Navadurga Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 56: Zeile 56:
[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ
:namastasyai namastasyai namastasyai namo namaḥ ||
:या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
Zeile 70: Zeile 70:
:surāsampūrṇakalaśaṃ rudhirāplutameva ca |
:surāsampūrṇakalaśaṃ rudhirāplutameva ca |
:dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||
:dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
:सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
:दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥


[[Stuti]]
[[Stuti]]

Version vom 27. November 2021, 12:11 Uhr

Navadurga Mantras: Die neun Formen der Göttin Durga sind als Navadurga bekannt. Jede dieser Formen (Avatar) und Aspekte der Muttergöttin wird während Navaratri verehrt. Die neun Formen, die von Tag eins bis Tag neun verehrt werden, sind Shailaputri, Brahmacharini, Chandraghanta, Kushmanda, Skandamata, Katyayani, Kalaratri, Mahagauri und Siddhidatri. Die Göttin Durga wird in ihren neun Formen durch verschiedene Rituale verehrt, darunter Pujas und das Singen von Mantras und Hymnen. Diese Hymnen bilden das Navadurga Stotra. Hier findet man die einzelnen Bestandteile für die jeweilige Form der Göttin, auf IAST und Sanskrit.


1.Shailaputri

Begrüßung:

oṃ devī śailaputryai namaḥ
ॐ देवी शैलपुत्र्यै नमः॥

Stotra:

vande vāñchitalābhāya candrārdhakṛtaśekharām |
vṛṣārūḍhāṃ śūladharāṃ śailaputrīṃ yaśasvinīm ||
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥

Stuti:

yā devī sarvabhū‍teṣu māँ śailaputrī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||
या देवी सर्वभू‍तेषु माँ शैलपुत्री रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


2. Brahmacharini

Begrüßung:

oṃ devī brahmacāriṇyai namaḥ
ॐ देवी ब्रह्मचारिण्यै नमः॥

Stotra:

dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā ||
दधाना करपद्माभ्यामक्षमाला कमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

Stuti:

yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥ||
या देवी सर्वभू‍तेषु माँ ब्रह्मचारिणी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


3.Chandraghanta

Begrüßung:

oṃ devī candraghaṇṭāyai namaḥ
ॐ देवी चन्द्रघण्टायै नमः

Stotra:

piṇḍajapravarārūḍhā caṇḍakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥

Stuti:

yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥ ||
या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


4.Kushmanda

Begrüßung:

oṃ devī kūṣmāṇḍāyai namaḥ
ॐ देवी कूष्माण्डायै नमः॥

Stotra

surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

Stuti

या देवी सर्वभू‍तेषु माँ कूष्माण्डा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
yā devī sarvabhū‍teṣu māँ kūṣmāṇḍā rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||


5. Skandamata

Begrüßung:

oṃ devī skandamātāyai namaḥ
ॐ देवी स्कन्दमातायै नमः

Stotra

siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ||
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

Stuti

yā devī sarvabhū‍teṣu māँ skandamātā rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥ||
या देवी सर्वभू‍तेषु माँ स्कन्दमाता रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


6. Katyayani

Begrüßung:

oṃ devī kātyāyanyai namaḥ
ॐ देवी कात्यायन्यै नमः

Stotra

candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ||
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

Stuti

yā devī sarvabhū‍teṣu māँ kātyāyanī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||
या देवी सर्वभू‍तेषु माँ कात्यायनी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


7.Kalaratri

Begrüßung:

oṃ devī kālarātryai namaḥ
ॐ देवी कालरात्र्यै नमः

Stotra

ekaveṇī japākarṇapūrā nagnā kharāsthitā |

lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||

एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥

Stuti

yā devī sarvabhū‍teṣu māँ kālarātri rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||
या देवी सर्वभू‍तेषु माँ कालरात्रि रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