिर् विमुक्तः. ४४१
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संस्रितिः
अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः. ४४२
प्राचीनवासनावेगाद् असौ संसरतीति चेत्
न सदेकत्वविज्ञानान् मन्दी भवति वासना. ४४३
अत्यन्तकामुकस्यापि व्रित्तिः कुण्ठति मातरि
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीश्हिणः. ४४४
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्श्ह्यते
ब्रवीति श्रुतिर् एतस्य प्रारब्धं फलदर्शनात्. ४४५
सुखाद्यनुभवो यावत् तावत् प्रारब्धम् इश्ह्यते
फलोदयः क्रियापूर्वो निश्ह्क्रियो न हि कुत्रचित्. ४४६
अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम्
सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत्. ४४७
यत् क्रितं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम्
सुप्तोत्थितस्य किन् तत् स्यात् स्वर्गाय नरकाय वा. ४४८
स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा
न श्लिश्ह्यति च यक् किञ्चित् कदाचिद् भाविकर्मभिः. ४४९
न नभो घटयोगेन सुरागन्धेन लिप्यते
तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते. ४५०
ज्ञानोदयात् पुरारब्धं कर्म ज्ञानान् न नश्यति
अदत्वा स्वफलं लक्श्ह्यम् उद्दिश्योत्स्रिश्ह्टबाणवत्. ४५१
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात् तु गोमतौ
न तिश्ह्ठति छिनत्येव लक्श्ह्यं वेगेन निर्भरम्. ४५२
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्श्हयः
सम्यग् ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम्
ब्रह्मात्मैक्यम् अवेक्श्ह्य तन्मयतया ये सर्वदा संस्थिताः
तेश्हां तत्त्रितयं न हि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्. ४५३
उपाधिताद् आत्म्यविहीनकेवल
ब्रह्मात्मनैवात्मनि तिश्ह्ठतो मुनेः
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबन्धकथेव जाग्रतः. ४५४
न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्य् अपि च प्रपञ्चे
करोत्य् अहन् तां मम तान् इदन् तां
किन् तु स्वयं तिश्ह्ठति जागरेण. ४५५
न तस्य मिथ्यार्थसमर्थन् एच्छा
न संग्रहस् तज्जगतोपि द्रिश्ह्टः
तत्रानुव्रित्तिर् यदि चेन् म्रिश्हार्थे
न निद्रया मुक्त इतीश्ह्यते ध्रुवम्. ४५६
तद्वत् परे ब्रह्मणि वर्तमानः
सदात्मना तिश्ह्ठति नान्यद् ईक्श्हते
स्म्रितिर् यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादौ. ४५७
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम्
नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः. ४५८
अजो नित्यः शाश्वत इति ब्रूते श्रुतिर् अमोघवाक्
तदात्मना तिश्ह्ठतोस्य कुतः प्रारब्धकल्पना. ४५९
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः
देहात्मभावो नैवेश्ह्टः प्रारब्धं त्यज्यतामतः. ४६०
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः. ४६१
