Katha Upanishad Sanskrit Text

Aus Yogawiki
Version vom 19. März 2014, 13:48 Uhr von Anandini (Diskussion | Beiträge)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Katha Upanishad Sanskrit Text - hier findest du die vollständige Katha Upanishad in verschiedenen Schreibweisen, auf Devanagari, auf IATA Unicode mit diakritischen Zeichen und auf iTrans:

Katha Upanishad Sanskrit Text IAST Unicode

oṁ
.. atha kaṭhopaniśhad/x ..
oṁ saha nāvavatu . saha nau bhunaktu . sahavīryaṁ karavāvahai .
tejasvi nāvadhītamastu . mā vidviśhāvahai ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Part ī
Canto ī
oṁ uśan/x ha vai vājaśravasaḥ sarvavedasaṁ dadau .
tasya ha naciketā nāma putra āsa .. 1..
ta.ṇ ha kumāra.ṇ santaṁ dakśiṇāsu
nīyamānāsu śraddhāviveśa so'manyata .. 2..
pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ .
anandā nāma te lokāstān/x sa gacchati tā dadat/x .. 3..
sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti .
dvitīyaṁ tṛtīyaṁ ta.ṇ hovāca mṛtyave tvā dadāmīti .. 4..
bahūnāmemi prathamo bahūnāmemi madhyamaḥ .
ki.ṇ svidyamasya kartavyaṁ yanmayā'dya kariśhyati .. 5..
anupaśya yathā pūrve pratipaśya tathā'pare .
sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ .. 6..
vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān/x .
tasyaitā.ṇ śāntiṁ kurvanti hara vaivasvatodakam/x .. 7..
āśāpratīkśe saṁgata.ṇ sūnṛtāṁ
ceśhṭāpūrte putrapaśū.ṇśca sarvān/x .
etad/xvṛṅkte puruśhasyālpamedhaso
yasyānaśnanvasati brāhmaṇo gṛhe .. 8..
tisro rātrīryadavātsīrgṛhe me
'naśnan/x brahmannatithirnamasyaḥ .
namaste'stu brahman/x svasti me'stu
tasmātprati trīnvarānvṛṇīśhva .. 9..
śāntasaṁkalpaḥ sumanā yathā syād/x
vītamanyurgautamo mā'bhi mṛtyo .
tvatprasṛśhṭam mā'bhivadetpratīta
etat/x trayāṇāṁ prathamaṁ varaṁ vṛṇe .. 10..
yathā purastād/x bhavitā pratīta
auddālakirāruṇirmatprasṛśhṭaḥ .
sukha.ṇ rātrīḥ śayitā vītamanyuḥ
tvāṁ dadṛśivānmṛtyumukhāt/x pramuktam/x .. 11..
svarge loke na bhayaṁ kiṁcanāsti
na tatra tvaṁ na jarayā bibheti .
ubhe tīrtvā'śanāyāpipāse
śokātigo modate svargaloke .. 12..
sa tvamagni.ṇ svargyamadhyeśhi mṛtyo
prabrūhi tva.ṇ śraddadhānāya mahyam/x .
svargalokā amṛtatvaṁ bhajanta
etad/x dvitīyena vṛṇe vareṇa .. 13..
pra te bravīmi tadu me nibodha
svargyamagniṁ naciketaḥ prajānan/x .
anantalokāptimatho pratiśhṭhāṁ
viddhi tvametaṁ nihitaṁ guhāyām/x .. 14..
lokādimagniṁ tamuvāca tasmai
yā iśhṭakā yāvatīrvā yathā vā .
sa cāpi tatpratyavadadyathoktaṁ
athāsya mṛtyuḥ punarevāha tuśhṭaḥ .. 15..
tamabravīt/x prīyamāṇo mahātmā
varaṁ tavehādya dadāmi bhūyaḥ .
tavaiva nāmnā bhavitā'yamagniḥ
sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa .. 16..
triṇāciketastribhiretya sandhiṁ
trikarmakṛttarati janmamṛtyū .
brahmajajñaṁ devamīḍyaṁ viditvā
nicāyyemā.ṇ śāntimatyantameti .. 17..
triṇāciketastrayametadviditvā
ya evaṁ vidvā.ṇścinute nāciketam/x .
sa mṛtyupāśān/x purataḥ praṇodya
śokātigo modate svargaloke .. 18..
eśha te'gnirnaciketaḥ svargyo
yamavṛṇīthā dvitīyena vareṇa .
etamagniṁ tavaiva pravakśyanti janāsaḥ
tṛtīyaṁ varaṁ naciketo vṛṇīśhva .. 19..
yeyaṁ prete vicikitsā manuśhye
'stītyeke nāyamastīti caike .
etadvidyāmanuśiśhṭastvayā'haṁ
varāṇāmeśha varastṛtīyaḥ .. 20..
devairatrāpi vicikitsitaṁ purā
na hi suvijñeyamaṇureśha dharmaḥ .
anyaṁ varaṁ naciketo vṛṇīśhva
mā moparotsīrati mā sṛjainam/x .. 21..
devairatrāpi vicikitsitaṁ kila
tvaṁ ca mṛtyo yanna sujñeyamāttha .
vaktā cāsya tvādṛganyo na labhyo
nānyo varastulya etasya kaścit/x .. 22..
śatāyuśhaḥ putrapautrānvṛṇīśhvā
bahūnpaśūn/x hastihiraṇyamaśvān/x .
bhūmermahadāyatanaṁ vṛṇīśhva
svayaṁ ca jīva śarado yāvadicchasi .. 23..
etattulyaṁ yadi manyase varaṁ
vṛṇīśhva vittaṁ cirajīvikāṁ ca .
mahābhūmau naciketastvamedhi
kāmānāṁ tvā kāmabhājaṁ karomi .. 24..
ye ye kāmā durlabhā martyaloke
sarvān/x kāmā.ṇśchandataḥ prārthayasva .
imā rāmāḥ sarathāḥ satūryā
na hīdṛśā lambhanīyā manuśhyaiḥ .
ābhirmatprattābhiḥ paricārayasva
naciketo maraṇaṁ mā'nuprākśīḥ .. 25..
śvobhāvā martyasya yadantakaitat/x
sarveṁdriyāṇāṁ jarayaṁti tejaḥ .
api sarvaṁ jīvitamalpameva
tavaiva vāhāstava nṛtyagīte .. 26..
na vittena tarpaṇīyo manuśhyo
lapsyāmahe vittamadrākśma cettvā .
jīviśhyāmo yāvadīśiśhyasi tvaṁ
varastu me varaṇīyaḥ sa eva .. 27..
ajīryatāmamṛtānāmupetya
jīryanmartyaḥ kvadhaḥsthaḥ prajānan/x .
abhidhyāyan/x varṇaratipramodān/x
atidīrghe jīvite ko rameta .. 28..
yasminnidaṁ vicikitsanti mṛtyo
yatsāmparāye mahati brūhi nastat/x .
yo'yaṁ varo gūḍhamanupraviśhṭo
nānyaṁ tasmānnaciketā vṛṇīte .. 29..
.. iti kāṭhakopaniśhadi prathamādhyāye prathamā vallī ..
medskiphrulemedskip
Part ī
Canto īī
anyacchreyo'nyadutaiva preya
ste ubhe nānārthe puruśha.ṇ sinītaḥ .
tayoḥ śreya ādadānasya sādhu
bhavati hīyate'rthādya u preyo vṛṇīte .. 1..
śreyaśca preyaśca manuśhyametaḥ
tau samparītya vivinakti dhīraḥ .
śreyo hi dhīro'bhi preyaso vṛṇīte
preyo mando yogakśemād/xvṛṇīte .. 2..
sa tvaṁ priyānpriyarūpāṁśca kāmān/x
abhidhyāyannaciketo'tyasrākśīḥ .
naitāṁ sṛṅkāṁ vittamayīmavāpto
yasyāṁ majjanti bahavo manuśhyāḥ .. 3..
dūramete viparīte viśhūcī
avidyā yā ca vidyeti jñātā .
vidyābhīpsinaṁ naciketasaṁ manye
na tvā kāmā bahavo'lolupanta .. 4..
avidyāyāmantare vartamānāḥ
svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ .
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ .. 5..
na sāmparāyaḥ pratibhāti bālaṁ
pramādyantaṁ vittamohena mūḍham/x .
ayaṁ loko nāsti para iti mānī
punaḥ punarvaśamāpadyate me .. 6..
śravaṇāyāpi bahubhiryo na labhyaḥ
