Mrityunjaya Mala Mantra

Aus Yogawiki
Version vom 7. Juli 2022, 09:52 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ '''Mrityunjaya Mala Mantra''' - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Mrityunjaya Mala Mantra - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und bezieht sich unter anderem auf Śiva, der den Tod besiegt hat und Yama, dem Gott des Todes, überlegen ist. Mala (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde. Im Kapitel 293 der Agni Purana beschreibt der Gott des Feuers, nämlich Agni, die verschiedenen Mantras. Das Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für Bija) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen. Nachfolgend ist das Mrityunjaya Mala Mantra in IAST und in Devanagari. Der Text besteht aus verschiedenen Namen von Mrityunjaya in seinem Lobpreis zusammen mit Bija Mantras. Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.


1.oṃ namo bhagavate mahāmṛtyuñjayeśvarāya

oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya

Kehrvers:

sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
arogadṛḍhagātradīrghāyuṣyaṃ kuru karu
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā

2. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya

jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers hier

3. oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya

amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

4. oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya

candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
paramānandāya parabrahmaparāparāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

5. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,

kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

6. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya

kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

7. oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla

mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
amṛteśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

8. oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya

sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

9. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya

paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier

10. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya

uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
pāpadhvaṃsanāya ātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

11. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya

karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
bhaktavatsalāya paramānandāya .
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

Kehrvers hier

12. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya

ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
mahādevāya bhūtagaṇasevitāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

Kehrvers hier

13. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni

rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
agaṇadhvaṃsanāya ātmarakṣākarāya sarvātmapāpaharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

14. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya

pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
pañcākṣarāya paścabhūteśvarāya paramānandāya paramāya
parāparāya parañjyotiḥsvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

Kehrvers

15. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya

sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava
mahābhairavādi aṣṭatriṃśatkoṭibhairavamūrtaye
kapālamālādhara khaṭvāṅgacarmakhaḍgadhara paraśupāśāṅkuśaḍamaruka
triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra nāgendra kaṅka
ṇālaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
viśvatomukha sarvatomukha
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ .
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya .
mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya,
viṣādisarpabhayaṃ śamaya śamaya, corān māraya māraya,
sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
uccāṭaya uccāṭaya . mama abhayaṃ kuru kuru .
māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
ātmānaṃ rakṣa rakṣa .

Kehrvers hier

16. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya

akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
nivāraṇāya pārvatīparameśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvasaṅkaṭaṃ nivāraya nivāraya sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
sakaladuṣṭagrahagaṇopadravaṃ nivāraya nivāraya
aṣṭa mahārogaṃ nivāraya nivāraya
sarvarogopadravaṃ nivāraya nivāraya
mahāmṛtyuñjaya mūrtaye arogadṛḍhagātra dīrghāyuṣyaṃ kuru kuru
dārāputrapautra sabāndhava janān rakṣa rakṣa, dhana dhānya kanaka bhūṣaṇa
vastu vāhana kṛṣiṃ gṛha grāmarāmādīn rakṣa rakṣa
sarvatra kriyānukūlajayakaraṃ kuru kuru āyurabhivṛddhiṃ kuru kuru
juṃ saḥ juṃ saḥ juṃ saḥ
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
oṃ
oṃ mṛtyuñjayāya vidmahe
bhīmarudrāya dhīmahi
tanno rudraḥ pracodayāt
oṃ