Vaishnava Kavacha

Aus Yogawiki
Version vom 6. August 2022, 10:16 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Vasihnava Kavacha:''' Vaishnava (vaiṣṇava - वैष्णव) bedeutet in diesem Zusammenhang auf Vishnu bezogen und Kavacha (kavaca - कव…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Vasihnava Kavacha: Vaishnava (vaiṣṇava - वैष्णव) bedeutet in diesem Zusammenhang auf Vishnu bezogen und Kavacha (kavaca - कवच) bezieht sich auf eine Rüstung. Das Vaishnava Kavacha ist ein spezielles Gebet, das in Kapitel 194 des Garuda Purana vorgeschrieben ist. Der Verehrer/in erbittet den Schutz des Herrn für jeden Teil des Körpers - Schutz vor Schaden und Krankheiten. Der Verehrer/in bittet um den Segen von Hari/Vishnu und seinen verschiedenen Formen, um alle eigenen Sünden zu zerstören und von allen chronischen Krankheiten geheilt zu werden. Im Folgenden ist der Text der Vaishnava Kavacha in IAST und in Devanagari-Schrift zusammen mit der Übersetzung wiedergegeben:

hariruvāca -

sarva-vyādhi-haraṁ vakṣye vaiṣṇavaṁ kavacaṁ śubham |
yena rakṣā kṛtā śaṁbhor nātra kāryā vicāraṇā || 1 ||
|| dhyānam ||
praṇamya devaṁ īśānaṁ ajaṁ nityaṁ anāmayam |:
devaṁ sarveśvaraṁ viṣṇuṁ sarva-vyāpinaṁ avyayam || 2 ||
badhnāmyahaṁ pratīkāraṁ namaskṛtya janārddanam |
amogha-pratimaṁ sarvaṁ sarva-duḥkha-nivāraṇam || 3 ||:
|| pañca pūjā ||
om laṁ pṛthivyātmane gandhaṁ samarpayāmi | om yaṁ :vāyvātmane
dhūpaṁ āghrāpayāmi | om raṁ vahnyātmane dīpaṁ darśayāmi | :om vaṁ
amṛtātmane amṛtaṁ mahānaivedyaṁ nivedayāmi | om saṁ :sarvatmane
sarvopacārān samarpayāmi ||

|| kavacam ||

viṣṇur-māṁ-agrataḥ-pātu kṛṣṇo-rakṣatu-pṛṣṭhataḥ |
harir-me rakṣatu-śiro hṛdayañca-janārddanaḥ || 4 ||
mano-mama-hṛṣīkeśo jihvāṁ-rakṣatu-keśavaḥ |
pātu-netre-vāsudevaḥ śrotre-saṅkarṣaṇo-vibhuḥ || 5 ||
pradyumnaḥ-pātu-me-ghrāṇaṁ aniruddhastu-carma-ca |
vanamālī-galasyāntaṁ śrīvatso-rakṣatāṁ-adhaḥ || 6 ||
pārśvaṁ-rakṣatu-me-cakraṁ vāmaṁ-daitya-nivāraṇam |
dakṣiṇaṁ-tu-gadādevī sarvā'sura-nivāriṇī || 7 ||
udaraṁ-musalaṁ-pātu pṛṣṭhaṁ-me-pātu-lāṅgalam |
ūrdhvaṁ-rakṣatu-me-śārṅgaṁ jaṅghe-rakṣatu-nandakaḥ || 8 ||
pārṣṇo-rakṣatu-śaṅkhaśca padmaṁ-me-caraṇāvubhau |
sarva-kāryārtha-siddhyarthaṁ pātu-māṁ-garuḍaḥ sadā || 9 ||
varāho-rakṣatu-jale viṣameṣu-ca-vāmanaḥ |
aṭavyāṁ-nārasiṁhaśca sarvataḥ-pātu-keśavaḥ || 10 ||
hiraṇyagarbho-bhagavān hiraṇyaṁ-me-prayacchatu |
sāṅkhyācāryyastu-kapilo dhātu-sāmyaṁ-karotu-me || 11 ||
śvetadvīpa-nivāsī ca śvetadvīpaṁ-nayatvajaḥ |
sarvān-śatrūn-sūdayatu madhu-kaiṭabha-sūdanaḥ || 12 ||
viṣṇuḥ-sadā-cā'karṣatu kilbiṣaṁ-mama-vigrahāt |
haṁso matsyas tathā kūrmaḥ pātu-māṁ-sarvato-diśam || 13 ||
trivikramastu-me-devaḥ sarvān-pāpān-nigṛhṇatu |
tathā-nārāyaṇo-devo buddhiṁ-pālayatāṁ-mama || 14 ||
śeṣo-me nirmalaṁ-jñānaṁ karotvajñāna-nāśanam |
vaḍavāmukho-nāśayatu kalmaṣaṁ-yat-kṛtaṁ-mayā || 15 ||
padbhyāṁ-dadātu-paramaṁ sukhaṁ-mūrdhni-mama-prabhuḥ |
dattātreyaḥ-kalayatu saputra-paśu-bāndhavam || 16 ||
sarvān-arīn-nāśayatu rāmaḥ-paraśunā-mama |
rakṣoghnastu dāśarathiḥ-pātu nityaṁ mahābhujaḥ || 17 ||
śatrūn-halena-me-hanyād ramo-yādava-nandanaḥ |
pralamba keśi cāṇūra pūtanā kaṁsa nāśanaḥ |
kṛṣṇasya-yo-bālabhāvaḥ sa-me-kāmān-prayacchatu || 18 ||
andhakāras tamo ghoraṁ puruṣaṁ kṛṣṇa piṅgalam |
paśyāmi bhaya-santrastaḥ pāśa-hastamivāntakam || 19 ||
tato'haṁ puṇḍarīkākṣaṁ acyutaṁ śaraṇaṁ-gataḥ |
dhanyo'haṁ nirbhayo nityaṁ yasya-me-bhagavān-hariḥ || 20 ||
dhyātvā-nārāyaṇaṁ-devaṁ sarvopadrava-nāśanam |
vaiṣṇavaṁ-kavacaṁ baddhvā vicarāmi mahītale || 21 ||
apradhṛṣyo'smi-bhūtānāṁ sarva-deva-mayo hyaham |
smaraṇād-devadevasya viṣṇor-amita-tejasaḥ || 22 ||
siddhir-bhavatu-me nityaṁ yathā-mantraṁ-udāhṛtam |
yo-māṁ-paśyati-cakṣurbhyo yañca-paśyāmi-cakṣuṣā || 23 ||
sarveṣāṁ-pāpa-duṣṭānāṁ viṣṇur-badhnāti-cakṣuṣī || 24 ||
vāsudevasya-yaccakraṁ tasya-cakrasya-ye-tvarāḥ |
te-hi-chindantu-pāpāni mama-hiṁsantu-hiṁsakān || 25 ||
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca |
vivāde rāja-mārgeṣu dyūteṣu kalaheṣu ca || 26 ||
nadī santāraṇe ghore saṁprāpte prāṇa-saṁśaye |
agni caura nipāteṣu sarva-graha-nivāraṇe || 27 ||
vidyut-sarpa-viṣod vege roge ca vighna-saṅkaṭe |
japyaṁ-etaj-japen-nityaṁ śarīre-bhayaṁ-āgate || 28 ||
ayaṁ-bhagavato-mantro mantrāṇāṁ-paramo-mahān |
vikhyātaṁ-kavacaṁ-guhyaṁ sarva-pāpa-praṇāśanam || 29 ||
svamāyā-kṛta nirmāṇa kalpānta gahanaṁ mahat || 30 ||
|| mālā mantraḥ ||
om anādyanta jagadbīja padmanābha namo'stu te | om kālāya :svāhā

