Tantroktam Ratri Suktam

Aus Yogawiki
Die druckbare Version wird nicht mehr unterstützt und kann Darstellungsfehler aufweisen. Bitte aktualisiere deine Browser-Lesezeichen und verwende stattdessen die Standard-Druckfunktion des Browsers.

Tantroktam Ratri Suktam, Sanskrit Text, Erläuterung und Bedeutung. Tantroktam Ratri Suktam, तन्त्रोक्तं रात्रिसूक्तम् तन्त्रोक्तं रात्रिसूक्तम् n., die in den Tantras enthaltene Hymne der Nacht, ist ein Text, der zur Ehren der göttlichen Göttlichen Mutter, auch genannt Ratri Devi, rezitiert wird. Tantrokta bedeutet in den Tantras enthalten, im Tantra gelehrt und verwendet. Ratri bedeutet Nacht. Suktam heißt "wohl gesagt", "gut klingend", und bezieht sich typischerweise auf eine Hymne aus den Veden, hier aber auf eine Hymne aus den Tantras.

Tantroktam Ratri Suktam ist eine Hymne aus dem Tantra. Sie besteht aus Versen aus dem ersten Kapitel von Devi Mahatmyam und ist eine Anrufung von Devi bzw. Durga durch Brahma, den Schöpfer selbst.

Tantroktam Ratri Suktam Video Rezitation

Hier ein Video mit der Rezitation des Tantroktam Ratri Suktam:

Tantroktam Ratri Suktam gehört zu den Hymnen, die man zu Ehren der Göttlichen Mutter, also Devi, Durga, Tripura Sundari rezitiert. Diese Hymne ist eine der beiden Ratri Suktam, die man rezitieren kann im Kontext der Devi Hymnen Durga Saptashloki, Argala Stotra. Durgashtottara Shatanama Stotram, Devi Kilaka Stotra, Ratri Suktam, Devi Atharvashirsham, Durga Saptashati (Devi Mahatmyam), Devi Archanam, Devi Sukta. Die andere Variation von Ratri Suktam wird bezeichnet als Vedoktam Ratri Suktam.

Devi Bhaktas rezitieren vor Devi Mahatmyam entweder Vedoktam Ratri Suktam oder beide hintereinander.

Andere Bezeichnungen für Tantoktam Ratri Suktam sind Tantra Ratri Suktam, Tantrik Ratri Suktam, Tantric Ratri Suktam bzw. Tantroktam Ratri Sukta, Tantra Ratri Sukta, Tantrik Ratri Sukta, Tantric Ratri Sukta, Ma Kali Tantrokt Ratri Suktam.

Tantroktam Ratri Suktam Sanskrit Text Devanagari und Umschrift

Hier der Sanskrit Text von Tantroktam Ratri Suktam in drei verschiedenen Variationen, Devanagari, IAST Umschrift und vereinfachte Hunter Transliteration:

Tantroktam Ratri Suktam Sanskrit Text in IAST Transliteration

॥atha tantrōktaṁ rātrisūktam॥

oṁ viś‍vēś‍varīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm।
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhuḥ॥1॥
brahmōvāca
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā।
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā॥2॥
ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ।
tvamēva sandhyā sāvitrī tvaṁ dēvi jananī parā॥3॥
tvayaitaddhāryatē viś‍vaṁ tvayaitatsr̥jyatē jagat।
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā॥4॥
visr̥ṣṭau sr̥ṣṭirupā tvaṁ sthitirūpā ca pālanē।
tathā saṁhr̥tirūpāntē jagatō'sya jaganmayē॥5॥
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ।
mahāmōhā ca bhavatī mahādēvī mahāsurī॥6॥
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī।
kālarātrirmahārātrirmōharātriś‍ca dāruṇā॥7॥
tvaṁ śrīstvamīś‍varī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā।
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca॥8॥
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā।
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā॥9॥
saumyā saumyatarāśēṣasaumyēbhyastvatisundarī।
parāparāṇāṁ paramā tvamēva paramēś‍varī॥10॥
yacca kiñcit kvacidvastu sadasadvākhilātmikē।
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā॥11॥
yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat।
sō'pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēś‍varaḥ॥12॥
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca।
kāritāstē yatō'tastvāṁ kaḥ stōtuṁ śaktimān bhavēt॥13॥
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā।
mōhayaitau durādharṣāvasurau madhukaiṭabhau॥14॥
prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu।
bōdhaś‍ca kriyatāmasya hantumētau mahāsurau॥15॥
iti rātrisūktam।


Tantroktam Ratri Suktam Devanagari Text

॥अथ तन्त्रोक्तं रात्रिसूक्तम्॥

ॐ विश्‍वेश्‍वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥१॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥२॥
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥३॥
त्वयैतद्धार्यते विश्‍वं त्वयैतत्सृज्यते जगत्।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥४॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥५॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी॥६॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा॥७॥
त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥८॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥९॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव परमेश्‍वरी॥१०॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा॥११॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः॥१२॥
विष्णुः शरीरग्रहणमहमीशान एव च।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥१३॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥१४॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।
बोधश्‍च क्रियतामस्य हन्तुमेतौ महासुरौ॥१५॥
इति रात्रिसूक्तम्।

Vedoktam Ratri Suktam Sanskrit Text vereinfachte Transkription, Hunter Transliteration

||atha tantroktam ratrisuktam||

om vish‍vesh‍varim jagaddhatrim sthiti-sanhara-karinim|
nidram bhagavatim vishnoratulam tejasah prabhuh||1||
brahmovacha
tvam svaha tvam svadha tvam hi vashatkarah svaratmika|
sudha tvamakshare nitye tridha matratmika sthita||2||
ardhamatrasthita nitya yanuchcharya visheshatah|
tvameva sandhya savitri tvam devi janani para||3||
tvayaitaddharyate vish‍vam tvayaitatsrijyate jagat|
tvayaitatpalyate devi tvamatsyante cha sarvada||4||
visrishtau srishtirupa tvam sthitirupa cha palane|
tatha sanhritirupante jagato'sya jaganmaye||5||
mahavidya mahamaya mahamedha mahasnritih|
mahamoha cha bhavati mahadevi mahasuri||6||
prakritistvam cha sarvasya gunatrayavibhavini|
kalaratrirmaharatrirmoharatrish‍cha daruna||7||
tvam shristvamish‍vari tvam hristvam buddhirbodhalakshana|
lajja pushtistatha tushtistvam shantih kshantireva cha||8||
khadgini shulini ghora gadini chakrini tatha|
shankhini chapini banabhushundiparighayudha||9||
saunya saunyatarasheshasaunyebhyastvatisundari|
paraparanam parama tvameva paramesh‍vari||10||
yachcha kinchit kvachidvastu sadasadvakhilatmike|
tasya sarvasya ya shaktih sa tvam kim stuyase tada||11||
yaya tvaya jagatsrashta jagatpatyatti yo jagat|
so'pi nidravasham nitah kastvam stotumihesh‍varah||12||
vishnuh shariragrahanamahamishana eva cha|
karitaste yato'tastvam kah stotum shaktiman bhavet||13||
sa tvamittham prabhavaih svairudarairdevi sanstuta|
mohayaitau duradharshavasurau madhukaitabhau||14||
prabodham cha jagatsvami niyatamachyuto laghu|
bodhash‍cha kriyatamasya hantumetau mahasurau||15||
iti ratrisuktam|

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: