Shiva Tandava Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Shiva Tandava Stotram''' (शिवताण्डवस्तोत्रम् śivatāṇḍavastotram) ist eine Hymne (Stotra) in Ehrerbietung von [http…“)
 
Zeile 17: Zeile 17:
* sārthaśivatāṇḍavastotram
* sārthaśivatāṇḍavastotram
: śrīgaṇeśāya namaḥ
: śrīgaṇeśāya namaḥ
:
: jaṭāṭavīgalajjalapravāhapāvitasthale
: jaṭāṭavīgalajjalapravāhapāvitasthale
: gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |
: gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |
: ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
: ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
: cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam ||1||
: cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam ||1||
:
 
: jaṭākaṭāhasambhramabhramannilimpanirjharī
: jaṭākaṭāhasambhramabhramannilimpanirjharī
: vilolavīcivallarīvirājamānamūrdhani |
: vilolavīcivallarīvirājamānamūrdhani |
: dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
: dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
: kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama ||2||
: kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama ||2||
:
 
: dharādharendranaṁdinīvilāsabandhubandhura
: dharādharendranaṁdinīvilāsabandhubandhura
: sphuraddigantasantatipramodamānamānase |
: sphuraddigantasantatipramodamānamānase |
: kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
: kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
: kvaciddigambareक्वचिच्चिदम्बरे mano vinodametu vastuni ||3||
: kvaciddigambare mano vinodametu vastuni ||3||:
:
 
: jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
: jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
: kadambakuṅkumadravapraliptadigvadhūmukhe |
: kadambakuṅkumadravapraliptadigvadhūmukhe |
: madāndhasindhurasphurattvaguttarīyamedure
: madāndhasindhurasphurattvaguttarīyamedure
: mano vinodamadbhutaṁ bibhartu bhūtabhartari ||4||
: mano vinodamadbhutaṁ bibhartu bhūtabhartari ||4||
:  
:
: sahasralocanaprabhṛtyaśeṣalekhaśekhara
: sahasralocanaprabhṛtyaśeṣalekhaśekhara
: prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
: prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
: bhujaṅgarājamālayā nibaddhajāṭajūṭaka
: bhujaṅgarājamālayā nibaddhajāṭajūṭaka
: śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ ||5||
: śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ ||5||
:
 
: lalāṭacatvarajvaladdhanañjayasphuliṅgabhā
: lalāṭacatvarajvaladdhanañjayasphuliṅgabhā
: nipītapañcasāyakaṁ namannilimpanāyakam |
: nipītapañcasāyakaṁ namannilimpanāyakam |
: sudhāmayūkhalekhayā virājamānaśekharaṁ
: sudhāmayūkhalekhayā virājamānaśekharaṁ
: mahākapālisampadeśirojaṭālamastu naḥ ||6||
: mahākapālisampadeśirojaṭālamastu naḥ ||6||
:
 
:
: karālabhālapaṭṭikādhagaddhagaddhagajjvala
: karālabhālapaṭṭikādhagaddhagaddhagajjvala
: ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
: ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
: dharādharendranandinīkucāgracitrapatraka
: dharādharendranandinīkucāgracitrapatraka
: prakalpanaikaśilpini trilocane ratirmama |||7||
: prakalpanaikaśilpini trilocane ratirmama |||7||
:
 
: navīnameghamaṇḍalī niruddhadurdharasphurat
: navīnameghamaṇḍalī niruddhadurdharasphurat
: kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
: kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
: nilimpanirjharīdharastanotu kṛttisindhuraḥ
: nilimpanirjharīdharastanotu kṛttisindhuraḥ
: kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ ||8||
: kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ ||8||
:
 
: praphullanīlapaṅkajaprapañcakālimaprabhā
: praphullanīlapaṅkajaprapañcakālimaprabhā
: valambikaṇṭhakandalīruciprabaddhakandharam |
: valambikaṇṭhakandalīruciprabaddhakandharam |
: smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
: smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
: gajacchidāṁdhakacchidaṁ tamantakacchidaṁ bhaje ||9||
: gajacchidāṁdhakacchidaṁ tamantakacchidaṁ bhaje ||9||
:
 
: akharvaअगर्व sarvamaṅgalākalākadambamañjarī
: akharvaअगर्व sarvamaṅgalākalākadambamañjarī
: rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
: rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
: smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
: smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
: gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje ||10||
: gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje ||10||
:
 
: jayatvadabhravibhramabhramadbhujaṅgamaśvasa
: jayatvadabhravibhramabhramadbhujaṅgamaśvasa
: dvinirgamatkramasphuratkarālabhālahavyavāṭ |
: dvinirgamatkramasphuratkarālabhālahavyavāṭ |
: dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
: dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
: dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ ||11||
: dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ ||11||
:
 
: spṛṣadvicitratalpayorbhujaṅgamauktikasrajor
: spṛṣadvicitratalpayorbhujaṅgamauktikasrajor
: gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
: gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
: tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
: tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
: samaṁ pravartayanmanaḥ kadā sadāśivaṁ bhaje ||12||
: samaṁ pravartayanmanaḥ kadā sadāśivaṁ bhaje ||12||
:
 
: kadā nilimpanirjharīnikuñjakoṭare vasan
: kadā nilimpanirjharīnikuñjakoṭare vasan
: vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
: vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
: vilolalolalocano lalāmabhālalagnakaḥ
: vilolalolalocano lalāmabhālalagnakaḥ
: śiveti maṁtramuccaran kadā sukhī bhavāmyaham ||13||
: śiveti maṁtramuccaran kadā sukhī bhavāmyaham ||13||
:
 