śṛṇvanto'pi bahavo yaṁ na vidyuḥ .
āścaryo vaktā kuśalo'sya labdhā
āścaryo jñātā kuśalānuśiśhṭaḥ .. 7..
na nareṇāvareṇa prokta eśha
suvijñeyo bahudhā cintyamānaḥ .
ananyaprokte gatiratra nāsti
aṇīyān/x hyatarkyamaṇupramāṇāt/x .. 8..
naiśhā tarkeṇa matirāpaneyā
proktānyenaiva sujñānāya preśhṭha .
yāṁ tvamāpaḥ satyadhṛtirbatāsi
tvādṛṅ/xno bhūyānnaciketaḥ praśhṭā .. 9..
jānāmyahaṁ śevadhirityanityaṁ
na hyadhruvaiḥ prāpyate hi dhruvaṁ tat/x .
tato mayā nāciketaścito'gniḥ
anityairdravyaiḥ prāptavānasmi nityam/x .. 10..
kāmasyāptiṁ jagataḥ pratiśhṭhāṁ
kratorānantyamabhayasya pāram/x .
stomamahadurugāyaṁ pratiśhṭhāṁ dṛśhṭvā
dhṛtyā dhīro naciketo'tyasrākśīḥ .. 11..
taṁ durdarśaṁ gūḍhamanupraviśhṭaṁ
guhāhitaṁ gahvareśhṭhaṁ purāṇam/x .
adhyātmayogādhigamena devaṁ
matvā dhīro harśhaśokau jahāti .. 12..
etacchrutvā samparigṛhya martyaḥ
pravṛhya dharmyamaṇumetamāpya .
sa modate modanīya.ṇ hi labdhvā
vivṛta.ṇ sadma naciketasaṁ manye .. 13..
anyatra dharmādanyatrādharmā
danyatrāsmātkṛtākṛtāt/x .
anyatra bhūtācca bhavyācca
yattatpaśyasi tadvada .. 14..
sarve vedā yatpadamāmananti
tapām+si sarvāṇi ca yadvadanti .
yadicchanto brahmacaryaṁ caranti
tatte padam+ saṁgraheṇa bravīmyomityetat/x .. 15..
etad/xdhyevākśaraṁ brahma etad/xdhyevākśaraṁ param/x .
etad/xdhyevākśaraṁ jñātvā yo yadicchati tasya tat/x .. 16..
etadālambana.ṇ śreśhṭhametadālambanaṁ param/x .
etadālambanaṁ jñātvā brahmaloke mahīyate .. 17..
na jāyate mriyate vā vipaścin/x
nāyaṁ kutaścinna babhūva kaścit/x .
ajo nityaḥ śāśvato'yaṁ purāṇo
na hanyate hanyamāne śarīre .. 18..
hantā cenmanyate hantu.ṇ hataścenmanyate hatam/x .
ubhau tau na vijānīto nāya.ṇ hanti na hanyate .. 19..
aṇoraṇīyānmahato mahīyā
nātmā'sya jantornihito guhāyām/x .
tamakratuḥ paśyati vītaśoko
dhātuprasādānmahimānamātmanaḥ .. 20..
āsīno dūraṁ vrajati śayāno yāti sarvataḥ .
kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati .. 21..
aśarīra.ṇ śarīreśhvanavastheśhvavasthitam/x .
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati .. 22..
nāyamātmā pravacanena labhyo
na medhayā na bahunā śrutena .
yamevaiśha vṛṇute tena labhyaḥ
tasyaiśha ātmā vivṛṇute tanūm+ svām/x .. 23..
nāvirato duścaritānnāśānto nāsamāhitaḥ .
nāśāntamānaso vā'pi prajñānenainamāpnuyāt/x .. 24..
yasya brahma ca kśatraṁ ca ubhe bhavata odanaḥ .
mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ .. 25..
iti kāṭhakopaniśhadi prathamādhyāye dvitīyā vallī ..
medskiphrulemedskip
Part ī
Canto īīī
ṛtaṁ pibantau sukṛtasya loke
guhāṁ praviśhṭau parame parārdhe .
chāyātapau brahmavido vadanti
pajñcāgnayo ye ca triṇāciketāḥ .. 1..
yaḥ seturījānānāmakśaraṁ brahma yat/x param/x .
abhayaṁ titīrśhatāṁ pāraṁ nāciketa.ṇ śakemahi .. 2..
ātmāna.ṇ rathitaṁ viddhi śarīra.ṇ rathameva tu .
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 3..
indriyāṇi hayānāhurviśhayā.ṇ steśhu gocarān/x .
ātmendriyamanoyuktaṁ bhoktetyāhurmanīśhiṇaḥ .. 4..
yastvavijñānavānbhavatyayuktena manasā sadā .
tasyendriyāṇyavaśyāni duśhṭāśvā iva sāratheḥ .. 5..
yastu vijñānavānbhavati yuktena manasā sadā .
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ .. 6..
yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ .
na sa tatpadamāpnoti saṁsāraṁ cādhigacchati .. 7..
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .
sa tu tatpadamāpnoti yasmād/xbhūyo na jāyate .. 8..
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .
so'dhvanaḥ pāramāpnoti tadviśhṇoḥ paramaṁ padam/x .. 9..
indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ .
manasastu parā buddhirbuddherātmā mahānparaḥ .. 10..
mahataḥ paramavyaktamavyaktātpuruśhaḥ paraḥ .
puruśhānna paraṁ kiṁcitsā kāśhṭhā sā parā gatiḥ .. 11..
eśha sarveśhu bhūteśhu gūḍhotmā na prakāśate .
dṛśyate tvagryayā buddhyā sūkśmayā sūkśmadarśibhiḥ .. 12..
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani .
jñānamātmani mahati niyacchettadyacchecchānta ātmani .. 13..
uttiśhṭhata jāgrata
prāpya varānnibodhata .
kśurasya dhārā niśitā duratyayā
durgaṁ pathastatkavayo vadanti .. 14..
aśabdamasparśamarūpamavyayaṁ
tathā'rasaṁ nityamagandhavacca yat/x .
anādyanantaṁ mahataḥ paraṁ dhruvaṁ
nicāyya tanmṛtyumukhāt/x pramucyate .. 15..
nāciketamupākhyānaṁ mṛtyuprokta.ṇ sanātanam/x .
uktvā śrutvā ca medhāvī brahmaloke mahīyate .. 16..
ya imaṁ paramaṁ guhyaṁ śrāvayed/x brahmasaṁsadi .
prayataḥ śrāddhakāle vā tadānantyāya kalpate .
tadānantyāya kalpata iti .. 17..
iti kāṭhakopaniśhadi prathamādhyāye tṛtīyā vallī ..
medskiphrulemedskip
Part īī
Canto ī
parājñci khāni vyatṛṇat/x svayambhū
stasmātparāṅpaśyati nāntarātman/x .
kaściddhīraḥ pratyagātmānamaikśa
dāvṛttacakśuramṛtatvamicchan/x .. 1..
parācaḥ kāmānanuyanti bālā
ste mṛtyoryanti vitatasya pāśam/x .
atha dhīrā amṛtatvaṁ viditvā
dhruvamadhruveśhviha na prārthayante .. 2..
yena rūpaṁ rasaṁ gandhaṁ śabdān/x sparśām+śca maithunān/x .
etenaiva vijānāti kimatra pariśiśhyate . etadvai tat/x .. 3..
svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati .
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati .. 4..
ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt/x .
īśānaṁ bhūtabhavyasya na tato vijugupsate . etadvai tat/x .. 5..
yaḥ pūrvaṁ tapaso jātamad/xbhyaḥ pūrvamajāyata .
guhāṁ praviśya tiśhṭhantaṁ yo bhūtebhirvyapaśyata . etadvai tat/x .. 6..
yā prāṇena saṁbhavatyaditirdevatāmayī .
guhāṁ praviśya tiśhṭhantīṁ yā bhūtebhirvyajāyata . etadvai tat/x .. 7..
araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ .
dive dive īḍyo jāgṛvadbhirhaviśhmadbhirmanuśhyebhiragniḥ . etadvai tat/x .. 8..
yataścodeti sūryo'staṁ yatra ca gacchati .
taṁ devāḥ sarve'rpitāstadu nātyeti kaścana . etadvai tat/x .. 9..
yadeveha tadamutra yadamutra tadanviha .
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati .. 10..
manasaivedamāptavyaṁ neha nānā'sti kiṁcana .
mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati .. 11..
aṅguśhṭhamātraḥ puruśho madhya ātmani tiśhṭhati .
īśānaṁ bhūtabhavyasya na tato vijugupsate . etadvai tat/x .. 12..
aṅguśhṭhamātraḥ puruśho jyotirivādhūmakaḥ .
īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat/x .. 13..
yathodakaṁ durge vṛśhṭaṁ parvateśhu vidhāvati .
evaṁ dharmān/x pṛthak/x paśyaṁstānevānuvidhāvati .. 14..
yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati .
evaṁ munervijānata ātmā bhavati gautama .. 15..
iti kāṭhakopaniśhadi dvitīyādhyāye prathamā vallī ..
medskiphrulemedskip
Part īī
Canto īī
puramekādaśadvāramajasyāvakracetasaḥ .
anuśhṭhāya na śocati vimuktaśca vimucyate . etadvai tat/x .. 1..
ha.ṇsaḥ śuciśhadvasurāntarikśasad
hotā vediśhadatithirduroṇasat/x .
nṛśhadvarasadṛtasadvyomasad/x
abjā gojā ṛtajā adrijā ṛtaṁ bṛhat/x .. 2..
ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati .
madhye vāmanamāsīnaṁ viśve devā upāsate .. 3..
asya visraṁsamānasya śarīrasthasya dehinaḥ .
dehādvimucyamānasya kimatra pariśiśhyate . etadvai tat/x .. 4..
na prāṇena nāpānena martyo jīvati kaścana .
itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
hanta ta idaṁ pravakśyāmi guhyaṁ brahma sanātanam/x .
yathā ca maraṇaṁ prāpya ātmā bhavati gautama .. 6..
yonimanye prapadyante śarīratvāya dehinaḥ .
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 7..
ya eśha supteśhu jāgarti kāmaṁ kāmaṁ puruśho nirmimāṇaḥ .
tadeva śukraṁ tad/xbrahma tadevāmṛtamucyate .
tasmi.ṇllokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat/x .. 8..
agniryathaiko bhuvanaṁ praviśhṭo
rūpaṁ rūpaṁ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpo bahiśca .. 9..
vāyuryathaiko bhuvanaṁ praviśhṭo
rūpaṁ rūpaṁ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpo bahiśca .. 10..
sūryo yathā sarvalokasya cakśuḥ
na lipyate cākśuśhairbāhyadośhaiḥ .
ekastathā sarvabhūtāntarātmā
na lipyate lokaduḥkhena bāhyaḥ .. 11..
eko vaśī sarvabhūtāntarātmā
ekaṁ rūpaṁ bahudhā yaḥ karoti .
tamātmasthaṁ ye'nupaśyanti dhīrāḥ
teśhāṁ sukhaṁ śāśvataṁ netareśhām/x .. 12..
nityo'nityānāṁ cetanaścetanānām
eko bahūnāṁ yo vidadhāti kāmān/x .
tamātmasthaṁ ye'nupaśyanti dhīrāḥ
teśhāṁ śāntiḥ śāśvatī netareśhām/x .. 13..
tadetaditi manyante'nirdeśyaṁ paramaṁ sukham/x .
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā .. 14..
na tatra sūryo bhāti na candratārakaṁ
nemā vidyuto bhānti kuto'yamagniḥ .
tameva bhāntamanubhāti sarvaṁ
tasya bhāsā sarvamidaṁ vibhāti .. 15..
iti kāṭhakopaniśhadi dvitīyādhyāye dvitīyā vallī ..
medskiphrulemedskip
Part īī
Canto īīī
ūrdhvamūlo'vākśākha eśho'śvatthaḥ sanātanaḥ .
tadeva śukraṁ tadbrahma tadevāmṛtamucyate .
tasmi.ṇllokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat/x .. 1..
yadidaṁ kiṁ ca jagat/x sarvaṁ prāṇa ejati niḥsṛtam/x .
mahad/xbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti .. 2..
bhayādasyāgnistapati bhayāttapati sūryaḥ .
bhayādindraśca vāyuśca mṛtyurdhāvati pajñcamaḥ .. 3..
iha cedaśakad/xboddhuṁ prākśarīrasya visrasaḥ .
tataḥ sargeśhu lokeśhu śarīratvāya kalpate .. 4..
yathādarśe tathātmani yathā svapne tathā pitṛloke .
yathā'psu parīva dadṛśe tathā gandharvaloke
chāyātapayoriva brahmaloke .. 5..
indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat/x .
pṛthagutpadyamānānāṁ matvā dhīro na śocati .. 6..
indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam/x .
sattvādadhi mahānātmā mahato'vyaktamuttamam/x .. 7..
avyaktāttu paraḥ puruśho vyāpako'liṅga eva ca .
yaṁ jñātvā mucyate janturamṛtatvaṁ ca gacchati .. 8..
na saṁdṛśe tiśhṭhati rūpamasya
na cakśuśhā paśyati kaścanainam/x .
hṛdā manīśhā manasā'bhiklṛpto
ya etadviduramṛtāste bhavanti .. 9..
yadā pajñcāvatiśhṭhante jñānāni manasā saha .
buddhiśca na viceśhṭate tāmāhuḥ paramāṁ gatim/x .. 10..
tāṁ yogamiti manyante sthirāmindriyadhāraṇām/x .
apramattastadā bhavati yogo hi prabhavāpyayau .. 11..
naiva vācā na manasā prāptuṁ śakyo na cakśuśhā .
astīti bruvato'nyatra kathaṁ tadupalabhyate .. 12..
astītyevopalabdhavyastattvabhāvena cobhayoḥ .
astītyevopalabdhasya tattvabhāvaḥ prasīdati .. 13..
yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ .
atha martyo'mṛto bhavatyatra brahma samaśnute .. 14..
yathā sarve prabhidyante hṛdayasyeha granthayaḥ .
atha martyo'mṛto bhavatyetāvaddhyanuśāsanam/x .. 15..
śataṁ caikā ca hṛdayasya nāḍya
stāsāṁ mūrdhānamabhiniḥsṛtaikā .
tayordhvamāyannamṛtatvameti
viśhvaṅṅanyā utkramaṇe bhavanti .. 16..
aṅguśhṭhamātraḥ puruśho'ntarātmā
sadā janānāṁ hṛdaye saṁniviśhṭaḥ .
taṁ svāccharīrātpravṛhenmujñjādiveśhīkāṁ dhairyeṇa .
taṁ vidyācchukramamṛtaṁ taṁ vidyācchukramamṛtamiti .. 17..
mṛtyuproktāṁ naciketo'tha labdhvā
vidyāmetāṁ yogavidhiṁ ca kṛtsnam/x .
brahmaprāpto virajo'bhūdvimṛtyu
ranyo'pyevaṁ yo vidadhyātmameva .. 18..
saha nāvavatu . saha nau bhunaktu . saha vīryaṁ karavāvahai .
tejasvināvadhītamastu mā vidviśhāvahai .. 19..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
iti kāṭhakopaniśhadi dvitīyādhyāye tṛtīyā vallī ..
oṁ saha nāvavatu . saha nau bhunaktu . sahavīryaṁ karavāvahai .
tejasvi nāvadhītamastu . mā vidviśhāvahai ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
oṁ tat/x sat