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि
तिश्ह्ठत्य् अयं कथं देह इति शङ्कावतो जडान्. ४६२
समाधातुं बाह्यद्रिश्ह्ट्या प्रारब्धं वदति श्रुतिः
न तु देहादिसत्यत्वबोधनाय विपश्चिताम्. ४६३
परिपूर्णम् अनाद्यन्तम् अप्रमेयम् अविक्रियम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६४
सद्घनं चिद्घनं नित्यम् आनन्दघनम् अक्रियम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६५
प्रत्यग् एकरसं पूर्णम् अनन्तं सर्वतोमुखम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६६
अहेयम् अनुपादेयम् अनादेयम् अनाश्रयम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६७
निर्गुणं निश्ह्कलं सूक्श्ह्मं निर्विकल्पं निरञ्जनम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६८
अनिरूप्यस्वरूपं यन् मनोवाचाम् अगोचरम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४६९
सत्सम्रिद्धं स्वतः सिद्धं शुद्धं बुद्धम् अनीद्रिशम्
एकम् एवाद्वयं ब्रह्म नेह नानास्ति किञ्चन. ४७०
निरस्तरागा विनिरस्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः
विज्ञाय तत्त्वं परम् एतद् अन्ते
प्राप्ताः परां निर्व्रितिम् आत्मयोगात्. ४७१
भवान् अपीदं परतत्त्वम् आत्मनः
स्वरूपम् आनन्दघनं विचार्य
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः क्रितार्थो भवतु प्रबुद्धः. ४७२
समाधिना साधुविनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्श्हुश्हा
निःसंशयं सम्यग् अवेक्श्हितश् चेच्
छ्रुतः पदार्थो न पुनर् विकल्प्यते. ४७३
स्वस्याविद्याबन्धसम्बन्धमोक्श्हात्
सत्यज्ञानानन्दरूपात्मलब्धौ
शास्त्रं युक्तिर् देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम्. ४७४
बन्धो मोक्श्हश् च त्रिप्तिश् च चिन्तारोग्यक्श्हुदादयः
स्वेनैव वेद्या यज्ज्ञानं परेश्हाम् आनुमानिकम्. ४७५
तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा
प्रज्ञयैव तरेद् विद्वान् ईश्वरानुग्रिहीतया. ४७६
स्वानुभूत्या स्वयं ज्ञात्वा स्वम् आत्मानम् अखण्डितम्
संसिद्धः सम्मुखं तिश्ह्ठेन् निर्विकल्पात्मनात्मनि. ४७७
वेदान्तसिद्धान्तनिरुक्तिर् एश्हा
ब्रह्मैव जीवः सकलं जगच् च
अखण्डरूपस्थितिर् एव मोक्श्हो
ब्रह्माद्वितीये श्रुतयः प्रमाणम्. ४७८
इति गुरुवचनाच् छ्रुतिप्रमाणात्
परम् अवगम्य सतत्त्वम् आत्मयुक्त्या
प्रशमितकरणः समाहितात्मा
क्वचिद् अचलाक्रितिर् आत्मनिश्ह्ठतोभूत्. ४७९
किञ्चित् कालं समाधाय परे ब्रह्मणि मानसम्
उत्थाय परमानन्दाद् इदं वचनम् अब्रवीत्. ४८०
बुद्धिर् विनश्ह्टा गलिता प्रव्रित्तिः
ब्रह्मात्मनोर् एकतयाधिगत्या
इदं न जानेप्य् अनिदं न जाने
किं वा कियद् वा सुखम् अस्त्य् अपारम्. ४८१
वाचा वक्तुम् अशक्यम् एव मनसा मन्तुं न वा शक्यते
स्वानन्दाम्रितपूरपूरितपरब्रह्माम्बुधेर् वैभवम्
