Shiva Tandava Stotram

Aus Yogawiki

Shiva Tandava Stotram (शिवताण्डवस्तोत्रम् śivatāṇḍavastotram) ist eine Hymne (Stotra) in Ehrerbietung von Shivas Tanz. Tandava bedeutet Tanz, auch wilder Tanz. Shiva Tandava Stotra beschreibt Shivas Macht und Schönheit. Der Legende nach wurde Shiva Tandava Stotra komponiert von Ravana, dem Rakshaka König von Lanka, Gegner von Rama, der ein großer Shiva Bhakta war, also Verehrer von Shiva. Es heißt, dass Ravana durch die Tiefe seiner Hingabe und der Intensität seiner spirituellen Praxis (Sadhana) die Vision (Darshana) von Shiva sowie Kräfte und himmliche Waffen von ihm bekam.

Bedeutung der Shiva Tandava Stotram

Shiva Tandava Stotram zählt zusammen mit der Shiva Mahimna Stotram von Pushpadanta zu den populärsten Shiva Stotras. Shiva Tandava Stotram wird insbesondere an Shivaratri gerne rezitiert. Auch bei Yoga Vidya wird Shiva Tandava Stotram gerne an Shivaratri als Text für die Puja verwendet. Shiva Tandava Stotram ist einfach zu rezitieren: Man kann für die Rezitation von Shiva Tandava Stotram eine ähnliche Melodie wie für die Bhagavad Gita Rezitation verwenden.

Shiva Tandava Stotram ist geschrieben im Pachachamara Chhanda, hat also 16 Silben pro Zeile und hat kurze (Laghu) und lange (Guru) Silben im Wechsel. So entsteht eine sehr machvolle Rezitation.

Shiva Tandava Stotram Text

Hier der Text der Shiva Tandva Stotram in verschiedenen Schriften:

=Shiva Tandava Stotram in IAST Transkription

Hier Shiva Tandava Stotram in der IAST Transkription, also wissenschaftliche Transkription mit diakritischen Zeichen:

sārthaśivatāṇḍavastotram

śrīgaṇeśāya namaḥ
jaṭāṭavīgalajjalapravāhapāvitasthale
gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam ||1||
jaṭākaṭāhasambhramabhramannilimpanirjharī
vilolavīcivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama ||2||
dharādharendranaṁdinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni ||3||:
jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṁ bibhartu bhūtabhartari ||4||
sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ ||5||
lalāṭacatvarajvaladdhanañjayasphuliṅgabhā
nipītapañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṁ
mahākapālisampadeśirojaṭālamastu naḥ ||6||
karālabhālapaṭṭikādhagaddhagaddhagajjvala
ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
dharādharendranandinīkucāgracitrapatraka
prakalpanaikaśilpini trilocane ratirmama |||7||
navīnameghamaṇḍalī niruddhadurdharasphurat
kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ ||8||
praphullanīlapaṅkajaprapañcakālimaprabhā
valambikaṇṭhakandalīruciprabaddhakandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāṁdhakacchidaṁ tamantakacchidaṁ bhaje ||9||
akharvaअगर्व sarvamaṅgalākalākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje ||10||
jayatvadabhravibhramabhramadbhujaṅgamaśvasa
dvinirgamatkramasphuratkarālabhālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ ||11||
spṛṣadvicitratalpayorbhujaṅgamauktikasrajor
gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samaṁ pravartayanmanaḥ kadā sadāśivaṁ bhaje ||12||
kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
vilolalolalocano lalāmabhālalagnakaḥ
śiveti maṁtramuccaran kadā sukhī bhavāmyaham ||13||
idam hi nityamevamuktamuttamottamaṁ stavaṁ
paṭhansmaranbruvannaro viśuddhimetisaṁtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṁ
vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam ||14||
pūjāvasānasamaye daśavaktragītaṁ
yaḥ śambhupūjanaparaṁ paṭhati pradoṣe |
tasya sthirāṁ rathagajendraturaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhiṁ pradadāti śambhuḥ ||15||
iti śrīrāvaṇakṛtam
śivatāṇḍavastotram
sampūrṇam