Katha Upanishad Sanskrit Text Devanagari

ओं
.. अथ कठोपनिश्हद्/x ..
ओं सह नाववतु . सह नौ भुनक्तु . सहवीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विश्हावहै ..
ओं शान्तिः शान्तिः शान्तिः ..
ড়र्त् ई
Cअन्तो ई
ओं उशन्/x ह वै वाजश्रवसः सर्ववेदसं ददौ .
तस्य ह नचिकेता नाम पुत्र आस .. १..
त.ण् ह कुमार.ण् सन्तं दक्शिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत .. २..
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः .
अनन्दा नाम ते लोकास्तान्/x स गच्छति ता ददत्/x .. ३..
स होवाच पितरं तत कस्मै मां दास्यसीति .
द्वितीयं तृतीयं त.ण् होवाच मृत्यवे त्वा ददामीति .. ४..
बहूनामेमि प्रथमो बहूनामेमि मध्यमः .
कि.ण् स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिश्ह्यति .. ५..
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे .
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः .. ६..
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्/x .
तस्यैता.ण् शान्तिं कुर्वन्ति हर वैवस्वतोदकम्/x .. ७..
आशाप्रतीक्शे संगत.ण् सूनृतां
चेश्ह्टापूर्ते पुत्रपशू.ण्श्च सर्वान्/x .
एतद्/xवृङ्क्ते पुरुश्हस्याल्पमेधसो
यस्यानश्नन्वसति ब्राह्मणो गृहे .. ८..
तिस्रो रात्रीर्यदवात्सीर्गृहे मे
ऽनश्नन्/x ब्रह्मन्नतिथिर्नमस्यः .
नमस्तेऽस्तु ब्रह्मन्/x स्वस्ति मेऽस्तु
तस्मात्प्रति त्रीन्वरान्वृणीश्ह्व .. ९..
शान्तसंकल्पः सुमना यथा स्याद्/x
वीतमन्युर्गौतमो माऽभि मृत्यो .
त्वत्प्रसृश्ह्टम् माऽभिवदेत्प्रतीत
एतत्/x त्रयाणां प्रथमं वरं वृणे .. १०..
यथा पुरस्ताद्/x भविता प्रतीत
औद्दालकिरारुणिर्मत्प्रसृश्ह्टः .
सुख.ण् रात्रीः शयिता वीतमन्युः
त्वां ददृशिवान्मृत्युमुखात्/x प्रमुक्तम्/x .. ११..
स्वर्गे लोके न भयं किंचनास्ति
न तत्र त्वं न जरया बिभेति .
उभे तीर्त्वाऽशनायापिपासे
शोकातिगो मोदते स्वर्गलोके .. १२..
स त्वमग्नि.ण् स्वर्ग्यमध्येश्हि मृत्यो
प्रब्रूहि त्व.ण् श्रद्दधानाय मह्यम्/x .
स्वर्गलोका अमृतत्वं भजन्त
एतद्/x द्वितीयेन वृणे वरेण .. १३..
प्र ते ब्रवीमि तदु मे निबोध
स्वर्ग्यमग्निं नचिकेतः प्रजानन्/x .
अनन्तलोकाप्तिमथो प्रतिश्ह्ठां
विद्धि त्वमेतं निहितं गुहायाम्/x .. १४..
लोकादिमग्निं तमुवाच तस्मै
या इश्ह्टका यावतीर्वा यथा वा .
स चापि तत्प्रत्यवदद्यथोक्तं
अथास्य मृत्युः पुनरेवाह तुश्ह्टः .. १५..
तमब्रवीत्/x प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः .
तवैव नाम्ना भविताऽयमग्निः
सृङ्कां चेमामनेकरूपां गृहाण .. १६..
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्मकृत्तरति जन्ममृत्यू .
ब्रह्मजज्ञं देवमीड्यं विदित्वा
निचाय्येमा.ण् शान्तिमत्यन्तमेति .. १७..
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वा.ण्श्चिनुते नाचिकेतम्/x .
स मृत्युपाशान्/x पुरतः प्रणोद्य
शोकातिगो मोदते स्वर्गलोके .. १८..
एश्ह तेऽग्निर्नचिकेतः स्वर्ग्यो
यमवृणीथा द्वितीयेन वरेण .
एतमग्निं तवैव प्रवक्श्यन्ति जनासः
तृतीयं वरं नचिकेतो वृणीश्ह्व .. १९..
येयं प्रेते विचिकित्सा मनुश्ह्ये
ऽस्तीत्येके नायमस्तीति चैके .
एतद्विद्यामनुशिश्ह्टस्त्वयाऽहं
वराणामेश्ह वरस्तृतीयः .. २०..
देवैरत्रापि विचिकित्सितं पुरा
न हि सुविज्ञेयमणुरेश्ह धर्मः .
अन्यं वरं नचिकेतो वृणीश्ह्व
मा मोपरोत्सीरति मा सृजैनम्/x .. २१..
देवैरत्रापि विचिकित्सितं किल
त्वं च मृत्यो यन्न सुज्ञेयमात्थ .
वक्ता चास्य त्वादृगन्यो न लभ्यो
नान्यो वरस्तुल्य एतस्य कश्चित्/x .. २२..
शतायुश्हः पुत्रपौत्रान्वृणीश्ह्वा
बहून्पशून्/x हस्तिहिरण्यमश्वान्/x .
भूमेर्महदायतनं वृणीश्ह्व
स्वयं च जीव शरदो यावदिच्छसि .. २३..
एतत्तुल्यं यदि मन्यसे वरं
वृणीश्ह्व वित्तं चिरजीविकां च .
महाभूमौ नचिकेतस्त्वमेधि
कामानां त्वा कामभाजं करोमि .. २४..
ये ये कामा दुर्लभा मर्त्यलोके
सर्वान्/x कामा.ण्श्छन्दतः प्रार्थयस्व .
इमा रामाः सरथाः सतूर्या
न हीदृशा लम्भनीया मनुश्ह्यैः .
आभिर्मत्प्रत्ताभिः परिचारयस्व
नचिकेतो मरणं माऽनुप्राक्शीः .. २५..
श्वोभावा मर्त्यस्य यदन्तकैतत्/x
सर्वेंद्रियाणां जरयंति तेजः .
अपि सर्वं जीवितमल्पमेव
तवैव वाहास्तव नृत्यगीते .. २६..
न वित्तेन तर्पणीयो मनुश्ह्यो
लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा .
जीविश्ह्यामो यावदीशिश्ह्यसि त्वं
वरस्तु मे वरणीयः स एव .. २७..
अजीर्यताममृतानामुपेत्य
जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्/x .
अभिध्यायन्/x वर्णरतिप्रमोदान्/x
अतिदीर्घे जीविते को रमेत .. २८..
यस्मिन्निदं विचिकित्सन्ति मृत्यो
यत्साम्पराये महति ब्रूहि नस्तत्/x .
योऽयं वरो गूढमनुप्रविश्ह्टो
नान्यं तस्मान्नचिकेता वृणीते .. २९..
.. इति काठकोपनिश्हदि प्रथमाध्याये प्रथमा वल्ली ..
मेद्स्किफ्रुलेमेद्स्किप्
ড়र्त् ई
Cअन्तो ईई
अन्यच्छ्रेयोऽन्यदुतैव प्रेय
स्ते उभे नानार्थे पुरुश्ह.ण् सिनीतः .
तयोः श्रेय आददानस्य साधु
भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते .. १..
श्रेयश्च प्रेयश्च मनुश्ह्यमेतः
तौ सम्परीत्य विविनक्ति धीरः .
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्शेमाद्/xवृणीते .. २..
स त्वं प्रियान्प्रियरूपांश्च कामान्/x
अभिध्यायन्नचिकेतोऽत्यस्राक्शीः .
नैतां सृङ्कां वित्तमयीमवाप्तो
यस्यां मज्जन्ति बहवो मनुश्ह्याः .. ३..
दूरमेते विपरीते विश्हूची
अविद्या या च विद्येति ज्ञाता .
विद्याभीप्सिनं नचिकेतसं मन्ये
न त्वा कामा बहवोऽलोलुपन्त .. ४..
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितंमन्यमानाः .
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः .. ५..
न साम्परायः प्रतिभाति बालं
प्रमाद्यन्तं वित्तमोहेन मूढम्/x .
अयं लोको नास्ति पर इति मानी
पुनः पुनर्वशमापद्यते मे .. ६..
श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः .
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिश्ह्टः .. ७..
न नरेणावरेण प्रोक्त एश्ह
सुविज्ञेयो बहुधा चिन्त्यमानः .
अनन्यप्रोक्ते गतिरत्र नास्ति
अणीयान्/x ह्यतर्क्यमणुप्रमाणात्/x .. ८..
नैश्हा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेश्ह्ठ .
यां त्वमापः सत्यधृतिर्बतासि
त्वादृङ्/xनो भूयान्नचिकेतः प्रश्ह्टा .. ९..
जानाम्यहं शेवधिरित्यनित्यं
न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्/x .
ततो मया नाचिकेतश्चितोऽग्निः
अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्/x .. १०..
कामस्याप्तिं जगतः प्रतिश्ह्ठां
क्रतोरानन्त्यमभयस्य पारम्/x .
स्तोममहदुरुगायं प्रतिश्ह्ठां दृश्ह्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्शीः .. ११..
तं दुर्दर्शं गूढमनुप्रविश्ह्टं
गुहाहितं गह्वरेश्ह्ठं पुराणम्/x .
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्श्हशोकौ जहाति .. १२..
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
प्रवृह्य धर्म्यमणुमेतमाप्य .
स मोदते मोदनीय.ण् हि लब्ध्वा
विवृत.ण् सद्म नचिकेतसं मन्ये .. १३..
अन्यत्र धर्मादन्यत्राधर्मा
दन्यत्रास्मात्कृताकृतात्/x .
अन्यत्र भूताच्च भव्याच्च
यत्तत्पश्यसि तद्वद .. १४..
सर्वे वेदा यत्पदमामनन्ति
तपाम्+सि सर्वाणि च यद्वदन्ति .
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदम्+ संग्रहेण ब्रवीम्योमित्येतत्/x .. १५..
एतद्/xध्येवाक्शरं ब्रह्म एतद्/xध्येवाक्शरं परम्/x .
एतद्/xध्येवाक्शरं ज्ञात्वा यो यदिच्छति तस्य तत्/x .. १६..
एतदालम्बन.ण् श्रेश्ह्ठमेतदालम्बनं परम्/x .
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते .. १७..
न जायते म्रियते वा विपश्चिन्/x
नायं कुतश्चिन्न बभूव कश्चित्/x .
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे .. १८..
हन्ता चेन्मन्यते हन्तु.ण् हतश्चेन्मन्यते हतम्/x .
उभौ तौ न विजानीतो नाय.ण् हन्ति न हन्यते .. १९..
अणोरणीयान्महतो महीया
नात्माऽस्य जन्तोर्निहितो गुहायाम्/x .
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मनः .. २०..
आसीनो दूरं व्रजति शयानो याति सर्वतः .
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति .. २१..
अशरीर.ण् शरीरेश्ह्वनवस्थेश्ह्ववस्थितम्/x .
महान्तं विभुमात्मानं मत्वा धीरो न शोचति .. २२..
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन .
यमेवैश्ह वृणुते तेन लभ्यः
तस्यैश्ह आत्मा विवृणुते तनूम्+ स्वाम्/x .. २३..
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः .
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात्/x .. २४..
यस्य ब्रह्म च क्शत्रं च उभे भवत ओदनः .
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः .. २५..
इति काठकोपनिश्हदि प्रथमाध्याये द्वितीया वल्ली ..
मेद्स्किफ्रुलेमेद्स्किप्
ড়र्त् ई
Cअन्तो ईईई
ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविश्ह्टौ परमे परार्धे .
छायातपौ ब्रह्मविदो वदन्ति
पज्ञ्चाग्नयो ये च त्रिणाचिकेताः .. १..
यः सेतुरीजानानामक्शरं ब्रह्म यत्/x परम्/x .
अभयं तितीर्श्हतां पारं नाचिकेत.ण् शकेमहि .. २..
आत्मान.ण् रथितं विद्धि शरीर.ण् रथमेव तु .
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च .. ३..
इन्द्रियाणि हयानाहुर्विश्हया.ण् स्तेश्हु गोचरान्/x .
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीश्हिणः .. ४..
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा .
तस्येन्द्रियाण्यवश्यानि दुश्ह्टाश्वा इव सारथेः .. ५..
