Krishna Archanam: Unterschied zwischen den Versionen

Aus Yogawiki
K (Textersetzung - „hhtml5media“ durch „html5media“)
(8 dazwischenliegende Versionen desselben Benutzers werden nicht angezeigt)
Zeile 15: Zeile 15:


Kṛṣṇāṣṭottaraśatanāmāvali
Kṛṣṇāṣṭottaraśatanāmāvali
nach Siddha-stotra-mālā, [[Bihar School of Yoga]], Munger 2007, p. 198 ff; Bṛhatsto¬tra¬ratnākara, Vārāṇasī 1980, p. 341 ff
nach Siddha-stotra-mālā, [[Bihar School of Yoga]], Munger 2007, p. 198 ff; Bṛhatstotraratnākara, Vārāṇasī 1980, p. 341 ff


Am einfachsten ist es, Sanskrit in der [[IAST]] Transkription zu lesen und zu rezitieren. So bekommst du hier die 108 Namen von Krishna, das Krishna Archanam, in der IAST Transkription, also der wissenschaftlichen Umschrift mit diakritschen Zeichen:
Am einfachsten ist es, Sanskrit in der [[IAST]] Transkription zu lesen und zu rezitieren. So bekommst du hier die 108 Namen von Krishna, das Krishna Archanam, in der IAST Transkription, also der wissenschaftlichen Umschrift mit diakritschen Zeichen:
Zeile 21: Zeile 21:
[[Datei:Krishna-yantra.jpg|thumb|Krishna Yantra]]
[[Datei:Krishna-yantra.jpg|thumb|Krishna Yantra]]


1 oṃ śrī-kṛṣṇāya namaḥ
:1 oṃ śrī-kṛṣṇāya namaḥ
:2 oṃ kamalā-nāthāya namaḥ  
:2 oṃ kamalā-nāthāya namaḥ  
:3 oṃ vāsudevāya namaḥ  
:3 oṃ vāsudevāya namaḥ  
Zeile 152: Zeile 152:
# Om Yashodhaa Vatsalaaya Namaha
# Om Yashodhaa Vatsalaaya Namaha
# Om Haraye Namaha
# Om Haraye Namaha
# Om Chatur Bhujaatta Chakraasi Gadaa  
# Om Chatur Bhujaatta Chakraasi Gadaa Shankham-Bujayudhaya Namaha
# Om Shankhaa Dhyaayudhaaya Namaha
# Om Shankhaa Dhyaayudhaaya Namaha
# Om Devaki Nandanaaya Namaha
# Om Devaki Nandanaaya Namaha
Zeile 259: Zeile 259:
In Indien wird Sanskrit in der Devanagari Schrift geschrieben. Hier findest du das Krishna Archana in der Devanagari Schrift:
In Indien wird Sanskrit in der Devanagari Schrift geschrieben. Hier findest du das Krishna Archana in der Devanagari Schrift:


# ॐ श्रीकृष्णाय नमः।
:१ ॐ श्रीकृष्णाय नमः
# कमलनाथाय नमः।
:२ कमलानाथाय नमः
# ॐ वासुदेवाय नमः।
:३ ॐ वासुदेवाय नमः
# ॐ सनातनाय नमः।
:४ ॐ सनातनाय नमः
# ॐ वसुदेवात्मजाय नमः।
:५ ॐ वसुदेवात्मजाय नमः
# ॐ पुण्याय नमः।
:६ ॐ पुण्याय नमः
# लीलामानुष विग्रहाय नमः।
:७ लीलामानुषविग्रहाय नमः
# ॐ श्रीवत्सकौस्तुभधराय नमः।
:८ ॐ श्रीवत्सकौस्तुभधराय नमः
# ॐ यशोदावत्सलाय नमः।
:९ ॐ यशोदावत्सलाय नमः
# हरिये नमः।
:१० हरये नमः
# ॐ चतुर्भुजात्तचक्रासिगदा नमः।
:११ ॐ चतुर्भुजात्तचक्रासिगदा शङ्खाम्बु¬जायुधाय नमः
# ॐ सङ्खाम्बुजायुदायुजाय नमः।
:१२ ॐ देवकीनन्दनाय नमः
# ॐ देवकीनन्दनाय नमः।
:१३ ॐ श्रीशाय नमः
# ॐ श्रीशाय नमः।
:१४ ॐ नन्दगोपप्रियात्मजाय नमः
# ॐ नन्दगोपप्रियात्मजाय नमः।
:१५ यमुनावेगसंहारिणे नमः
# यमुनावेगासंहारिणे नमः।
:१६ बलभद्रप्रियानुजाय नमः
# बलभद्रप्रियनुजाय नमः।
:१७ ॐ पूतनाजीवितहराय नमः
# ॐ पूतनाजीवितहराय नमः।
:१८ ॐ शकटासुरभञ्जनाय नमः
# ॐ शकटासुरभञ्जनाय नमः।
:१९ ॐ नन्दव्रजजनानन्दिने नमः
# ॐ नन्दव्रजजनानन्दिने नमः।
:२० ॐ सच्चिदानन्दविग्रहाय नमः
# ॐ सच्चिदानन्दविग्रहाय नमः।
:२१ ॐ नवनीतविलिप्ताङ्गाय नमः
# ॐ नवनीतविलिप्ताङ्गाय नमः।
:२२ नवनीतनटाय नमः
# नवनीतनटनाय नमः।
:२३ ॐ अनघाय नमः
# ॐ मुचुकुन्दप्रसादकाय नमः।
:२४ ॐ नवनीतनवाहाराय नमः
# ॐ षोडशस्त्रीसहस्रेशाय नमः।
:२५ ॐ मुचुकुन्दप्रसादकाय नमः
# ॐ त्रिभङ्गिने नमः।
:२६ ॐ षोडशस्त्रीसहस्रेशाय नमः
# मधुराकृतये नमः।
:२७ त्रिभङ्गिमधुराकृतये नमः
# शुकवागमृताब्दीन्दवे नमः।
:२८ शुकवागमृताब्धीन्दवे नमः
# ॐ गोविन्दाय नमः।
:२९ ॐ गोविन्दाय नमः
# योगिनांपतये नमः।
:३० योगिनाम् पतये नमः
# वत्सवाटिचराय नमः।
:३१ वत्सवाटचराय नमः
# ॐ अनन्ताय नमः।
:३२ ॐ अनन्ताय नमः
# धेनुकासुरभञ्जनाय नमः।
:३३ धेनुकासुरमर्दनाय नमः
#तृणीकृत तृणावर्ताय नमः।
:३४ तृणीकृततृणावर्त्ताय नमः
# ॐ यमलार्जुनभञ्जनाय नमः।
:३५ ॐ यमलार्जुनभञ्जनाय नमः
# उत्तलोत्तालभेत्रे नमः।
:३६ उत्तालतालभेत्त्रे नमः
# तमालश्यामलाकृतिये नमः।
:३७ तमालश्यामलाकृतये नमः
# ॐ गोपगोपीश्वराय नमः।
:३८ ॐ गोपगोपीश्वराय नमः
# ॐ योगिने नमः।
:३९ ॐ योगिने नमः
# ॐ कोटिसूर्यसमप्रभाय नमः।
:४० ॐ कोटिसूर्यसमप्रभाय नमः
# ॐ इलापतये नमः।
:४१ ॐ इलापतये नमः
# परंज्योतिषे नमः।
:४२ परस्मै ज्योतिषे नमः
# यादवेंद्राय नमः।
:४३ यादवेन्द्राय नमः
# ॐ यदूद्वहाय नमः।
:४४ ॐ यदूद्वहाय नमः
# ॐ वनमालिने नमः।
:४५ ॐ वनमालिने नमः
# पीतवसने नमः।
:४६ पीतवाससे नमः
# ॐ पारिजातापहारकाय नमः।
:४७ ॐ पारिजातापहारकाय नमः
# गोवर्थनाचलोद्धर्त्रे नमः।
:४८ गोवर्धनाचलोद्धर्त्रे नमः
# ॐ गोपालाय नमः।
:४९ ॐ गोपालाय नमः
# ॐ सर्वपालकाय नमः।
:५० ॐ सर्वपालकाय नमः
# ॐ अजाय नमः।
:५१ ॐ अजाय नमः
# ॐ निरञ्जनाय नमः।
:५२ ॐ निरञ्जनाय नमः
# ॐ कामजनकाय नमः।
:५३ ॐ कामजनकाय नमः
# ॐ कञ्जलोचनाय नमः।
:५४ ॐ कञ्जलोचनाय नमः
# ॐ मधुघ्ने नमः।
:५५ ॐ मधुघ्ने नमः
# ॐ मथुरानाथाय नमः।
:५६ ॐ मथुरानाथाय नमः
# ॐ द्वारकानायकाय नमः।
:५७ ॐ द्वारकानायकाय नमः
# ॐ बलिने नमः।
:५८ ॐ बलिने नमः
# बृन्दावनान्त सञ्चारिणे नमः।
:५९ वृन्दावनान्तसञ्चारिणे नमः
# तुलसीदाम भूषनाय नमः।
:६० तुलसीदामभूषणाय नमः
# स्यमन्तकमणेर्हर्त्रे नमः।
:६१ स्यमन्तकमणेर् हर्त्रे नमः
# नरनारयणात्मकाय नमः।
:६२ नरनारायणात्मकाय नमः
# कुब्जा कृष्णाम्बरधराय नमः।
:६३ कुब्जाकृष्णाम्बरधराय नमः
# ॐ मायिने नमः।
:६४ ॐ मायिने नमः
# ॐ परमपुरुषाय नमः।
:६५ ॐ परमपुरुषाय नमः
# मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः।
:६६ मुष्टिकासुरचाणुरमल्लयुद्धविशा¬र¬दाय नमः
# संसारवैरिणॆ नमः।
:६७ संसारवैरिणे नमः
# कंसारयॆ नमः।
:६८ कंसारये नमः
# मुरारयॆ नमः।
:६९ मुरारये नमः
# नाराकान्तकाय नमः।
:७० नरकान्तकाय नमः
# अनादि ब्रह्मचारिणॆ नमः।
:७१ अनादिब्रह्मचारिणे नमः
# कृष्णाव्यसन कर्शकाय नमः।
:७२ कृष्णाव्यसनकर्षकाय नमः
# ॐ शिशुपालशिरश्छेत्रे नमः।
:७३ ॐ शिशुपालशिरश्छेत्रे नमः
# दुर्यॊधनकुलान्तकाय नमः।
:७४ दुर्योधनकुलान्तकाय नमः
# विदुराक्रूर वरदाय नमः।
:७५ विदुराक्रूरवरदाय नमः
# ॐ विश्वरूपप्रदर्शकाय नमः।
:७६ ॐ विश्वरूपप्रदर्शकाय नमः
# सत्यवाचॆ नमः।
:७७ सत्यवाचे नमः
# सत्य सङ्कल्पाय नमः।
:७८ सत्यसङ्कल्पाय नमः
# ॐ सत्यभामारताय नमः।
:७९ ॐ सत्यभामारताय नमः
# जयिनॆ नमः।
:८० जयिने नमः
# सुभद्रा पूर्वजाय नमः।
:८१ सुभद्रापूर्वजाय नमः
# विष्णवॆ नमः।
:८२ विष्णवे नमः
# भीष्ममुक्ति प्रदायकाय नमः।
:८३ भीष्ममुक्तिप्रदायकाय नमः
# जगद्गुरवॆ नमः।
:८४ जगद्गुरवे नमः
# ॐ जगन्नाथाय नमः।
:८५ ॐ जगन्नाथाय नमः
# वॆणुनाद विशारदाय नमः।
:८६ वेणुनादविशारदाय नमः
# वृषभासुर विध्वंसिने नमः।
:८७ वृषभासुरविध्वंसिने नमः
# बाणासुर करान्तकाय नमः।
:८८ बाणासुरकरान्तकाय नमः
# युधिष्ठिर प्रतिष्ठात्रे नमः।
:८९ युधिष्ठिरप्रतिष्ठात्रे नमः
# ॐ बर्हिबर्हावतंसकाय नमः।
:९० ॐ बर्हिबर्हावतंसकाय नमः
# ॐ पार्थसारथये नमः।
:९१ ॐ पार्थसारथये नमः
# ॐ अव्यक्ताय नमः।
:९२ ॐ अव्यक्ताय नमः
# गीतामृत महोदधये नमः।
:९३ गीतामृतमहोदधये नमः
# कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः।
:९४ कालियफनमाणिक्यरन्जितश्रीपदाम्बुजाय नमः
# दामॊदराय नमः।
:९५ दामोदराय नमः
# ॐ यज्ञभोक्त्रे नमः।
:९६ ॐ यज्ञभोक्त्रे नमः
# दानवॆन्द्र विनाशकाय नमः।
:९७ दानवेन्द्रविनाशकाय नमः
# ॐ नारायणाय नमः।
:९८ ॐ नारायणाय नमः
# परब्रह्मणॆ नमः।
:९९ परब्रह्मणे नमः
# पन्नगाशन वाहनाय नमः।
:१०० पन्नगाशनवाहनाय नमः
# जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः।
:१०१ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः
# पुण्य श्लॊकाय नमः।
:१०२ पुण्यश्लोकाय नमः
# तीर्थकृते नमः।
:१०३ तीर्थपादाय नमः
# वॆदवॆद्याय नमः।
:१०४ वेदवेद्याय नमः
# दयानिधयॆ नमः।
:१०५ दयानिधये नमः
# सर्वभूतात्मकाय नमः।
:१०६ सर्वतीर्थात्मकाय नमः
# सर्वग्रह रुपिणॆ नमः।
:१०७ सर्वग्रहरूपिणे नमः
# ॐ परात्पराय नमः।
:१०८ ॐ परात्पराय नमः
 


ॐ श्रीकृष्णाय नमः।
ॐ श्रीकृष्णाय नमः।
Zeile 389: Zeile 390:
*[[108]]
*[[108]]
*[[Spiritueller Kalender]]
*[[Spiritueller Kalender]]
*[[Götter]]
*[[Götter Namen Liste von A-Z|Götter]]
*[[Indische Götter]]
*[[Indische Götter]]


Zeile 417: Zeile 418:
==Multimedia==
==Multimedia==
===Krishna – Geschichten aus der indischen Mythologie, Teil 1===
===Krishna – Geschichten aus der indischen Mythologie, Teil 1===
<mp3player>http://sukadev.podspot.de/files/57_Krishna-Geschichten-Teil-2.mp3</mp3player>
<html5media>https://sukadev.podspot.de/files/57_Krishna-Geschichten-Teil-2.mp3</html5media>
===Krishna – Geschichten aus der indischen Mythologie, Teil 2===
===Krishna – Geschichten aus der indischen Mythologie, Teil 2===
<mp3player>http://sukadev.podspot.de/files/56_Krishna-Geschichten-Teil-1.mp3</mp3player>
<html5media>https://sukadev.podspot.de/files/56_Krishna-Geschichten-Teil-1.mp3</html5media>
===Phantasiereise zu Krishna===
===Phantasiereise zu Krishna===
<mp3player>http://daricha.podspot.de/files/19_Entspannende_Phantasiereise_zu_Krishna.mp3</mp3player>
<html5media>https://daricha.podspot.de/files/19_Entspannende_Phantasiereise_zu_Krishna.mp3</html5media>
===Krishna und die Frauen===
===Krishna und die Frauen===
<mp3player>http://sukadev.podspot.de/files/137_Krishna_und_die_Frauen.mp3</mp3player>
<html5media>https://sukadev.podspot.de/files/137_Krishna_und_die_Frauen.mp3</html5media>
===Radha Krishna – Mantra-Singen===
===Radha Krishna – Mantra-Singen===
<mp3player>http://www.yoga-vidya.de/downloads/Mantras/Radha_Krishna-mit_Chitra.MP3</mp3player>
<html5media>https://www.yoga-vidya.de/downloads/Mantras/Radha_Krishna-mit_Chitra.MP3</html5media>
===Krishna Krishna Mahayogin Mantra und seine Bedeutung===
===Krishna Krishna Mahayogin Mantra und seine Bedeutung===
<mp3player>http://yoga-inspirationen.podspot.de/files/228-Krishna_Krishna_Mahayogin_Mantra_und_seine_Bedeutung.MP3</mp3player>
<html5media>https://yoga-inspirationen.podspot.de/files/228-Krishna_Krishna_Mahayogin_Mantra_und_seine_Bedeutung.MP3</html5media>
===Krishnas Geburtstag===
===Krishnas Geburtstag===
<mp3player>http://www.yoga-vidya.de/de/service/blog/wp-content/uploads/2007/09/krishna-der-geheimnisvolle-der-lichtvolle.mp3</mp3player>
<html5media>https://blog.yoga-vidya.de/wp-content/uploads/2007/09/krishna-der-geheimnisvolle-der-lichtvolle.mp3</html5media>


[[Kategorie:Krishna]]
[[Kategorie:Krishna]]

Version vom 26. Mai 2018, 12:20 Uhr

Krishna Archanam heißt Ehrerbietung an Krishna mittels Rezitation von Namen bzw. Mantras von Krishna. Krishna Archanam besteht typischerweise aus den 108 Namen von Krishna. Krishna Archanam kann als Text rezitiert werden. Zusammen mit dem Krishna Archanam können Blumen, Reis, Licht und Weihrauch, Kumkum und Chandana dargebracht werden. Krishna Archanam ist auch Teil von Krishna Pujas.

Krishna und Radha

Text Krishna Archanam - die 108 Namen von Krishna

Krishna als Kind

Hier findest du das Krishna Archana, die 108 Namen von Krishna, in verschiedenen Schreibweisen:

Krishna Archana in IAST Schrift mit diakritischen Zeichen

Krishna

Kṛṣṇāṣṭottaraśatanāmāvali nach Siddha-stotra-mālā, Bihar School of Yoga, Munger 2007, p. 198 ff; Bṛhatstotraratnākara, Vārāṇasī 1980, p. 341 ff

Am einfachsten ist es, Sanskrit in der IAST Transkription zu lesen und zu rezitieren. So bekommst du hier die 108 Namen von Krishna, das Krishna Archanam, in der IAST Transkription, also der wissenschaftlichen Umschrift mit diakritschen Zeichen:

Krishna Yantra
1 oṃ śrī-kṛṣṇāya namaḥ
2 oṃ kamalā-nāthāya namaḥ
3 oṃ vāsudevāya namaḥ
4 oṃ sanātanāya namaḥ
5 oṃ vasu-devātmajāya namaḥ
6 oṃ puṇyāya namaḥ
7 oṃ līlā-mānuṣa-vigrahāya namaḥ
8 oṃ śrī-vatsa-kaustubha-dharāya namaḥ
9 oṃ yaśodā-vatsalāya namaḥ
10 oṃ haraye namaḥ
11 oṃ catur-bhujātta-cakrāsi-gadā śaṅkhām-bu¬jāyudhāya namaḥ
12 oṃ devakī-nandanāya namaḥ
13 oṃ śrīśāya namaḥ
14 oṃ nanda-gopa-priyātma-jāya namaḥ
15 oṃ yamunā-vega-saṃhāriṇe namaḥ
16 oṃ bala-bhadra-priyānu-jāya namaḥ
17 oṃ pūtanā-jīvita-harāya namaḥ
18 oṃ śakaṭāsura-bhañjanāya namaḥ
19 oṃ nanda-vraja-janānandine namaḥ
20 oṃ sac-cid-ānanda-vigrahāya namaḥ
21 oṃ navanīta-viliptāṅgāya namaḥ
22 oṃ navanīta-naṭāya namaḥ
23 oṃ anaghāya namaḥ
24 oṃ navanīta-navāhārāya namaḥ
25 oṃ mucukunda-prasādakāya namaḥ
26 oṃ ṣoḍaśa-strī-sahasreśāya namaḥ
27 oṃ tribhaṅgi-madhurākṛtaye namaḥ
28 oṃ śuka-vāg-amṛtābdhīndave namaḥ
29 oṃ govindāya namaḥ
30 oṃ yoginām pataye namaḥ
31 oṃ vatsa-vāṭa-carāya namaḥ
32 oṃ anantāya namaḥ
33 oṃ dhenukāsura-mardanāya namaḥ
34 oṃ tṛṇī-kṛta-tṛṇāvarttāya namaḥ
35 oṃ yamalārjuna-bhañjanāya namaḥ
36 oṃ uttālatāla-bhettre namaḥ
37 oṃ tamāla-śyāmalākṛtaye namaḥ
38 oṃ gopa-gopīśvarāya namaḥ
39 oṃ yogine namaḥ
40 oṃ koṭi-sūrya-sama-prabhāya namaḥ
41 oṃ ilā-pataye namaḥ
42 oṃ parasmai jyotiṣe namaḥ
43 oṃ yādavendrāya namaḥ
44 oṃ yadūdvahāya namaḥ
45 oṃ vana-māline namaḥ
46 oṃ pīta-vāsase namaḥ
47 oṃ pārijātāpahārakāya namaḥ
48 oṃ govardhanācaloddhartre namaḥ
49 oṃ gopālāya namaḥ
50 oṃ sarva-pālakāya namaḥ
51 oṃ ajāya namaḥ
52 oṃ nirañjanāya namaḥ
53 oṃ kāma-janakāya namaḥ
54 oṃ kañja-locanāya namaḥ
55 oṃ madhu-ghne namaḥ
56 oṃ mathurā-nāthāya namaḥ
57 oṃ dvārakā-nāyakāya namaḥ
58 oṃ baline namaḥ
59 oṃ vṛndāvanānta-sañcāriṇe namaḥ
60 oṃ tulasī-dāma-bhūṣaṇāya namaḥ
61 oṃ syamantaka-maṇer hartre namaḥ
62 oṃ nara-nārāyaṇātmakāya namaḥ
63 oṃ kubjā-kṛṣṇāmbara-dharāya namaḥ
64 oṃ māyine namaḥ
65 oṃ parama-puruṣāya namaḥ
66 oṃ muṣṭikāsura-cāṇura-malla-yuddha-viśā¬ra¬dāya namaḥ
67 oṃ saṃsāra-vairiṇe namaḥ
68 oṃ kaṃsāraye namaḥ
69 oṃ murāraye namaḥ
70 oṃ narakāntakāya namaḥ
71 oṃ anādi-brahma-cāriṇe namaḥ
72 oṃ kṛṣṇā-vyasana-karṣakāya namaḥ
73 oṃ śiśupāla-śiraś-chetre namaḥ
74 oṃ duryodhana-kulāntakāya namaḥ
75 oṃ vidurākrūra-vara-dāya namaḥ
76 oṃ viśva-rūpa-pradarśakāya namaḥ
77 oṃ satya-vāce namaḥ
78 oṃ satya-saṅkalpāya namaḥ
79 oṃ satyabhāmā-ratāya namaḥ
80 oṃ jayine namaḥ
81 oṃ subhadrā-pūrva-jāya namaḥ
82 oṃ viṣṇave namaḥ
83 oṃ bhīṣma-mukti-pradāyakāya namaḥ
84 oṃ jagad-gurave namaḥ
85 oṃ jagan-nāthāya namaḥ
86 oṃ veṇu-nāda-viśāradāya namaḥ
87 oṃ vṛṣabhāsura-vidhvaṃsine namaḥ
88 oṃ bāṇāsura-karāntakāya namaḥ
89 oṃ yudhiṣṭhira-pratiṣṭhātre namaḥ
90 oṃ barhi-barhāvataṃsakāya namaḥ
91 oṃ pārtha-sārathaye namaḥ
92 oṃ avyaktāya namaḥ
93 oṃ gītāmṛta-mahodadhaye namaḥ
94 oṃ kāliya-phana-māṇikya-ranjita-śrī-padāmbujāya namaḥ
95 oṃ dāmodarāya namaḥ
96 oṃ yajña-bhoktre namaḥ
97 oṃ dānavendra-vināśakāya namaḥ
98 oṃ nārāyaṇāya namaḥ
99 oṃ para-brahmaṇe namaḥ
100 oṃ pannagāśana-vāhanāya namaḥ
101 oṃ jala-krīḍā-samāsakta-gopī-vastrāpahārakāya namaḥ
102 oṃ puṇya-ślokāya namaḥ
103 oṃ tīrtha-pādāya namaḥ
104 oṃ veda-vedyāya namaḥ
105 oṃ dayā-nidhaye namaḥ
106 oṃ sarva-tīrthātmakāya namaḥ
107 oṃ sarva-graha-rūpiṇe namaḥ
108 oṃ parāt-parāya namaḥ


oṃ śrīkṛṣṇāya namaḥ।


Krishna

Krishna Archana in vereinfachter Umschrift

Hier findest du das Krishna Archana in der vereinfachten Umschrift (Hunter Transliteration), wie es in Indien üblich ist:

