Siddhapada: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
 
(Eine dazwischenliegende Version von einem anderen Benutzer wird nicht angezeigt)
Zeile 4: Zeile 4:
== Weblinks ==
== Weblinks ==
*[http://www.yoga-vidya.de/Yoga--Buch/hatha-yoga-pradipika/tag/sanskrit-text-romische-schrift,deutsche-ubersetzung/page/1 Hatha Yoga Pradipika]
*[http://www.yoga-vidya.de/Yoga--Buch/hatha-yoga-pradipika/tag/sanskrit-text-romische-schrift,deutsche-ubersetzung/page/1 Hatha Yoga Pradipika]
==Meister der Hatha Yoga Pradipika Sampradaya==
Hier findest du einiges zu den Meistern der Hatha Yoga Pradipika:
* [[Adinatha]]
* [[Parvati]]
* [[Matsyendra]]
* [[Shabara]]
* [[Anandabhairava]]
* [[Chaurangi]]
* [[Mina]]
* [[Goraksha]]
* [[Virupaksha]]
* [[Bileshaya]]
* [[Manthana]]
* [[Siddhi]]
* [[Buddha]]
* [[Kanthadi]]
* [[Korantaka]]
* [[Surananda]]
* [[Siddhapada]]
* [[Charpati]]
* [[Kaneri]]
* [[Pujyapada]]
* [[Nityanatha]]
* [[Niranjana]]
* [[Kapali]]
* [[Bindunatha]]
* [[Kaka Chandishvara]]
* [[Allama]]
* [[Prabhudeva]]
* [[Ghodacholi]]
* [[Tintini]]
* [[Bhanuki]]
* [[Naradeva]]
* [[Khanda]]
* [[Kapalika]]
'''[[Hatha Yoga Pradipika Guru Parampara Stotra]]''':
:śrī-ādi-nāthāya namo’stu tasmai
:yenopadiṣṭā haṭha-yoga-vidyā |
:vibhrājate pronnata-rāja-yogam
:āroḍhum icchor adhirohiṇīva ॥1॥
:haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
:svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
:śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
:cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
:manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
:koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
:kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
:kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
:allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
:bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
:ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
:khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||




Zeile 13: Zeile 77:
*[[Hamsapada]]  
*[[Hamsapada]]  
*[[Ashtapada]]  
*[[Ashtapada]]  
*[[Goshpada]]
*[[Pujyapada]]   
*[[Pujyapada]]   
    
    

Aktuelle Version vom 19. Dezember 2020, 08:14 Uhr

Siddhapada (Sanskrit: सिद्धपाद siddhapāda m.) Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 6).


Weblinks

Meister der Hatha Yoga Pradipika Sampradaya

Hier findest du einiges zu den Meistern der Hatha Yoga Pradipika:

Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||


Siehe auch