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा .
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः .. ६..
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः .
न स तत्पदमाप्नोति संसारं चाधिगच्छति .. ७..
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः .
स तु तत्पदमाप्नोति यस्माद्/xभूयो न जायते .. ८..
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः .
सोऽध्वनः पारमाप्नोति तद्विश्ह्णोः परमं पदम्/x .. ९..
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः .
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः .. १०..
महतः परमव्यक्तमव्यक्तात्पुरुश्हः परः .
पुरुश्हान्न परं किंचित्सा काश्ह्ठा सा परा गतिः .. ११..
एश्ह सर्वेश्हु भूतेश्हु गूढोऽऽत्मा न प्रकाशते .
दृश्यते त्वग्र्यया बुद्ध्या सूक्श्मया सूक्श्मदर्शिभिः .. १२..
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि .
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि .. १३..
उत्तिश्ह्ठत जाग्रत
प्राप्य वरान्निबोधत .
क्शुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति .. १४..
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत्/x .
अनाद्यनन्तं महतः परं ध्रुवं
निचाय्य तन्मृत्युमुखात्/x प्रमुच्यते .. १५..
नाचिकेतमुपाख्यानं मृत्युप्रोक्त.ण् सनातनम्/x .
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते .. १६..
य इमं परमं गुह्यं श्रावयेद्/x ब्रह्मसंसदि .
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते .
तदानन्त्याय कल्पत इति .. १७..
इति काठकोपनिश्हदि प्रथमाध्याये तृतीया वल्ली ..
मेद्स्किफ्रुलेमेद्स्किप्
ড়र्त् ईई
Cअन्तो ई
पराज्ञ्चि खानि व्यतृणत्/x स्वयम्भू
स्तस्मात्पराङ्पश्यति नान्तरात्मन्/x .
कश्चिद्धीरः प्रत्यगात्मानमैक्श
दावृत्तचक्शुरमृतत्वमिच्छन्/x .. १..
पराचः कामाननुयन्ति बाला
स्ते मृत्योर्यन्ति विततस्य पाशम्/x .
अथ धीरा अमृतत्वं विदित्वा
ध्रुवमध्रुवेश्ह्विह न प्रार्थयन्ते .. २..
येन रूपं रसं गन्धं शब्दान्/x स्पर्शाम्+श्च मैथुनान्/x .
एतेनैव विजानाति किमत्र परिशिश्ह्यते . एतद्वै तत्/x .. ३..
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति .
महान्तं विभुमात्मानं मत्वा धीरो न शोचति .. ४..
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्/x .
ईशानं भूतभव्यस्य न ततो विजुगुप्सते . एतद्वै तत्/x .. ५..
यः पूर्वं तपसो जातमद्/xभ्यः पूर्वमजायत .
गुहां प्रविश्य तिश्ह्ठन्तं यो भूतेभिर्व्यपश्यत . एतद्वै तत्/x .. ६..
या प्राणेन संभवत्यदितिर्देवतामयी .
गुहां प्रविश्य तिश्ह्ठन्तीं या भूतेभिर्व्यजायत . एतद्वै तत्/x .. ७..
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः .
दिवे दिवे ईड्यो जागृवद्भिर्हविश्ह्मद्भिर्मनुश्ह्येभिरग्निः . एतद्वै तत्/x .. ८..
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति .
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन . एतद्वै तत्/x .. ९..
यदेवेह तदमुत्र यदमुत्र तदन्विह .
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति .. १०..
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन .
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति .. ११..
अङ्गुश्ह्ठमात्रः पुरुश्हो मध्य आत्मनि तिश्ह्ठति .
ईशानं भूतभव्यस्य न ततो विजुगुप्सते . एतद्वै तत्/x .. १२..
अङ्गुश्ह्ठमात्रः पुरुश्हो ज्योतिरिवाधूमकः .
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः . एतद्वै तत्/x .. १३..
यथोदकं दुर्गे वृश्ह्टं पर्वतेश्हु विधावति .
एवं धर्मान्/x पृथक्/x पश्यंस्तानेवानुविधावति .. १४..
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति .
एवं मुनेर्विजानत आत्मा भवति गौतम .. १५..
इति काठकोपनिश्हदि द्वितीयाध्याये प्रथमा वल्ली ..
मेद्स्किफ्रुलेमेद्स्किप्
ড়र्त् ईई
Cअन्तो ईई
पुरमेकादशद्वारमजस्यावक्रचेतसः .
अनुश्ह्ठाय न शोचति विमुक्तश्च विमुच्यते . एतद्वै तत्/x .. १..
ह.ण्सः शुचिश्हद्वसुरान्तरिक्शसद्
होता वेदिश्हदतिथिर्दुरोणसत्/x .
नृश्हद्वरसदृतसद्व्योमसद्/x
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्/x .. २..
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति .
मध्ये वामनमासीनं विश्वे देवा उपासते .. ३..
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः .
देहाद्विमुच्यमानस्य किमत्र परिशिश्ह्यते . एतद्वै तत्/x .. ४..
न प्राणेन नापानेन मर्त्यो जीवति कश्चन .
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ .. ५..
हन्त त इदं प्रवक्श्यामि गुह्यं ब्रह्म सनातनम्/x .
यथा च मरणं प्राप्य आत्मा भवति गौतम .. ६..
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः .
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्/x .. ७..
य एश्ह सुप्तेश्हु जागर्ति कामं कामं पुरुश्हो निर्मिमाणः .
तदेव शुक्रं तद्/xब्रह्म तदेवामृतमुच्यते .
तस्मि.ण्ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन . एतद्वै तत्/x .. ८..
अग्निर्यथैको भुवनं प्रविश्ह्टो
रूपं रूपं प्रतिरूपो बभूव .
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च .. ९..
वायुर्यथैको भुवनं प्रविश्ह्टो
रूपं रूपं प्रतिरूपो बभूव .
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च .. १०..
सूर्यो यथा सर्वलोकस्य चक्शुः
न लिप्यते चाक्शुश्हैर्बाह्यदोश्हैः .
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः .. ११..
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति .
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेश्हां सुखं शाश्वतं नेतरेश्हाम्/x .. १२..
नित्योऽनित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान्/x .
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेश्हां शान्तिः शाश्वती नेतरेश्हाम्/x .. १३..
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्/x .
कथं नु तद्विजानीयां किमु भाति विभाति वा .. १४..
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः .
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति .. १५..
इति काठकोपनिश्हदि द्वितीयाध्याये द्वितीया वल्ली ..
मेद्स्किफ्रुलेमेद्स्किप्
ড়र्त् ईई
Cअन्तो ईईई
ऊर्ध्वमूलोऽवाक्शाख एश्होऽश्वत्थः सनातनः .
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते .
तस्मि.ण्ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन . एतद्वै तत्/x .. १..
यदिदं किं च जगत्/x सर्वं प्राण एजति निःसृतम्/x .
महद्/xभयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति .. २..
भयादस्याग्निस्तपति भयात्तपति सूर्यः .
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पज्ञ्चमः .. ३..
इह चेदशकद्/xबोद्धुं प्राक्शरीरस्य विस्रसः .
ततः सर्गेश्हु लोकेश्हु शरीरत्वाय कल्पते .. ४..
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके .
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
छायातपयोरिव ब्रह्मलोके .. ५..
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्/x .
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति .. ६..
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्/x .
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्/x .. ७..
अव्यक्तात्तु परः पुरुश्हो व्यापकोऽलिङ्ग एव च .
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति .. ८..
न संदृशे तिश्ह्ठति रूपमस्य
न चक्शुश्हा पश्यति कश्चनैनम्/x .
हृदा मनीश्हा मनसाऽभिक्लृप्तो
य एतद्विदुरमृतास्ते भवन्ति .. ९..
यदा पज्ञ्चावतिश्ह्ठन्ते ज्ञानानि मनसा सह .
बुद्धिश्च न विचेश्ह्टते तामाहुः परमां गतिम्/x .. १०..
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्/x .
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ .. ११..
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्शुश्हा .
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते .. १२..
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः .
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति .. १३..
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः .
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते .. १४..
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः .
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम्/x .. १५..
शतं चैका च हृदयस्य नाड्य
स्तासां मूर्धानमभिनिःसृतैका .
तयोर्ध्वमायन्नमृतत्वमेति
विश्ह्वङ्ङन्या उत्क्रमणे भवन्ति .. १६..
अङ्गुश्ह्ठमात्रः पुरुश्होऽन्तरात्मा
सदा जनानां हृदये संनिविश्ह्टः .
तं स्वाच्छरीरात्प्रवृहेन्मुज्ञ्जादिवेश्हीकां धैर्येण .
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति .. १७..
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
विद्यामेतां योगविधिं च कृत्स्नम्/x .
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु
रन्योऽप्येवं यो विदध्यात्ममेव .. १८..
सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विश्हावहै .. १९..
ओं शान्तिः शान्तिः शान्तिः ..
इति काठकोपनिश्हदि द्वितीयाध्याये तृतीया वल्ली ..
ओं सह नाववतु . सह नौ भुनक्तु . सहवीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विश्हावहै ..
ओं शान्तिः शान्तिः शान्तिः ..
ओं तत्/x सत्