: idam hi nityamevamuktamuttamottamaṁ stavaṁ
: idam hi nityamevamuktamuttamottamaṁ stavaṁ
: paṭhansmaranbruvannaro viśuddhimetisaṁtatam |
: paṭhansmaranbruvannaro viśuddhimetisaṁtatam |
: hare gurau subhaktimāśu yāti nānyathā gatiṁ
: hare gurau subhaktimāśu yāti nānyathā gatiṁ
: vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam ||14||
: vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam ||14||
:
 
: pūjāvasānasamaye daśavaktragītaṁ
: pūjāvasānasamaye daśavaktragītaṁ
: yaḥ śambhupūjanaparaṁ paṭhati pradoṣe |
: yaḥ śambhupūjanaparaṁ paṭhati pradoṣe |
: tasya sthirāṁ rathagajendraturaṅgayuktāṁ
: tasya sthirāṁ rathagajendraturaṅgayuktāṁ
: lakṣmīṁ sadaiva sumukhiṁ pradadāti śambhuḥ ||15||
: lakṣmīṁ sadaiva sumukhiṁ pradadāti śambhuḥ ||15||
:
 
: iti śrīrāvaṇakṛtam
: iti śrīrāvaṇakṛtam
: śivatāṇḍavastotram
: śivatāṇḍavastotram
: sampūrṇam
: sampūrṇam
:
:
:

Version vom 18. Februar 2015, 10:03 Uhr

Shiva Tandava Stotram (शिवताण्डवस्तोत्रम् śivatāṇḍavastotram) ist eine Hymne (Stotra) in Ehrerbietung von Shivas Tanz. Tandava bedeutet Tanz, auch wilder Tanz. Shiva Tandava Stotra beschreibt Shivas Macht und Schönheit. Der Legende nach wurde Shiva Tandava Stotra komponiert von Ravana, dem Rakshaka König von Lanka, Gegner von Rama, der ein großer Shiva Bhakta war, also Verehrer von Shiva. Es heißt, dass Ravana durch die Tiefe seiner Hingabe und der Intensität seiner spirituellen Praxis (Sadhana) die Vision (Darshana) von Shiva sowie Kräfte und himmliche Waffen von ihm bekam.

Bedeutung der Shiva Tandava Stotram

Shiva Tandava Stotram zählt zusammen mit der Shiva Mahimna Stotram von Pushpadanta zu den populärsten Shiva Stotras. Shiva Tandava Stotram wird insbesondere an Shivaratri gerne rezitiert. Auch bei Yoga Vidya wird Shiva Tandava Stotram gerne an Shivaratri als Text für die Puja verwendet. Shiva Tandava Stotram ist einfach zu rezitieren: Man kann für die Rezitation von Shiva Tandava Stotram eine ähnliche Melodie wie für die Bhagavad Gita Rezitation verwenden.

Shiva Tandava Stotram ist geschrieben im Pachachamara Chhanda, hat also 16 Silben pro Zeile und hat kurze (Laghu) und lange (Guru) Silben im Wechsel. So entsteht eine sehr machvolle Rezitation.

Shiva Tandava Stotram Text

Hier der Text der Shiva Tandva Stotram in verschiedenen Schriften:

=Shiva Tandava Stotram in IAST Transkription

Hier Shiva Tandava Stotram in der IAST Transkription, also wissenschaftliche Transkription mit diakritischen Zeichen:

  • sārthaśivatāṇḍavastotram
śrīgaṇeśāya namaḥ
jaṭāṭavīgalajjalapravāhapāvitasthale
gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam ||1||
jaṭākaṭāhasambhramabhramannilimpanirjharī
vilolavīcivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama ||2||
dharādharendranaṁdinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni ||3||:
jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṁ bibhartu bhūtabhartari ||4||
sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ ||5||
lalāṭacatvarajvaladdhanañjayasphuliṅgabhā
nipītapañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṁ
mahākapālisampadeśirojaṭālamastu naḥ ||6||
karālabhālapaṭṭikādhagaddhagaddhagajjvala
ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
dharādharendranandinīkucāgracitrapatraka
prakalpanaikaśilpini trilocane ratirmama |||7||
navīnameghamaṇḍalī niruddhadurdharasphurat
kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ ||8||
praphullanīlapaṅkajaprapañcakālimaprabhā
valambikaṇṭhakandalīruciprabaddhakandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāṁdhakacchidaṁ tamantakacchidaṁ bhaje ||9||
akharvaअगर्व sarvamaṅgalākalākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje ||10||
jayatvadabhravibhramabhramadbhujaṅgamaśvasa
dvinirgamatkramasphuratkarālabhālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ ||11||
spṛṣadvicitratalpayorbhujaṅgamauktikasrajor
gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samaṁ pravartayanmanaḥ kadā sadāśivaṁ bhaje ||12||
kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
vilolalolalocano lalāmabhālalagnakaḥ
śiveti maṁtramuccaran kadā sukhī bhavāmyaham ||13||
idam hi nityamevamuktamuttamottamaṁ stavaṁ
paṭhansmaranbruvannaro viśuddhimetisaṁtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṁ
vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam ||14||
pūjāvasānasamaye daśavaktragītaṁ
yaḥ śambhupūjanaparaṁ paṭhati pradoṣe |
tasya sthirāṁ rathagajendraturaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhiṁ pradadāti śambhuḥ ||15||
iti śrīrāvaṇakṛtam
śivatāṇḍavastotram
sampūrṇam