| om kāla-puruṣāya svāhā | om kṛṣṇāya svāhā | om kṛṣṇa-rūpāya svāhā | om caṇḍāya svāhā | om caṇḍa-rūpāya svāhā | om pracaṇḍāya svāhā | om pracaṇḍa-rūpāya svāhā | om sarvāya svāhā | om sarva-rūpāya svāhā | om namo bhuvaneśāya - triloka-dhātre - iha viṭi - siviṭi siviṭi - svāhā | om namaḥ ayokhetaye - ye ye saṁjñāyāpātra - daitya - dānava - yakṣa - rākṣasa - bhūta - piśāca - kūṣmāṇḍāntā 'pasmāra - kacchardana durddharāṇāṁ - ekāhika - dvitīya - tṛtīya - cāturthaka - mauhūrttika - dina-jvara - rātri-jvara - sandhyā-jvara - sarva-jvarādīnāṁ - lūtākīṭa - kaṇṭaka - pūtanā - bhujaṅga - sthāvaran - jaṅgama - viṣādīnāṁ - idaṁ śarīraṁ mama pathyaṁ tumburu - sphuṭa sphuṭa - prakoṭa - lapaṭa - vikaṭa - daṁṣṭraḥ pūrvato rakṣatu | om hai hai hai hai - dinakara - sahasra-kāla samāhato jaya paścimato rakṣa | om nivi nivi - pradīpta - jvalana - jvālākāra - mahākapila uttarato rakṣa | om vili vili - mili mili - garuḍi garuḍi - gaurī - gāndhārī - viṣamoha viṣama viṣamāṁ mohayatu svāhā dakṣiṇato rakṣa | māṁ paśya sarva-bhūta bhayopadravebhyo - rakṣa rakṣa - jaya jaya - vijaya - tena hīyate - ripu trāsāhaṅkṛta vādyatobhaya rudaya vobhayo abhayaṁ diśatu cyutaḥ tad-udaraṁ�akhilaṁ viśantu - yuga parivartta sahasra saṁkhyeyo 'stamalamiva praviśanti raśmayaḥ | vāsudeva saṅkarṣaṇa-pradyumnaś cā'niruddhakaḥ | sarva-jvarān-mama-ghnantu viṣṇur-nārāyaṇo-hariḥ || 31 || || iti śrīgāruḍe mahāpurāṇe śrīroga-nāśana-vaiṣṇava kavacaṁ sampūrṇam |