Katha Upanishad Sanskrit Text Itrans


AUM
.. atha kaThopanishhad.h ..
AUM saha naavavatu . saha nau bhunaktu . sahaviiryaM karavaavahai .
tejasvi naavadhiitamastu . maa vidvishhaavahai ..
AUM shaantiH shaantiH shaantiH ..

Part I}

Canto I

AUM ushan.h ha vai vaajashravasaH sarvavedasaM dadau .
tasya ha nachiketaa naama putra aasa .. 1..
ta.N ha kumaara.N santaM dakshiNaasu
niiyamaanaasu shraddhaavivesha so.amanyata .. 2..
piitodakaa jagdhatR^iNaa dugdhadohaa nirindriyaaH .
anandaa naama te lokaastaan.h sa gachchhati taa dadat.h .. 3..
sa hovaacha pitaraM tata kasmai maaM daasyasiiti .
dvitiiyaM tR^itiiyaM ta.N hovaacha mR^ityave tvaa dadaamiiti .. 4..
bahuunaamemi prathamo bahuunaamemi madhyamaH .
ki.N svidyamasya kartavyaM yanmayaa.adya karishhyati .. 5..
anupashya yathaa puurve pratipashya tathaa.apare .
sasyamiva martyaH pachyate sasyamivaajaayate punaH .. 6..
vaishvaanaraH pravishatyatithirbraahmaNo gR^ihaan.h .
tasyaitaa.N shaantiM kurvanti hara vaivasvatodakam.h .. 7..
aashaapratiikshe sa.ngata.N suunR^itaaM
cheshhTaapuurte putrapashuu.Nshcha sarvaan.h .
etad.hvR^iN^kte purushhasyaalpamedhaso
yasyaanashnanvasati braahmaNo gR^ihe .. 8..
tisro raatriiryadavaatsiirgR^ihe me\-
.anashnan.h brahmannatithirnamasyaH .
namaste.astu brahman.h svasti me.astu
tasmaatprati triinvaraanvR^iNiishhva .. 9..
shaantasa.nkalpaH sumanaa yathaa syaad.h
viitamanyurgautamo maa.abhi mR^ityo .
tvatprasR^ishhTam maa.abhivadetpratiita
etat.h trayaaNaaM prathamaM varaM vR^iNe .. 10..
yathaa purastaad.h bhavitaa pratiita
auddaalakiraaruNirmatprasR^ishhTaH .
sukha.N raatriiH shayitaa viitamanyuH
tvaaM dadR^ishivaanmR^ityumukhaat.h pramuktam.h .. 11..
svarge loke na bhayaM ki.nchanaasti
na tatra tvaM na jarayaa bibheti .
ubhe tiirtvaa.ashanaayaapipaase
shokaatigo modate svargaloke .. 12..
sa tvamagni.N svargyamadhyeshhi mR^ityo
prabruuhi tva.N shraddadhaanaaya mahyam.h .
svargalokaa amR^itatvaM bhajanta
etad.h dvitiiyena vR^iNe vareNa .. 13..
pra te braviimi tadu me nibodha
svargyamagniM nachiketaH prajaanan.h .
anantalokaaptimatho pratishhThaaM
viddhi tvametaM nihitaM guhaayaam.h .. 14..
lokaadimagniM tamuvaacha tasmai
yaa ishhTakaa yaavatiirvaa yathaa vaa .
sa chaapi tatpratyavadadyathoktaM
athaasya mR^ityuH punarevaaha tushhTaH .. 15..
tamabraviit.h priiyamaaNo mahaatmaa
varaM tavehaadya dadaami bhuuyaH .
tavaiva naamnaa bhavitaa.ayamagniH
sR^iN^kaaM chemaamanekaruupaaM gR^ihaaNa .. 16..
triNaachiketastribhiretya sandhiM
trikarmakR^ittarati janmamR^ityuu .
brahmajaGYaM devamiiDyaM viditvaa
nichaayyemaa.N shaantimatyantameti .. 17..
triNaachiketastrayametadviditvaa
ya evaM vidvaa.Nshchinute naachiketam.h .
sa mR^ityupaashaan.h purataH praNodya
shokaatigo modate svargaloke .. 18..
eshha te.agnirnachiketaH svargyo
yamavR^iNiithaa dvitiiyena vareNa .
etamagniM tavaiva pravakshyanti janaasaH
tR^itiiyaM varaM nachiketo vR^iNiishhva .. 19..
yeyaM prete vichikitsaa manushhye\-
.astiityeke naayamastiiti chaike .
etadvidyaamanushishhTastvayaa.ahaM
varaaNaameshha varastR^itiiyaH .. 20..
devairatraapi vichikitsitaM puraa
na hi suviGYeyamaNureshha dharmaH .
anyaM varaM nachiketo vR^iNiishhva
maa moparotsiirati maa sR^ijainam.h .. 21..
devairatraapi vichikitsitaM kila
tvaM cha mR^ityo yanna suGYeyamaattha .
vaktaa chaasya tvaadR^iganyo na labhyo
naanyo varastulya etasya kashchit.h .. 22..
shataayushhaH putrapautraanvR^iNiishhvaa
bahuunpashuun.h hastihiraNyamashvaan.h .
bhuumermahadaayatanaM vR^iNiishhva
svayaM cha jiiva sharado yaavadichchhasi .. 23..
etattulyaM yadi manyase varaM
vR^iNiishhva vittaM chirajiivikaaM cha .
mahaabhuumau nachiketastvamedhi
kaamaanaaM tvaa kaamabhaajaM karomi .. 24..
ye ye kaamaa durlabhaa martyaloke
sarvaan.h kaamaa.NshchhandataH praarthayasva .
imaa raamaaH sarathaaH satuuryaa
na hiidR^ishaa lambhaniiyaa manushhyaiH .
aabhirmatprattaabhiH parichaarayasva
nachiketo maraNaM maa.anupraakshiiH .. 25..
shvobhaavaa martyasya yadantakaitat.h
sarve.ndriyaaNaaM jaraya.nti tejaH .
api sarvaM jiivitamalpameva
tavaiva vaahaastava nR^ityagiite .. 26..
na vittena tarpaNiiyo manushhyo
lapsyaamahe vittamadraakshma chettvaa .
jiivishhyaamo yaavadiishishhyasi tvaM
varastu me varaNiiyaH sa eva .. 27..
ajiiryataamamR^itaanaamupetya
jiiryanmartyaH kvadhaHsthaH prajaanan.h .
abhidhyaayan.h varNaratipramodaan.h
atidiirghe jiivite ko rameta .. 28..
yasminnidaM vichikitsanti mR^ityo
yatsaamparaaye mahati bruuhi nastat.h .
yo.ayaM varo guuDhamanupravishhTo
naanyaM tasmaannachiketaa vR^iNiite .. 29..
.. iti kaaThakopanishhadi prathamaadhyaaye prathamaa vallii ..
\medskip\hrule\medskip

