Purusha Sukta

Aus Yogawiki

1. Purusha Sukta, Sanskrit पुरुषसूक्त puruṣasūkta, ist eine Hymne des Rigveda, in der das Göttliche besungen wird als die Seele des Universums. Purusha Sukta beschreibt die Entstehung der Welt als Manifestation des Höchsten Wesens. Purusha bedeutet Bewusstsein, Wesen. Sukta bedeutet Hymne. Purusha Sukta ist die Hymne, welche die ganze Welt als Körper des Höchsten Wesens interpretiert. Einen umfangreichen Artikel mit dem vollen Text vom Purusha Sukta findest du auf mein.yoga-vidya.de in Yoga Vidya Kirtanheft Stichwort Purusha Sukta.

Purusha Sukta gehört zu den Sanskrit Stotras, Shlokas und Mantras für die Rezitation

Purusha Sukta gehört zu den Sanskrit Mantra, Stotras und Shlokas, die in der Yoga Vedanta Tradition regelmäßig rezitiert werden. Purusha Sukta gilt als vielleicht ältester Grundlagentext des Vedanta.

Hier der Beginn dieses Liedes, Kirtans bzw. Mantras in vereinfachter Umschrift:

Sahasrashirsha Purushah ' Sahasrakshah Sahasrapat Sa Bhumim Vishvato Vritva ' Atyatishthad Dashangulam

in der wissenschaftlichen Transkription mit diakritischen Zeichen:

sahasra-śīrṣā puruṣaḥ ' sahasrākṣaḥ sahasra-pāt sa bhūmiṃ viśvato vṛtvā ' atyatiṣṭhad daśāṅgulam

in der Devanagari Schrift:

सहस्रशीर्षा पुरुषः ऽ सहस्राक्षः सहस्रपात् स भूमिं विश्वतो वृत्वा ऽ अत्यतिष्ठद् दशाङ्गुलम्

Im Yoga Vidya Kirtanheft findest du das Purusha Sukta unter der Nummer 692

Purusha Sukta Videos

Hier findest du ein oder mehrere Purusha Sukta Videos:

Video

Hier einige Videos zur Inspiration, zum Mitsingen, zum Genießen:

Erläuterungsvideo zum Purusha Sukta

Hier ein Video mit Erläuterungen, Hintergrundinformationen und Übersetzungen zum Purusha Sukta:

Purusha Sukta Audio mp3s

Hier findest du einige Audio mp3 Dateien zum Purusha Sukta:

Audio mp3 Rezitationen dieses Mantras

Langsame Rezitation des Purusha Sukta, eines der wichtigsten Veda Texte - Mitrezitieren und Lernen:

Audio mp3 Erläuterungen

Hier findest du eine Kurzvortrag von Sukadev Bretz zum Purusha Sukta:

Purusha Sukta - Text

Sudarshana Chakra Ayudhapurusha - die Personifikation des Chakras von Vishnu

Lord Vishnu

om
sahasra-śīrṣā puruṣaḥ ' sahasrākṣaḥ sahasra-pāt /
sa bhūmiṃ viśvato vṛtvā ' atyatiṣṭhad daśāṅgulam // 1 //


puruṣa evedaṃ sarvaṃ ' yad bhūtaṃ yac ca bhavyam /
utāmṛtatvasyeśānaḥ ' yad annenātirohati // 2 //


etāvān asya mahimā ato jyāyāṃś ca puruṣaḥ /
pādo' sya viśvā bhūtāni ' tripād asyāmṛtaṃ divi // 3 //


tripād ūrdhva udait puruṣaḥ ' pādo 'syehābhavat punaḥ /
tato viṣvaṅ vyakrāmat ' sāśanānaśane abhi // 4 //


tasmād virāḍ ajāyata ' virājo adhi pūruṣaḥ /
sa jāto atyaricyata ' paścād bhūmim atho puraḥ / 5 /


yat puruṣeṇa haviṣā ' devā yajñam atanvata /
vasanto asyāsīd ājyaṃ ' grīṣma idhmaś śaraddhaviḥ // 6 //


saptāsyāsan paridhayaḥ ' triḥ sapta samidhaḥ kṛtāḥ /
devā yad yajñaṃ tanvānāḥ ' abadhnan puruṣaṃ paśum // 7 //


taṃ yajñaṃ barhiṣi praukṣan ' puruṣaṃ jātam agrataḥ /
tena devā ayajanta ' sādhyā ṛṣayaś ca ye // 8 //


tasmād yajñāt sarva-hutaḥ ' saṃbhṛtaṃ pṛṣad-ājyam /
paśūṃs tāṃś cakre vāyavyān ' āraṇyān grāmyāṃś ca ye // 9 //


tasmād yajñād sarva-hutaḥ ' ṛcaḥ sāmāni jajñire /
chandāṃsi jajñire tasmāt ' yajus tasmād ajāyata // 10 //