अम्भोराशिविशीर्णवार्श्हिकशिलाभावं भजन् मे मनो
यस्यांशांशलवे विलीनम् अधुनानन्दात्मना निर्व्रितम्. ४८२
क्व गतं केन वा नीतं कुत्र लीनम् इदं जगत्
अधुनैव मया द्रिश्ह्टं नास्ति किं महद् अद्भुतम्. ४८३
किं हेयं किम् उपादेयं किम् अन्यत् किं विलक्श्हणम्
अखण्डानन्दपीयूश्हपूर्णे ब्रह्ममहार्णवे. ४८४
न किञ्चिद् अत्र पश्यामि न श्रिणोमि न वेद्म्य् अहम्
स्वात्मनैव सदानन्दरूपेणास्मि विलक्श्हणः. ४८५
नमो नमस् ते गुरवे महात्मने
विमुक्तसङ्गाय सदुत्तमाय
नित्याद्वयानन्दरसस्वरूपिणे
भूम्ने सदापारदयाम्बुधाम्ने. ४८६
यत्कटाक्श्हशशिसान्द्रचन्द्रिका
पातधूतभवतापजश्रमः
प्राप्तवान् अहम् अखण्डवैभव्
आनन्दम् आत्मपदम् अक्श्हयं क्श्हणात्. ४८७
धन्योहं क्रितक्रित्योहं विमुक्तोहं भवग्रहात्
नित्यानन्दस्वरूपोहं पूर्णोहं त्वदनुग्रहात्. ४८८
असङ्गोहम् अनङ्गोहम् अलिङ्गोहम् अभङ्गुरः
प्रशान्तोहम् अनन्तोहम् अमलोहं चिरन्तनः. ४८९
अकर्ताहम् अभोक्ताहम् अविकारोहम् अक्रियः
शुद्धबोधस्वरूपोहं केवलोहं सदाशिवः. ४९०
द्रश्ह्टुः श्रोतुर् वक्तुः कर्तुर् भोक्तुर् विभिन्न एवाहम्
नित्यनिरन्तरनिश्ह्क्रियनिःसीमासङ्गपूर्णबोधात्मा. ४९१
नाहम् इदं नाहम् अदोप्य् उभयोर् अवभासकं परं शुद्धम्
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयम् एवाहम्. ४९२
निरुपमम् अनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम्
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयम् एवाहम्. ४९३
नारायणोहं नरकान्तकोहं
पुरान्तकोहं पुरुश्होहम् ईशः
अखण्डबोधोहम् अशेश्हसाक्श्ही
निरीश्वरोहं निरहं च निर्ममः. ४९४
सर्वेश्हु भूतेश्ह्व् अहम् एव संस्थितो
ज्ञानात्मनान्तर्बहिराश्रयः सन्
भोक्ता च भोग्यं स्वयम् एव सर्वं
यद्यत् प्रिथग् द्रिश्ह्टम् इदन्तया पुरा. ४९५
मय्य् अखण्डसुखाम्भोधौ बहुधा विश्ववीचयः
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्. ४९६
स्थुलादिभावा मयि कल्पिता भ्रमाद्
आरोपितानुस्फुरणेन लोकैः
काले यथा कल्पकवत्सरायण
र्त्वादयो निश्ह्कलनिर्विकल्पे. ४९७
आरोपितं नाश्रयदूश्हकं भवेत्
कदापि मूढैर् अतिदोश्हदूश्हितैः
नार्द्री करोत्य् ऊश्हरभूमिभागं
मरीचिकावारि महाप्रवाहः. ४९८
आकाशवल् लेपविदूरगोहं
आदित्यवद् भास्यविलक्श्हणोहम्
अहार्यवन् नित्यविनिश्चलोहं
न मे देहेन सम्बन्धो मेघेनेव विहायसः
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुश्हुप्तयः. ५००
उपाधिर् आयाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते
स एव जीर्यन् म्रियते सदाहं
कुलाद्रिवन् निश्चल एव संस्थितः. ५०१
न मे प्रव्रित्तिर् न च मे निव्रित्तिः
सदैकरूपस्य निरंशकस्य
एकात्मको यो निविडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेश्ह्टते. ५०२
पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विक्रितेर् निराक्रितेः