Krishna und Arjuna in der Bhagavadgita
  1. Om Krishnaaya Namaha
  2. Om Kamalaa Nathaaya Namaha
  3. Om Vaasudevaaya Namaha
  4. Om Sanaatanaaya Namaha
  5. Om Vasudevaat Majaaya Namaha
  6. Om Punyaaya Namaha
  7. Om Liila Maanusha Vigrahaaya Namaha
  8. Om Shrii Vatsa Kaustubha Dharaaya Namaha
  9. Om Yashodhaa Vatsalaaya Namaha
  10. Om Haraye Namaha
  11. Om Chatur Bhujaatta Chakraasi Gadaa Shankham-Bujayudhaya Namaha
  12. Om Shankhaa Dhyaayudhaaya Namaha
  13. Om Devaki Nandanaaya Namaha
  14. Om Shriishaaya Namaha
  15. Om Nanda Gopa Priyaatmajaaya Namaha
  16. Om Yamunaa Vega Samhaarine Namaha
  17. Om Bala Bhadra Priyanujaaya Namaha
  18. Om Puutanaa Jiivita Haraaya Namaha
  19. Om Shakataasura Bhanjanaaya Namaha
  20. Om Nanda Vraja Janaanandaaya Namaha
  21. Om Satchidaananda Vigrahaaya Namaha
  22. Om Navaniita Viliptangaaya Namaha
  23. Om Anaghaaya Namaha
  24. Om Navaniita Navaahaaraaya Namaha
  25. Om Muchukunda Prasaadakaaya Namaha
  26. Om Shodashastrii Sahasreshaaya Namaha
  27. Om Tribhangan Lalitaa Krtaye Namaha
  28. Om Shukavaag Amrtaab Dhiindave Namaha
  29. Om Govindaaya Namaha
  30. Om Govidam Pataye Namaha
  31. Om Vatsavaata Kucharaaya Namaha
  32. Om Anantaaya Namaha
  33. Om Dhenukaasura Khandanaaya Namaha
  34. Om Trnii Krta Trnaavartaaya Namaha
  35. Om Yamalaarjuna Bhanjanaaya Namaha
  36. Om Uttaala Taala Bhetre Namaha
  37. Om Tamaala Shyaamalaa Krtaye Namaha
  38. Om Gopa Gopiishwaraaya Namaha
  39. Om Yogine Namaha
  40. Om Koti Suurya Sama Prabhaaya Namaha
  41. Om Ilaapataye Namaha
  42. Om Param Jyotishe Namaha
  43. Om Yaadavendraaya Namaha
  44. Om Yaduud Vahaaya Namaha
  45. Om Vana Maaline Namaha
  46. Om Piita Vaasase Namaha
  47. Om Paarijaataa Pahaarakaaya Namaha
  48. Om Govardhanaa Chalod Dhartre Namaha
  49. Om Gopaalakaaya Namaha
  50. Om Sarva Paalakaaya Namaha
  51. Om Ajaaya Namaha
  52. Om Niranjanaaya Namaha
  53. Om Kaama Janakaaya Namaha
  54. Om Kanja Lochanaaya Namaha
  55. Om Madhughne Namaha
  56. Om Mathuraa Naathaaya Namaha
  57. Om Dvaarakaa Naayakaaya Namaha
  58. Om Baline Namaha
  59. Om Brndaavanaantah Sanchaarine Namaha
  60. Om Tulasii Daama Bhuushanaaya Namaha
  61. Om Mushtikaasura Chaanuura Malla
  62. Om Yuddha Vishaaradaaya Namaha
  63. Om Samsaara Vairine Namaha
  64. Om Kamsaaraye Namaha
  65. Om Muraaraye Namaha
  66. Om Narakaantakaaya Namaha
  67. Om Syamantaka Mani Hartre Namaha
  68. Om Nara Naaraayanaatmakaaya Namaha
  69. Om Kubjaa Krshnaambara Dharaaya Namaha
  70. Om Maayine Namaha
  71. Om Parama Purushaaya Namaha
  72. Om Anaadi Brahma Chaarine Namaha
  73. Om Krshna Vyasana Karshakaaya Namaha
  74. Om Shishupaala Shirashchchetre Namaha
  75. Om Duryodhana Kulaantakaaya Namaha
  76. Om Viduraakruura Varadaaya Namaha
  77. Om Vishwaruupa Pradarshakaaya Namaha
  78. Om Satya Vaache Namaha
  79. Om Satya Sankalpaaya Namaha
  80. Om Satyabhaamaa Rataaya Namaha
  81. Om Jayine Namaha
  82. Om Subhadraa Puurvajaaya Namaha
  83. Om Vishnave Namaha
  84. Om Bhishma Mukti Pradaayakaaya Namaha
  85. Om Jagad Gurave Namaha
  86. Om Jagan Nathaaya Namaha
  87. Om Venu Naada Vishaaradaaya Namaha
  88. Om Vrshabhaasura Vidhvamsine Namaha
  89. Om Baanaasura Balaantakaaya Namaha
  90. Om Yudhishthira Pratishthaatre Namaha
  91. Om Barhi Barhaa Vatamsakaaya Namaha
  92. Om Paartha Saarathaye Namaha
  93. Om Avaktaaya Namaha
  94. Om Giitaamrta Mahoda Dhaye Namaha
  95. Om Kaaliiya Mani Maanikya Ranjita
  96. Om Shrii Paadaam Bujaaya Namaha
  97. Om Daamodaraaya Namaha
  98. Om Yajnopa Bhoktre Namaha
  99. Om Daanavendra Vinaashanaaya Namaha
  100. Om Naaraayanaaya Namaha
  101. Om Para Brahmane Namaha
  102. Om Pannagaashana Vaahanaaya Namaha
  103. Om Jala Kriidaa Samaa Sakta Gopii
  104. Om Vastraapa Haarakaaya Namaha
  105. Om Punja Shlokaaya Namaha
  106. Om Tiirtha Paadaaya Namaha
  107. Om Veda Vedyaaya Namaha
  108. Om Dayaa Nidhaye Namaha
  109. Om Sarva Bhuutatmakaaya Namaha
  110. Om Sarva Graha Ruupine Namaha
  111. Om Paraatparaaya Namaha
  112. Om Shrii Krshnaaya Namaha

