Narasimha Bija Mala Stotram

Aus Yogawiki
Version vom 7. August 2022, 09:36 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ śrī bharadvāja muni kṛtam || śrī nṛsiṁha dvātriṃśat bīja mālā stotraṃ || :udgītāḍhyaṃ mahābhīmaṃ :trinetrañcogra vigraham |…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)



śrī bharadvāja muni kṛtam || śrī nṛsiṁha dvātriṃśat bīja mālā stotraṃ ||

udgītāḍhyaṃ mahābhīmaṃ
trinetrañcogra vigraham |
ujjvalaṃ taṃ śriyājuṣṭaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 1 ||
granthānta vedyaṃ deveśaṃ
gaganāśraya vigraham |
garjanātrasta viśvāṇḍam
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 2 ||
vīthihotrekṣaṇam vīram
vipakṣakṣaya dīkṣitam |
viśvaṃbaraṃ virūpākṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 3 ||
raṅganāthaṃ dayānāthaṃ
dīnabandhuṃ jagadgurum |
raṇakolāhalaṃ dhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 4 ||
mantrarājāsanārūḍhaṃ
mārtāṇḍojjvala tejasam |
maṇiratna kirīṭāḍhyam
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 5 ||
hāhāhūhvādi gandharvaiḥ
stūyamāna padāmbujam |
ugrarūpdharaṃ devaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 6 ||
vidhi veda pradaṃ vīraṃ
vighna nāśaṃ ramāpatim |
vajra khaḍga dharaṃ dhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 7 ||
viṣṇu śabdha dala stambhaṃ
duṣṭa rākṣasa nāśanam |
durnirīkṣaṃ durādharṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 8 ||
jvalat pāvaka saṅkāśaṃ
jvālāmālā mukhāṃbujam |
dāridrya nāśanaṃ śrī taṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 9 ||
laṃ bījaṃ devatā nāthaṃ
dīrghavṛtta mahābhujam |
lakṣmyāliṅgita vakṣaskaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 10 ||
tantrībhūja jagat kṛtsnaṃ
dharma vaikuṇṭha nāyakam |
mantra jāpaka sānnidhyaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 11 ||
sarvāṇḍa kośa mālāḍhyaṃ
sarvāṇḍāntara vāsinam |
aṣṭāsya kaṇṭha bheraṇḍaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 12 ||
tomarāṅkuśa vajrāṇāṃ
sama daṃṣṭrair mukhaiḥ sthitam |
śatru kṣayakaram vyāghraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 13 ||
muni mānasa sañcāraṃ
bhukti mukti phalapradam |
hayāsyaṃ jñāna dātāraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 14 ||
kaṃ śabda kaṅkaṇopetam
kamalāyata locanam |
sarvaiśvarya pradaṃ kroḍaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 15 ||
nṛloka rakṣaṇa paraṃ
bhūtoccāṭana tatparam |
āñjaneya mukhaṃ vīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 16 ||
sita varṇam dīrgha nāsaṃ
nāgābharaṇa bhūṣitam |
garuḍāsyaṃ mahādhīraṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 17 ||
mhaṃ mhaṃ mhaṃ śabda sahitam
mānavārādhanotsukam |
bhallūka vaktraṃ bhītighnaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 18 ||
bhīmākṣa nāsikopetaṃ
veda grahaṇa tatparam |
dharaṇīdhṛta mutsaṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 19 ||
ṣaḍvaktra pūjitaṅghryabjaṃ
dhṛṣṭakoddhṛta maṇḍalam |
komalāṅgaṃ mahāsatvaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 20 ||
ṇaṃkāra kiṅkiṇī jālaṃ
jñāna mūrtiṃ dharāpatim |
varāhāṅgaṃ mudārāṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 21 ||
bhayaghnaṁ sarva bhūtānāṃ
prahlādābhīṣṭa dāyinam |
nṛsiṁha stambha saṃbodhyaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 22 ||
dravya yācñāparaṃ vipraṃ
bali mānamuṣaṃ harim |
vāmanam rūpam āsthāya
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 23 ||
mṛtyu rūpam kṣatriyāṇāṃ
mugdha snigdha mukhāṃbujam |
jāmadagnyaṃ paraṃ devaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 24 ||
dyuṃ śabda yukta kodaṇḍaṃ
duṣṭa rāvaṇa mardanam |
rāmam kamalapatrākṣaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 25 ||
mṛdaṅga gīta praṇava-
śravaṇāsakta mānasam |
balarāmaṃ haladharaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 26 ||
dyuṃ dyuṃ dyuṃ dyuṃ veṇu nādaṃ
brahma rudrādi sevitam |
yaśodā tanayaṃ kṛṣṇaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 27 ||
nalinākṣaṃ agnirūpaṃ
mleccha nāśana tatparam |
jvālā mālā pūritāṅgaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 28 ||
mānāyakaṃ mahāsatvaṃ
mamābhīṣṭa pradāyakam |
mad rakṣaṇa paraṃ śāntaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 29 ||
mṛtyu ṭaṅkāra saṃyuktaṃ
śārṅgadhanvāna mīśvaram |
sad vastrā bharaṇōpetaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 30 ||
yannāma smaraṇāt sarva
bhūta vetāla rākṣasāḥ |
śatravaḥ pralayaṃ yānti
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 31 ||
haṃ bījaṃ nādaṃ sarveśaṃ
śaraṇaṃ varayāmyaham |
upāyabhūtaṃ lakṣmīśaṃ
śrīṃ kṣrauṃ hrīṃ nṛhariṃ bhaje || 32 ||
phala śrutiḥ
bharadvāja kṛtaṃ stotraṃ
mantrajārṇava saṃbhavam |
sakṛt paṭhana mātreṇa
sarva duḥkha vināśanam || 1 ||
rāja vaśyaṃ jagad vaśyaṃ
sarva vaśyaṃ bhaved dhruvam |
bhūta preta piśācādi
vyādhi durbhikṣa taskarāḥ || 2 ||
dūrādeva praṇaśyanti
satyaṃ satyaṃ na saṃśayaḥ |
vidyārthī labhate vidyāṃ
dhanārthī labhate dhanam || 3 ||
sarvārthī sarvam āpnoti
mokṣārthī mokṣam āpnuyāt |
yaṃ yaṃ kāmayate cittaṃ
taṃ taṃ prāpnoti niścayam || 4 ||
iti śrī bharadvāja muni kṛtam
śrī nṛsiṁha dvātriṃśat bīja mālā stotraṃ saṃpūrṇaṃ
hariḥ oṁ tat sat