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्य् अनन्वागतम् इत्य् अपि श्रुतिः. ५०३
छायया स्प्रिश्ह्टम् उश्ह्णं वा शीतं वा सुश्ह्ठु दुःश्ह्ठु वा
न स्प्रिशत्य् एव यत् किञ्चित् पुरुश्हं तद्विलक्श्हणम्. ५०४
न साक्श्हिणं साक्श्ह्यधर्माः संस्प्रिशन्ति विलक्श्हणम्
अविकारम् उदासीनं ग्रिहधर्माः प्रदीपवत्. ५०५
रवेर् यथा कर्मणि साक्श्हिभावो
वह्नेर् यथा दाहनियाम् अकत्वम्
रज्जोर् यथारोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे. ५०६
कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम्
द्रश्ह्टापि वा दर्शयितापि नाहं
सोहं स्वयं ज्योतिर् अनीद्रिगात्मा. ५०७
चलत्य् उपाधौ प्रतिबिम्बलौल्यम्
औपाधिकं मूढधियो नयन्ति
स्वबिम्बभूतं रविवद् विनिश्ह्क्रियं
कर्तास्मि भोक्तास्मि हतोस्मि हेति. ५०८
जले वापि स्थले वापि लुठत्व् एश्ह जडात्मकः
नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा. ५०९
कर्त्रित्वभोक्त्रित्वखलत्वमत्तता
जडत्वबद्धत्वविमुक्ततादयः
बुद्धेर् विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन् परे ब्रह्मणि केवलेद्वये. ५१०
सन्तु विकाराः प्रक्रितेर् दशधा शतधा सहस्रधा वापि
किं मेसङ्गचितस् तैर् न घनः क्वचिद् अम्बरं स्प्रिशति. ५११
अव्यक्तादिस्थूलपर्यन्तम् एतत्
विश्वं यत्राभासमात्रं प्रतीतम्
व्योमप्रख्यं सूक्श्ह्मम् आद्यन्तहीनं
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१२
सर्वाधारं सर्ववस्तुप्रकाशं
सर्वाकारं सर्वगं सर्वशून्यम्
नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१३
यत् प्रत्यस्ताशेश्हमायाविशेश्हं
प्रत्यग्रूपं प्रत्ययागम्यमानम्
सत्यज्ञानानन्तम् आनन्दरूपं
ब्रह्माद्वैतं यत् तद् एवाहम् अस्मि. ५१४
निश्ह्क्रियोस्म्य् अविकारोस्मि
निश्ह्कलोस्मि निराक्रितिः
निर्विकल्पोस्मि नित्योस्मि
निरालम्बोस्मि निर्द्वयः. ५१५
सर्वात्मकोहं सर्वोहं सर्वातीतोहम् अद्वयः
केवलाखण्डबोधोहम् आनन्दोहं निरन्तरः. ५१६
स्वाराज्यसाम्राज्यविभूतिर् एश्हा
भवत्क्रिपा श्रीमहिमप्रसादात्
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस् तेस्तु पुनर् नमोस्तु. ५१७
महास्वप्ने मायाक्रितजनिजराम्रित्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम्
अहंकारव्याघ्रव्यथितम् इमम् अत्यन्तक्रिपया
प्रबोध्य प्रस्वापात् परमवितवान् माम् असि गुरो. ५१८
नमस् तस्मै सदैकस्मै कस्मैचिन् महसे नमः
यद् एतद् विश्वरूपेण राजते गुरुराज ते. ५१९
इति नतम् अवलोक्य शिश्ह्यवर्यं
समधिगतात्मसुखं प्रबुद्धतत्त्वम्
प्रमुदितह्रिदयं स देशिकेन्द्रः
पुनर् इदम् आह वचः परं महात्मा. ५२०
ब्रह्मप्रत्ययसन्ततिर् जगद् अतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मद्रिशा प्रशान्तमनसा सर्वास्व् अवस्थास्व् अपि
रूपाद् अन्यद् अवेक्श्हितं किम् अभितश् चक्श्हुश्ह्मतां द्रिश्यते
तद्वद् ब्रह्मविदः सतः किम् अपरं बुद्धेर् विहारास् पदम्. ५२१