Krishna Archana in Devanagari

In Indien wird Sanskrit in der Devanagari Schrift geschrieben. Hier findest du das Krishna Archana in der Devanagari Schrift:

१ ॐ श्रीकृष्णाय नमः
२ ॐ कमलानाथाय नमः
३ ॐ वासुदेवाय नमः
४ ॐ सनातनाय नमः
५ ॐ वसुदेवात्मजाय नमः
६ ॐ पुण्याय नमः
७ ॐ लीलामानुषविग्रहाय नमः
८ ॐ श्रीवत्सकौस्तुभधराय नमः
९ ॐ यशोदावत्सलाय नमः
१० ॐ हरये नमः
११ ॐ चतुर्भुजात्तचक्रासिगदा शङ्खाम्बु¬जायुधाय नमः
१२ ॐ देवकीनन्दनाय नमः
१३ ॐ श्रीशाय नमः
१४ ॐ नन्दगोपप्रियात्मजाय नमः
१५ ॐ यमुनावेगसंहारिणे नमः
१६ ॐ बलभद्रप्रियानुजाय नमः
१७ ॐ पूतनाजीवितहराय नमः
१८ ॐ शकटासुरभञ्जनाय नमः
१९ ॐ नन्दव्रजजनानन्दिने नमः
२० ॐ सच्चिदानन्दविग्रहाय नमः
२१ ॐ नवनीतविलिप्ताङ्गाय नमः
२२ ॐ नवनीतनटाय नमः
२३ ॐ अनघाय नमः
२४ ॐ नवनीतनवाहाराय नमः
२५ ॐ मुचुकुन्दप्रसादकाय नमः
२६ ॐ षोडशस्त्रीसहस्रेशाय नमः
२७ ॐ त्रिभङ्गिमधुराकृतये नमः
२८ ॐ शुकवागमृताब्धीन्दवे नमः
२९ ॐ गोविन्दाय नमः
३० ॐ योगिनाम् पतये नमः
३१ ॐ वत्सवाटचराय नमः
३२ ॐ अनन्ताय नमः
३३ ॐ धेनुकासुरमर्दनाय नमः
३४ ॐ तृणीकृततृणावर्त्ताय नमः
३५ ॐ यमलार्जुनभञ्जनाय नमः
३६ ॐ उत्तालतालभेत्त्रे नमः
३७ ॐ तमालश्यामलाकृतये नमः
३८ ॐ गोपगोपीश्वराय नमः
३९ ॐ योगिने नमः
४० ॐ कोटिसूर्यसमप्रभाय नमः
४१ ॐ इलापतये नमः
४२ ॐ परस्मै ज्योतिषे नमः
४३ ॐ यादवेन्द्राय नमः
४४ ॐ यदूद्वहाय नमः
४५ ॐ वनमालिने नमः
४६ ॐ पीतवाससे नमः
४७ ॐ पारिजातापहारकाय नमः
४८ ॐ गोवर्धनाचलोद्धर्त्रे नमः
४९ ॐ गोपालाय नमः
५० ॐ सर्वपालकाय नमः
५१ ॐ अजाय नमः
५२ ॐ निरञ्जनाय नमः
५३ ॐ कामजनकाय नमः
५४ ॐ कञ्जलोचनाय नमः
५५ ॐ मधुघ्ने नमः
५६ ॐ मथुरानाथाय नमः
५७ ॐ द्वारकानायकाय नमः
५८ ॐ बलिने नमः
५९ ॐ वृन्दावनान्तसञ्चारिणे नमः
६० ॐ तुलसीदामभूषणाय नमः
६१ ॐ स्यमन्तकमणेर् हर्त्रे नमः
६२ ॐ नरनारायणात्मकाय नमः
६३ ॐ कुब्जाकृष्णाम्बरधराय नमः
६४ ॐ मायिने नमः
६५ ॐ परमपुरुषाय नमः
६६ ॐ मुष्टिकासुरचाणुरमल्लयुद्धविशा¬र¬दाय नमः
६७ ॐ संसारवैरिणे नमः
६८ ॐ कंसारये नमः
६९ ॐ मुरारये नमः
७० ॐ नरकान्तकाय नमः
७१ ॐ अनादिब्रह्मचारिणे नमः
७२ ॐ कृष्णाव्यसनकर्षकाय नमः
७३ ॐ शिशुपालशिरश्छेत्रे नमः
७४ ॐ दुर्योधनकुलान्तकाय नमः
७५ ॐ विदुराक्रूरवरदाय नमः
७६ ॐ विश्वरूपप्रदर्शकाय नमः
७७ ॐ सत्यवाचे नमः
७८ ॐ सत्यसङ्कल्पाय नमः
७९ ॐ सत्यभामारताय नमः
८० ॐ जयिने नमः
८१ ॐ सुभद्रापूर्वजाय नमः
८२ ॐ विष्णवे नमः
८३ ॐ भीष्ममुक्तिप्रदायकाय नमः
८४ ॐ जगद्गुरवे नमः
८५ ॐ जगन्नाथाय नमः
८६ ॐ वेणुनादविशारदाय नमः
८७ ॐ वृषभासुरविध्वंसिने नमः
८८ ॐ बाणासुरकरान्तकाय नमः
८९ ॐ युधिष्ठिरप्रतिष्ठात्रे नमः
९० ॐ बर्हिबर्हावतंसकाय नमः
९१ ॐ पार्थसारथये नमः
९२ ॐ अव्यक्ताय नमः
९३ ॐ गीतामृतमहोदधये नमः
९४ ॐ कालियफनमाणिक्यरन्जितश्रीपदाम्बुजाय नमः
९५ ॐ दामोदराय नमः
९६ ॐ यज्ञभोक्त्रे नमः
९७ ॐ दानवेन्द्रविनाशकाय नमः
९८ ॐ नारायणाय नमः
९९ ॐ परब्रह्मणे नमः
१०० ॐ पन्नगाशनवाहनाय नमः
१०१ ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः
१०२ ॐ पुण्यश्लोकाय नमः
१०३ ॐ तीर्थपादाय नमः
१०४ ॐ वेदवेद्याय नमः
१०५ ॐ दयानिधये नमः
१०६ ॐ सर्वतीर्थात्मकाय नमः
१०७ ॐ सर्वग्रहरूपिणे नमः
१०८ ॐ परात्पराय नमः