    1. {Part I}##
    2. {Canto II}##

anyachchhreyo.anyadutaiva preya\-
ste ubhe naanaarthe purushha.N siniitaH .
tayoH shreya aadadaanasya saadhu
bhavati hiiyate.arthaadya u preyo vR^iNiite .. 1..
shreyashcha preyashcha manushhyametaH
tau sampariitya vivinakti dhiiraH .
shreyo hi dhiiro.abhi preyaso vR^iNiite
preyo mando yogakshemaad.hvR^iNiite .. 2..
sa tvaM priyaanpriyaruupaa.nshcha kaamaan.h
abhidhyaayannachiketo.atyasraakshiiH .
naitaaM sR^iN^kaaM vittamayiimavaapto
yasyaaM majjanti bahavo manushhyaaH .. 3..
duuramete vipariite vishhuuchii
avidyaa yaa cha vidyeti GYaataa .
vidyaabhiipsinaM nachiketasaM manye
na tvaa kaamaa bahavo.alolupanta .. 4..
avidyaayaamantare vartamaanaaH
svayaM dhiiraaH paNDitaMmanyamaanaaH .
dandramyamaaNaaH pariyanti muuDhaa
andhenaiva niiyamaanaa yathaandhaaH .. 5..
na saamparaayaH pratibhaati baalaM
pramaadyantaM vittamohena muuDham.h .
ayaM loko naasti para iti maanii
punaH punarvashamaapadyate me .. 6..
shravaNaayaapi bahubhiryo na labhyaH
shR^iNvanto.api bahavo yaM na vidyuH .
aashcharyo vaktaa kushalo.asya labdhaa
aashcharyo GYaataa kushalaanushishhTaH .. 7..
na nareNaavareNa prokta eshha
suviGYeyo bahudhaa chintyamaanaH .
ananyaprokte gatiratra naasti
aNiiyaan.h hyatarkyamaNupramaaNaat.h .. 8..
naishhaa tarkeNa matiraapaneyaa
proktaanyenaiva suGYaanaaya preshhTha .
yaaM tvamaapaH satyadhR^itirbataasi
tvaadR^iN^.hno bhuuyaannachiketaH prashhTaa .. 9..
jaanaamyahaM shevadhirityanityaM
na hyadhruvaiH praapyate hi dhruvaM tat.h .
tato mayaa naachiketashchito.agniH
anityairdravyaiH praaptavaanasmi nityam.h .. 10..
kaamasyaaptiM jagataH pratishhThaaM
kratoraanantyamabhayasya paaram.h .
stomamahadurugaayaM pratishhThaaM dR^ishhTvaa
dhR^ityaa dhiiro nachiketo.atyasraakshiiH .. 11..
taM durdarshaM guuDhamanupravishhTaM
guhaahitaM gahvareshhThaM puraaNam.h .
adhyaatmayogaadhigamena devaM
matvaa dhiiro harshhashokau jahaati .. 12..
etachchhrutvaa samparigR^ihya martyaH
pravR^ihya dharmyamaNumetamaapya .
sa modate modaniiya.N hi labdhvaa
vivR^ita.N sadma nachiketasaM manye .. 13..
anyatra dharmaadanyatraadharmaa\-
danyatraasmaatkR^itaakR^itaat.h .
anyatra bhuutaachcha bhavyaachcha
yattatpashyasi tadvada .. 14..
sarve vedaa yatpadamaamananti
tapaa{\m+}si sarvaaNi cha yadvadanti .
yadichchhanto brahmacharyaM charanti
tatte pada{\m+} sa.ngraheNa braviimyomityetat.h .. 15..
etad.hdhyevaaksharaM brahma etad.hdhyevaaksharaM param.h .
etad.hdhyevaaksharaM GYaatvaa yo yadichchhati tasya tat.h .. 16..
etadaalambana.N shreshhThametadaalambanaM param.h .
etadaalambanaM GYaatvaa brahmaloke mahiiyate .. 17..
na jaayate mriyate vaa vipashchin.h
naayaM kutashchinna babhuuva kashchit.h .
ajo nityaH shaashvato.ayaM puraaNo
na hanyate hanyamaane shariire .. 18..
hantaa chenmanyate hantu.N hatashchenmanyate hatam.h .
ubhau tau na vijaaniito naaya.N hanti na hanyate .. 19..
aNoraNiiyaanmahato mahiiyaa\-
naatmaa.asya jantornihito guhaayaam.h .
tamakratuH pashyati viitashoko
dhaatuprasaadaanmahimaanamaatmanaH .. 20..
aasiino duuraM vrajati shayaano yaati sarvataH .
kastaM madaamadaM devaM madanyo GYaatumarhati .. 21..
ashariira.N shariireshhvanavastheshhvavasthitam.h .
mahaantaM vibhumaatmaanaM matvaa dhiiro na shochati .. 22..
naayamaatmaa pravachanena labhyo
na medhayaa na bahunaa shrutena .
yamevaishha vR^iNute tena labhyaH
tasyaishha aatmaa vivR^iNute tanuu{\m+} svaam.h .. 23..
naavirato dushcharitaannaashaanto naasamaahitaH .
naashaantamaanaso vaa.api praGYaanenainamaapnuyaat.h .. 24..
yasya brahma cha kshatraM cha ubhe bhavata odanaH .
mR^ityuryasyopasechanaM ka itthaa veda yatra saH .. 25..
iti kaaThakopanishhadi prathamaadhyaaye dvitiiyaa vallii ..
\medskip\hrule\medskip

    1. {Part I}##
    2. {Canto III}##

R^itaM pibantau sukR^itasya loke
guhaaM pravishhTau parame paraardhe .
chhaayaatapau brahmavido vadanti
paJNchaagnayo ye cha triNaachiketaaH .. 1..
yaH seturiijaanaanaamaksharaM brahma yat.h param.h .
abhayaM titiirshhataaM paaraM naachiketa.N shakemahi .. 2..
aatmaana.N rathitaM viddhi shariira.N rathameva tu .
buddhiM tu saarathiM viddhi manaH pragrahameva cha .. 3..
indriyaaNi hayaanaahurvishhayaa.N steshhu gocharaan.h .
aatmendriyamanoyuktaM bhoktetyaahurmaniishhiNaH .. 4..
yastvaviGYaanavaanbhavatyayuktena manasaa sadaa .
tasyendriyaaNyavashyaani dushhTaashvaa iva saaratheH .. 5..
yastu viGYaanavaanbhavati yuktena manasaa sadaa .
tasyendriyaaNi vashyaani sadashvaa iva saaratheH .. 6..
yastvaviGYaanavaanbhavatyamanaskaH sadaa.ashuchiH .
na sa tatpadamaapnoti sa.nsaaraM chaadhigachchhati .. 7..
yastu viGYaanavaanbhavati samanaskaH sadaa shuchiH .
sa tu tatpadamaapnoti yasmaad.hbhuuyo na jaayate .. 8..
viGYaanasaarathiryastu manaH pragrahavaannaraH .
so.adhvanaH paaramaapnoti tadvishhNoH paramaM padam.h .. 9..
indriyebhyaH paraa hyarthaa arthebhyashcha paraM manaH .
manasastu paraa buddhirbuddheraatmaa mahaanparaH .. 10..
mahataH paramavyaktamavyaktaatpurushhaH paraH .
purushhaanna paraM ki.nchitsaa kaashhThaa saa paraa gatiH .. 11..
eshha sarveshhu bhuuteshhu guuDho.a.atmaa na prakaashate .
dR^ishyate tvagryayaa buddhyaa suukshmayaa suukshmadarshibhiH .. 12..
yachchhedvaaN^manasii praaGYastadyachchhejGYaana aatmani .
GYaanamaatmani mahati niyachchhettadyachchhechchhaanta aatmani .. 13..
uttishhThata jaagrata
praapya varaannibodhata .
kshurasya dhaaraa nishitaa duratyayaa
durgaM pathastatkavayo vadanti .. 14..
ashabdamasparshamaruupamavyayaM
tathaa.arasaM nityamagandhavachcha yat.h .
anaadyanantaM mahataH paraM dhruvaM
nichaayya tanmR^ityumukhaat.h pramuchyate .. 15..
naachiketamupaakhyaanaM mR^ityuprokta.N sanaatanam.h .
uktvaa shrutvaa cha medhaavii brahmaloke mahiiyate .. 16..
ya imaM paramaM guhyaM shraavayed.h brahmasa.nsadi .
prayataH shraaddhakaale vaa tadaanantyaaya kalpate .
tadaanantyaaya kalpata iti .. 17..
iti kaaThakopanishhadi prathamaadhyaaye tR^itiiyaa vallii ..
\medskip\hrule\medskip