कस्तां परानन्दरसानुभूतिम्
रित्स्रिज्य शून्येश्हु रमेत विद्वान्
चन्द्रे महाह्लादिनि दीप्यमाने
चित्रेन्दुम् आलोकयितुं क इच्छेत्. ५२२
असत्पदार्थानुभवेन किञ्चिन्
न ह्यस्ति त्रिप्तिर् न च दुःखहानिः
तदद्वयानन्दरसानुभूत्या
त्रिप्तः सुखं तिश्ह्ठ सदात्मनिश्ह्ठया. ५२३
स्वम् एव सर्वथा पश्यन् मन्यमानः स्वम् अद्वयम्
स्वानन्दम् अनुभुञ्जानः कालं नय महामते. ५२४
अखण्डबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरप्रकल्पनम्
तदद्वयानन्दमयात्मना सदा
शान्तिं पराम् एत्य भजस्व मौनम्. ५२५
तूश्ह्णीम् अवस्था परमोपशान्तिः
बुद्धेर् असत्कल्पविकल्पहेतोः
ब्रह्मात्मनो ब्रह्मविदो महात्मनो
यत्राद्वयानन्दसुखं निरन्तरम्. ५२६
नास्ति निर्वासनान् मौनात् परं सुखक्रिदुत्तमम्
विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः. ५२७
गच्छंस् तिश्ह्ठन्न् उपविशञ् छयानो वान्यथापि वा
यथेच्छया वसेद् विद्वान् आत्मारामः सदा मुनिः. ५२८
न देशकालासनदिग्यमादि
लक्श्ह्याद्यपेक्श्हाप्रतिबद्धव्रित्तेः
संसिद्धतत्त्वस्य महात्मनोस्ति
स्ववेदने का नियमाद्यवस्था. ५२९
घटोयम् इति विज्ञातुं नियमः कोन्ववेक्श्हते
विना प्रमाणसुश्ह्ठुत्वं यस्मिन् सति पदार्थधीः. ५३०
अयम् आत्मा नित्यसिद्धः प्रमाणे सति भासते
न देशं नापि कालं न शुद्धिं वाप्य् अपेक्श्हते. ५३१
देवदत्तोहमो त्य् एतद् विज्ञानं निरपेक्श्हकम्
तद्वद् ब्रह्मविदोप्य् अस्य ब्रह्माहम् इति वेदनम्. ५३२
भानुनेव जगत् सर्वं भासते यस्य तेजसा
अनात्मकम् असत् तुच्छं किं नु तस्यावभासकम्. ५३३
वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि
येनार्थवन्ति तं किन् नु विज्ञातारं प्रकाशयेत्. ५३४
एश्ह स्वयं ज्योतिर् अनन्तशक्तिः
आत्माप्रमेयः सकलानुभूतिः
यम् एव विज्ञाय विमुक्तबन्धो
जयत्य् अयं ब्रह्मविद् उत्तमोत्तमः. ५३५
न खिद्यते नो विश्हयैः प्रमोदते
न सज्जते नापि विरज्यते च
स्वस्मिन् सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन त्रिप्तः. ५३६
क्श्हुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः
तथैव विद्वान् रमते निर्ममो निरहं सुखी. ५३७
चिन्ताशून्यम् अदैन्यभैक्श्हम् अशनं पानं सरिद्वारिश्हु
स्वातन्त्र्येण निरंकुशास्थितिर् अभीर्निद्रा श्मशाने वने
वस्त्रं क्श्हालनशोश्हणादिर् अहितं दिग्वास्तु शय्या मही
संचारो निगमान्तवीथिश्हु विदां क्रीडा परे ब्रह्मणि. ५३८
विमानम् आलम्ब्य शरीरम् एतद्
भुनक्त्य् अशेश्हान् विश्हयान् उपस्थितान्
परेच्छया बालवद् आत्मवेत्ता
योव्यक्तलिङ्गोननुश्हक्तबाह्यः. ५३९
दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः
उन्मत्तवद् वापि च बालवद् वा
पिशाचवद् वापि चरत्य् अवन्याम्. ५४०
कामान् निश्ह्कामरूपी संश्चरत्य् एकचारो मुनिः
स्वात्मनैव सदा तुश्ह्टः स्वयं सर्वात्मना स्थितः. ५४१