ॐ श्रीकृष्णाय नमः।


Siehe auch

Literatur

Weblinks

Seminare

Indische und andere Festtage

Der RSS-Feed von https://www.yoga-vidya.de/seminare/interessengebiet/indische-und-andere-festtage/?type=2365 konnte nicht geladen werden: Fehler beim Parsen von XML für RSS

Hinduistische Rituale

Extension:RSS -- Error: Ungültige Feed-URL: https://www.yoga-vidya.de/seminare/interessengebiet/hinduistische-rituale/?type=2365

Mantras und Musik

Extension:RSS -- Error: Ungültige Feed-URL: https://www.yoga-vidya.de/seminare/interessengebiet/mantras-und-musik/?type=2365

Multimedia

Krishna – Geschichten aus der indischen Mythologie, Teil 1

<html5media>https://sukadev.podspot.de/files/57_Krishna-Geschichten-Teil-2.mp3</html5media>

Krishna – Geschichten aus der indischen Mythologie, Teil 2

<html5media>https://sukadev.podspot.de/files/56_Krishna-Geschichten-Teil-1.mp3</html5media>

Phantasiereise zu Krishna

<html5media>https://daricha.podspot.de/files/19_Entspannende_Phantasiereise_zu_Krishna.mp3</html5media>

Krishna und die Frauen

<html5media>https://sukadev.podspot.de/files/137_Krishna_und_die_Frauen.mp3</html5media>

Radha Krishna – Mantra-Singen

<html5media>https://www.yoga-vidya.de/downloads/Mantras/Radha_Krishna-mit_Chitra.MP3</html5media>

Krishna Krishna Mahayogin Mantra und seine Bedeutung

<html5media>https://yoga-inspirationen.podspot.de/files/228-Krishna_Krishna_Mahayogin_Mantra_und_seine_Bedeutung.MP3</html5media>

Krishnas Geburtstag

<html5media>https://blog.yoga-vidya.de/wp-content/uploads/2007/09/krishna-der-geheimnisvolle-der-lichtvolle.mp3</html5media>