tasmād aśvā ajāyanta ' ye ke cobhayā-dataḥ /
gāvo ha jajñire tasmāt ' tasmāj jātā ajāvayaḥ // 11 //


yat puruṣaṃ vyadadhuḥ ' katidhā vyakalpayan /
mukhaṃ kim asya kau bāhū ' kāv ūrū pādāv ucyete // 12 //


brāhmaṇo 'sya mukham āsīt ' bāhū rājanyaḥ kṛtaḥ /
ūrū tad asya yad vaiśyaḥ ' padbhyāṃ śūdro ajāyata // 13 //


candramā manaso jātaḥ ' cakṣoḥ sūryo ajāyata /
mukhād indraś cāgniś ca ' prāṇād vāyur ajāyata // 14 //


nābhyā āsīd antarikṣaṃ ' śīrṣṇo dyauḥ samavartata /
padbhyāṃ bhūmir diśaḥ śrotrāt ' tathā lokān akalpayan // 15 //


vedāham etaṃ puruṣaṃ mahāntam ' āditya-varṇaṃ tamasas tu pāre /
sarvāṇi rūpāṇi vicitya dhīraḥ ' nāmāni kṛtvābhivadan yad āste // 16 //


dhātā purastād yam udājahāra ' śakraḥ pravidvān pradiśaś catasraḥ /
tam evaṃ vidvān amṛta iha bhavati ' nānyaḥ panthā ayanāya vidyate // 17 //


yajñena yajñam ayajanta devāḥ ' tāni dharmāṇi prathamāny āsan /
te ha nākaṃ mahimānaḥ sacante ' yatra pūrve sādhyāḥ santi devāḥ // 18 //


adbhyaḥ sambhūtaḥ pṛthivyai rasāc ca ' viśva-karmaṇaḥ samavartatādhi /
tasya tvaṣṭā vidadhad rūpam eti ' tat puruṣasya viśvam ājānam agre // 19 //


vedāham etaṃ puruṣaṃ mahāntam ' āditya-varṇaṃ tamasaḥ parastāt /
tam evaṃ vidvān amṛta iha bhavati ' nānyaḥ panthā vidyate 'yanāya // 20 //


prajā-patiś carati garbhe antaḥ ' ajāyamāno bahudhā vijāyate /
tasya dhīrāḥ parijānanti yonim ' marīcīnāṃ padam icchanti vedhasaḥ // 21 //


yo devebhya ātapati ' yo devānāṃ purohitaḥ /
pūrvo yo devebhyo jātaḥ ' namo rucāya brāhmaye // 22 //


rucaṃ brāhmaṃ janayantaḥ ' devā agre tad abruvan /
yas tvaivaṃ brāhmaṇo vidyāt ' tasya devā asan vaśe // 23 //


hrīś ca te lakṣmīś ca patnyau ' ahorātre pārśve '
nakṣatrāṇi rūpam ' aśvinau vyāttam '
iṣṭaṃ maniṣāṇa ' amuṃ maniṣāṇa ' sarvaṃ maniṣāṇa // 24 //


harih om

Siehe auch

Das waren einige Audios und Videos zum Purusha Sukta. Hier einige weitere Infos dazu sowie Links zu weiteren Mantras, Kirtans, Shlokas, Stotras und spirituellen Liedern:

Lieder und Mantras hier im Yoga Wiki

Yoga Vidya Kirtanheft

Weitere Links zu Mantras, Kirtans, spirituelle Lieder

Literatur

Weblinks

Seminare

Mantras und Musik

05.07.2024 - 07.07.2024 Mantra intensiv mit Devadas
Gemeinsam mit dem inspirierenden Mantra Sänger, Yogalehrer und Ayurveda Gesundheitsberater Devadas kannst du während diesem Seminar intensiv in die wundervolle Klangwelt der Mantras eintauchen. Mantr…
Devadas Mark Janku
07.07.2024 - 12.07.2024 Harmonium- und Kirtan Woche mit Devadas
Lerne wunderschöne Mantras kennen und sie auf dem Harmonium zu spielen. Bei Kirtansingen und entspannenden Mantra Yogastunden kannst du tief in den Ozean des transzendentalen Klanges eintauchen. Inha…
Devadas Mark Janku

Bhakti Yoga

30.06.2024 - 05.07.2024 Yoga in der Natur mit Wald- und Flussbaden und Klangyoga
Beim Wald- und Flussbaden verbindest du dich mit der Natur auf verschiedene Weise. Im Wald zu verweilen holt dich aus deinem normalen Denken heraus, du erfährst tiefe Entspannung und ein Zustand der…
Ananta Heussler
05.07.2024 - 07.07.2024 Aradhana - Tantrische Herzensgebete
Ein Kurs für alle Suchenden, die sich auch im Alltag mit dem Göttlichen verbunden fühlen möchten, die die künstliche Kluft zwischen Alltag und spirituellem Leben überwinden möchten. Aradhana Sadhana…
Dr Nalini Sahay