क्वचिन् मूढो विद्वान् क्वचिद् अपि महाराजविभवः
क्वचिद् भ्रान्तः सौम्यः क्वचिद् अजगराचारकलितः
क्वचित् पात्रीभूतः क्वचिद् अवमतः क्वाप्य् अविदितः
चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः. ५४२
निर्धनोपि सदा तुश्ह्टोप्य् असहायो महाबलः
नित्यत्रिप्तोप्य् अभुञ्जानोप्य् असमः समदर्शनः. ५४३
अपि कुर्वन्न् अकुर्वाणश् चाभोक्ता फलभोग्य् अपि
शरीर्य् अप्य् अशरीर्य् एश्ह परिच्छिन्नोपि सर्वगः. ५४४
अशरीरं सदा सन्तम् इमं ब्रह्मविदं क्वचित्
प्रियाप्रिये न स्प्रिशतस् तथैव च शुभाशुभे. ५४५
स्थूलादिसम्बन्धवतोभिमानिनः
सुखं च दुःखं च शुभाशुभे च
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाप्य् अशुभं फलं वा. ५४६
तमसा ग्रस्तवद् भानाद् अग्रस्तोपि रविर् जनैः
ग्रस्त इत्य् उच्यते भ्रान्त्यां ह्य् अज्ञात्वा वस्तुलक्श्हणम्. ५४७
तद्वद् देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम्
पश्यन्ति देहिवन् मूढाः शरीराभासदर्शनात्. ५४८
अहिर् निर्ल्वयनीं वायं मुक्त्वा देहं तु तिश्ह्ठति
इतस् ततश् चाल्यमानो यत् किञ्चित् प्राणवायुना. ५४९
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम्
दैवेन नीयते देहो यथाकालोपभुक्तिश्हु. ५५०
प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच् चरति भुक्तिश्हु मुक्तदेहः
सिद्धः स्वयं वसति साक्श्हिवद् अत्र तूश्ह्णीं
चक्रस्य मूलम् इव कल्पविकल्पशून्यः. ५५१
नैवेन्द्रियाणि विश्हयेश्हु नियुंक्त एश्ह
नैवापयुंक्त उपदर्शनलक्श्हणस्थः
नैव क्रियाफलम् अपीश्हद् अवेक्श्हते स
स्वानन्दसान्द्ररसपानसुमत्तचित्तः. ५५२
लक्श्ह्यालक्श्ह्यगतिं त्यक्त्वा यस् तिश्ह्ठेत् केवलात्मना
शिव एव स्वयं साक्श्हाद् अयं ब्रह्मविद् उत्तमः. ५५३
जीवन्न् एव सदा मुक्तः क्रितार्थो ब्रह्मवित्तमः
उपाधिनाशाद् ब्रह्मैव सन् ब्रह्माप्य् एति निर्द्वयम्. ५५४
शैलूश्हो वेश्हसद्भावाभावयोश् च यथा पुमान्
तथैव ब्रह्मविच् छ्रेश्ह्ठः सदा ब्रह्मैव नापरः. ५५५
यत्र क्वापि विशीर्णं सत् पर्णम् इव तरोर् वपुः पततात्
ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्. ५५६
सदात्मनि ब्रह्मणि तिश्ह्ठतो मुनेः
पूर्णाद्वयानन्दमयात्मना सदा
न देशकालाद्युचितप्रतीक्श्हा
त्वङ्मांसविट्पिण्डविसर्जनाय. ५५७
देहस्य मोक्श्हो नो मोक्श्हो न दण्डस्य कमण्डलोः
अविद्याह्रिदयग्रन्थिमोक्श्हो मोक्श्हो यतस् ततः. ५५८
कुल्यायाम् अथ नद्यां वा शिवक्श्हेत्रेपि चत्वरे
पर्णं पतति चेत् तेन तरोः किं नु शुभाशुभम्. ५५९
पत्रस्य पुश्ह्पस्य फलस्य नाशवद्
देहेन्द्रियप्राणधियां विनाशः
नैवात्मनः स्वस्य सदात्मकस्य्
आनन्दाक्रितेर् व्रिक्श्हवद् अस्ति चैश्हः. ५६०
प्रज्ञानघन इत्य् आत्मलक्श्हणं सत्यसूचकम्
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्. ५६१
अविनाशी वा अरेयम् आत्मेति श्रुतिर् आत्मनः
प्रब्रवीत्य् अविनाशित्वं विनश्यत्सु विकारिश्हु. ५६२