श्री भरद्वाज मुनि कृतम् ॥ श्री नृसिṁह द्वात्रिंशत् बीज माला स्तोत्रं ॥

उद्गीताढ्यं महाभीमं
त्रिनेत्रञ्चोग्र विग्रहम् ।
उज्ज्वलं तं श्रियाजुष्टं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥
ग्रन्थान्त वेद्यं देवेशं
गगनाश्रय विग्रहम् ।
गर्जनात्रस्त विश्वाण्डम्
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥
वीथिहोत्रेक्षणम् वीरम्
विपक्षक्षय दीक्षितम् ।
विश्वंबरं विरूपाक्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥
रङ्गनाथं दयानाथं
दीनबन्धुं जगद्गुरुम् ।
रणकोलाहलं धीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ४ ॥
मन्त्रराजासनारूढं
मार्ताण्डोज्ज्वल तेजसम् ।
मणिरत्न किरीटाढ्यम्
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ५ ॥
हाहाहूह्वादि गन्धर्वैः
स्तूयमान पदाम्बुजम् ।
उग्ररूप्धरं देवं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ६ ॥
विधि वेद प्रदं वीरं
विघ्न नाशं रमापतिम् ।
वज्र खड्ग धरं धीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ७ ॥
विष्णु शब्ध दल स्तम्भं
दुष्ट राक्षस नाशनम् ।
दुर्निरीक्षं दुराधर्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ८ ॥
ज्वलत् पावक सङ्काशं
ज्वालामाला मुखांबुजम् ।
दारिद्र्य नाशनं श्री तं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ९ ॥
लं बीजं देवता नाथं
दीर्घवृत्त महाभुजम् ।
लक्ष्म्यालिङ्गित वक्षस्कं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १० ॥
तन्त्रीभूज जगत् कृत्स्नं
धर्म वैकुण्ठ नायकम् ।
मन्त्र जापक सान्निध्यं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ११ ॥
सर्वाण्ड कोश मालाढ्यं
सर्वाण्डान्तर वासिनम् ।
अष्टास्य कण्ठ भेरण्डं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १२ ॥
तोमराङ्कुश वज्राणां
सम दंष्ट्रैर् मुखैः स्थितम् ।
शत्रु क्षयकरम् व्याघ्रं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १३ ॥
मुनि मानस सञ्चारं
भुक्ति मुक्ति फलप्रदम् ।
हयास्यं ज्ञान दातारं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १४ ॥
कं शब्द कङ्कणोपेतम्
कमलायत लोचनम् ।
सर्वैश्वर्य प्रदं क्रोडं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १५ ॥
नृलोक रक्षण परं
भूतोच्चाटन तत्परम् ।
आञ्जनेय मुखं वीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १६ ॥
सित वर्णम् दीर्घ नासं
नागाभरण भूषितम् ।
गरुडास्यं महाधीरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १७ ॥
म्हं म्हं म्हं शब्द सहितम्
मानवाराधनोत्सुकम् ।
भल्लूक वक्त्रं भीतिघ्नं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १८ ॥
भीमाक्ष नासिकोपेतं
वेद ग्रहण तत्परम् ।
धरणीधृत मुत्सङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १९ ॥
षड्वक्त्र पूजितङ्घ्र्यब्जं
धृष्टकोद्धृत मण्डलम् ।
कोमलाङ्गं महासत्वं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २० ॥
णंकार किङ्किणी जालं
ज्ञान मूर्तिं धरापतिम् ।
वराहाङ्गं मुदाराङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २१ ॥
भयघ्नṁ सर्व भूतानां
प्रह्लादाभीष्ट दायिनम् ।
नृसिṁह स्तम्भ संबोध्यं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २२ ॥
द्रव्य याच्ञापरं विप्रं
बलि मानमुषं हरिम् ।
वामनम् रूपम् आस्थाय
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २३ ॥
मृत्यु रूपम् क्षत्रियाणां
मुग्ध स्निग्ध मुखांबुजम् ।
जामदग्न्यं परं देवं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २४ ॥
द्युं शब्द युक्त कोदण्डं
दुष्ट रावण मर्दनम् ।
रामम् कमलपत्राक्षं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २५ ॥
मृदङ्ग गीत प्रणव-
श्रवणासक्त मानसम् ।
बलरामं हलधरं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २६ ॥
द्युं द्युं द्युं द्युं वेणु नादं
ब्रह्म रुद्रादि सेवितम् ।
यशोदा तनयं कृष्णं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २७ ॥
नलिनाक्षं अग्निरूपं
म्लेच्छ नाशन तत्परम् ।
ज्वाला माला पूरिताङ्गं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २८ ॥
मानायकं महासत्वं
ममाभीष्ट प्रदायकम् ।
मद् रक्षण परं शान्तं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २९ ॥
मृत्यु टङ्कार संयुक्तं
शार्ङ्गधन्वान मीश्वरम् ।
सद् वस्त्रा भरण्ōपेतं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३० ॥
यन्नाम स्मरणात् सर्व
भूत वेताल राक्षसाः ।
शत्रवः प्रलयं यान्ति
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३१ ॥
हं बीजं नादं सर्वेशं
शरणं वरयाम्यहम् ।
उपायभूतं लक्ष्मीशं
श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३२ ॥
फल श्रुतिः
भरद्वाज कृतं स्तोत्रं
मन्त्रजार्णव संभवम् ।
सकृत् पठन मात्रेण
सर्व दुःख विनाशनम् ॥ १ ॥
राज वश्यं जगद् वश्यं
सर्व वश्यं भवेद् ध्रुवम् ।
भूत प्रेत पिशाचादि
व्याधि दुर्भिक्ष तस्कराः ॥ २ ॥
दूरादेव प्रणश्यन्ति
सत्यं सत्यं न संशयः ।
विद्यार्थी लभते विद्यां
धनार्थी लभते धनम् ॥ ३ ॥
सर्वार्थी सर्वम् आप्नोति
मोक्षार्थी मोक्षम् आप्नुयात् ।
यं यं कामयते चित्तं
तं तं प्राप्नोति निश्चयम् ॥ ४ ॥
इति श्री भरद्वाज मुनि कृतम्
श्री नृसिṁह द्वात्रिंशत् बीज माला स्तोत्रं संपूर्णं
हरिः ओṁ तत् सत्