पाश्हाणव्रिक्श्हत्रिणधान्यकटाम्बराद्या
दग्धा भवन्ति हि म्रिद् एव यथा तथैव
देहेन्द्रियासुमन आदि समस्तद्रिश्यं
ज्ञानाग्निदग्धम् उपयाति परात्मभावम्. ५६३
विलक्श्हणं यथा ध्वान्तं लीयते भानुतेजसि
तथैव सकलं द्रिश्यं ब्रह्मणि प्रविलीयते. ५६४
घटे नश्ह्टे यथा व्योम व्योमैव भवति स्फुटम्
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम्. ५६५
क्श्हीरं क्श्हीरे यथा क्श्हिप्तं तैलं तैले जलं जले
संयुक्तम् एकतां याति तथात्मन्य् आत्मविन् मुनिः. ५६६
एवं विदेहकैवल्यं सन्मात्रत्वम् अखण्डितम्
ब्रह्मभावं प्रपद्यैश्ह यतिर् नावर्तते पुनः. ५६७
सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्श्ह्मणः
अमुश्ह्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः. ५६८
मायाक्ल्रिप्तौ बन्धमोक्श्हौ न स्तः स्वात्मनि वस्तुतः
यथा रज्जौ निश्ह्क्रियायां सर्पाभासविनिर्गमौ. ५६९
आव्रितेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्श्हणे
नाव्रितिर् ब्रह्मणः काचिद् अन्याभावाद् अनाव्रितम्
यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः. ५७०
बन्धञ् च मोक्श्हञ् च म्रिश्हैव मूढा
बुद्धेर् गुणं वस्तुनि कल्पयन्ति
द्रिगाव्रितिं मेघक्रितां यथा रवौ
यतोद्वयासङ्गचिद् एतद् अक्श्हरम्. ५७१
अस्तीति प्रत्ययो यश् च यश् च नास्तीति वस्तुनि
बुद्धेर् एव गुणाव् एतौ न तु नित्यस्य वस्तुनः. ५७२
अतस् तौ मायया क्ल्रिप्तौ बन्धमोक्श्हौ न चात्मनि
निश्ह्कले निश्ह्क्रिये शान्ते निरवद्ये निरञ्जने
अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः. ५७३
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः
न मुमुक्श्हुर् न वै मुक्त इत्य् एश्हा परमार्थता. ५७४
सकलनिगमचूडास्वान्तसिद्धान्तरूपं
परम् इदम् अतिगुह्यं दर्शितं ते मयाद्य
अपगतकलिदोश्हं कामनिर्मुक्तबुद्धिं
स्वसुतवद् असक्रित्त्वां भाव्यित्वा मुमुक्श्हुम्. ५७५
इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण क्रितानतिः
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः. ५७६
गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः
पावयन् वसुधां सर्वां विचचार निरन्तरः. ५७७
इत्य् आचार्यस्य शिश्ह्यस्य संवादेनात्मलक्श्हणम्
निरूपितं मुमुक्श्हूणां सुखबोधोपपत्तये. ५७८
हितम् इदम् उपदेशम् आद्रियन्तां
विहितनिरस्तसमस्तचित्तदोश्हाः
भवसुखविरताः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्श्हवो ये. ५७९
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा
खिन्नानां जलकांक्श्हया मरुभुवि भ्रान्त्या परिभ्राम्यताम्
अत्यासन्नसुधाम् बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य्
एश्हा शङ्करभारती विजयते निर्वाणसंदायिनी. ५८०
इति शंकराचार्यविरचितं विवेकचूडामणि ..
ओं तत्सत्

Siehe auch

Shankaracharya Werke