    1. {Part II}##
    2. {Canto I}##

paraaJNchi khaani vyatR^iNat.h svayambhuu\-
stasmaatparaaN^pashyati naantaraatman.h .
kashchiddhiiraH pratyagaatmaanamaiksha\-
daavR^ittachakshuramR^itatvamichchhan.h .. 1..
paraachaH kaamaananuyanti baalaa\-
ste mR^ityoryanti vitatasya paasham.h .
atha dhiiraa amR^itatvaM viditvaa
dhruvamadhruveshhviha na praarthayante .. 2..
yena ruupaM rasaM gandhaM shabdaan.h sparshaa{\m+}shcha maithunaan.h .
etenaiva vijaanaati kimatra parishishhyate . etadvai tat.h .. 3..
svapnaantaM jaagaritaantaM chobhau yenaanupashyati .
mahaantaM vibhumaatmaanaM matvaa dhiiro na shochati .. 4..
ya imaM madhvadaM veda aatmaanaM jiivamantikaat.h .
iishaanaM bhuutabhavyasya na tato vijugupsate . etadvai tat.h .. 5..
yaH puurvaM tapaso jaatamad.hbhyaH puurvamajaayata .
guhaaM pravishya tishhThantaM yo bhuutebhirvyapashyata . etadvai tat.h .. 6..
yaa praaNena saMbhavatyaditirdevataamayii .
guhaaM pravishya tishhThantiiM yaa bhuutebhirvyajaayata . etadvai tat.h .. 7..
araNyornihito jaatavedaa garbha iva subhR^ito garbhiNiibhiH .
dive dive iiDyo jaagR^ivadbhirhavishhmadbhirmanushhyebhiragniH . etadvai tat.h .. 8..
yatashchodeti suuryo.astaM yatra cha gachchhati .
taM devaaH sarve.arpitaastadu naatyeti kashchana . etadvai tat.h .. 9..
yadeveha tadamutra yadamutra tadanviha .
mR^ityoH sa mR^ityumaapnoti ya iha naaneva pashyati .. 10..
manasaivedamaaptavyaM neha naanaa.asti ki.nchana .
mR^ityoH sa mR^ityuM gachchhati ya iha naaneva pashyati .. 11..
aN^gushhThamaatraH purushho madhya aatmani tishhThati .
iishaanaM bhuutabhavyasya na tato vijugupsate . etadvai tat.h .. 12..
aN^gushhThamaatraH purushho jyotirivaadhuumakaH .
iishaano bhuutabhavyasya sa evaadya sa u shvaH . etadvai tat.h .. 13..
yathodakaM durge vR^ishhTaM parvateshhu vidhaavati .
evaM dharmaan.h pR^ithak.h pashya.nstaanevaanuvidhaavati .. 14..
yathodakaM shuddhe shuddhamaasiktaM taadR^igeva bhavati .
evaM munervijaanata aatmaa bhavati gautama .. 15..
iti kaaThakopanishhadi dvitiiyaadhyaaye prathamaa vallii ..
\medskip\hrule\medskip

    1. {Part II}##
    2. {Canto II}##

puramekaadashadvaaramajasyaavakrachetasaH .
anushhThaaya na shochati vimuktashcha vimuchyate . etadvai tat.h .. 1..
ha.NsaH shuchishhadvasuraantarikshasad\-
hotaa vedishhadatithirduroNasat.h .
nR^ishhadvarasadR^itasadvyomasad.h
abjaa gojaa R^itajaa adrijaa R^itaM bR^ihat.h .. 2..
uurdhvaM praaNamunnayatyapaanaM pratyagasyati .
madhye vaamanamaasiinaM vishve devaa upaasate .. 3..
asya visra.nsamaanasya shariirasthasya dehinaH .
dehaadvimuchyamaanasya kimatra parishishhyate . etadvai tat.h .. 4..
na praaNena naapaanena martyo jiivati kashchana .
itareNa tu jiivanti yasminnetaavupaashritau .. 5..
hanta ta idaM pravakshyaami guhyaM brahma sanaatanam.h .
yathaa cha maraNaM praapya aatmaa bhavati gautama .. 6..
yonimanye prapadyante shariiratvaaya dehinaH .
sthaaNumanye.anusa.nyanti yathaakarma yathaashrutam.h .. 7..
ya eshha supteshhu jaagarti kaamaM kaamaM purushho nirmimaaNaH .
tadeva shukraM tad.hbrahma tadevaamR^itamuchyate .
tasmi.NllokaaH shritaaH sarve tadu naatyeti kashchana . etadvai tat.h .. 8..
agniryathaiko bhuvanaM pravishhTo
ruupaM ruupaM pratiruupo babhuuva .
ekastathaa sarvabhuutaantaraatmaa
ruupaM ruupaM pratiruupo bahishcha .. 9..
vaayuryathaiko bhuvanaM pravishhTo
ruupaM ruupaM pratiruupo babhuuva .
ekastathaa sarvabhuutaantaraatmaa
ruupaM ruupaM pratiruupo bahishcha .. 10..
suuryo yathaa sarvalokasya chakshuH
na lipyate chaakshushhairbaahyadoshhaiH .
ekastathaa sarvabhuutaantaraatmaa
na lipyate lokaduHkhena baahyaH .. 11..
eko vashii sarvabhuutaantaraatmaa
ekaM ruupaM bahudhaa yaH karoti .
tamaatmasthaM ye.anupashyanti dhiiraaH
teshhaaM sukhaM shaashvataM netareshhaam.h .. 12..
nityo.anityaanaaM chetanashchetanaanaam
eko bahuunaaM yo vidadhaati kaamaan.h .
tamaatmasthaM ye.anupashyanti dhiiraaH
teshhaaM shaantiH shaashvatii netareshhaam.h .. 13..
tadetaditi manyante.anirdeshyaM paramaM sukham.h .
kathaM nu tadvijaaniiyaaM kimu bhaati vibhaati vaa .. 14..
na tatra suuryo bhaati na chandrataarakaM
nemaa vidyuto bhaanti kuto.ayamagniH .
tameva bhaantamanubhaati sarvaM
tasya bhaasaa sarvamidaM vibhaati .. 15..
iti kaaThakopanishhadi dvitiiyaadhyaaye dvitiiyaa vallii ..
\medskip\hrule\medskip

    1. {Part II}##
    2. {Canto III}##

uurdhvamuulo.avaak{}shaakha eshho.ashvatthaH sanaatanaH .
tadeva shukraM tadbrahma tadevaamR^itamuchyate .
tasmi.NllokaaH shritaaH sarve tadu naatyeti kashchana . etadvai tat.h .. 1..
yadida.n ki.n cha jagat.h sarvaM praaNa ejati niHsR^itam.h .
mahad.hbhayaM vajramudyataM ya etadviduramR^itaaste bhavanti .. 2..
bhayaadasyaagnistapati bhayaattapati suuryaH .
bhayaadindrashcha vaayushcha mR^ityurdhaavati paJNchamaH .. 3..
iha chedashakad.hboddhuM praakshariirasya visrasaH .
tataH sargeshhu lokeshhu shariiratvaaya kalpate .. 4..
yathaa.a.adarshe tathaa.a.atmani yathaa svapne tathaa pitR^iloke .
yathaa.apsu pariiva dadR^ishe tathaa gandharvaloke
chhaayaatapayoriva brahmaloke .. 5..
indriyaaNaaM pR^ithagbhaavamudayaastamayau cha yat.h .
pR^ithagutpadyamaanaanaaM matvaa dhiiro na shochati .. 6..
indriyebhyaH paraM mano manasaH sattvamuttamam.h .
sattvaadadhi mahaanaatmaa mahato.avyaktamuttamam.h .. 7..
avyaktaattu paraH purushho vyaapako.aliN^ga eva cha .
yaM GYaatvaa muchyate janturamR^itatvaM cha gachchhati .. 8..
na sa.ndR^ishe tishhThati ruupamasya
na chakshushhaa pashyati kashchanainam.h .
hR^idaa maniishhaa manasaa.abhiklR^ipto
ya etadviduramR^itaaste bhavanti .. 9..
yadaa paJNchaavatishhThante GYaanaani manasaa saha .
buddhishcha na vicheshhTate taamaahuH paramaaM gatim.h .. 10..
taaM yogamiti manyante sthiraamindriyadhaaraNaam.h .
apramattastadaa bhavati yogo hi prabhavaapyayau .. 11..
naiva vaachaa na manasaa praaptuM shakyo na chakshushhaa .
astiiti bruvato.anyatra kathaM tadupalabhyate .. 12..
astiityevopalabdhavyastattvabhaavena chobhayoH .
astiityevopalabdhasya tattvabhaavaH prasiidati .. 13..
yadaa sarve pramuchyante kaamaa ye.asya hR^idi shritaaH .
atha martyo.amR^ito bhavatyatra brahma samashnute .. 14..
yathaa sarve prabhidyante hR^idayasyeha granthayaH .
atha martyo.amR^ito bhavatyetaavaddhyanushaasanam.h .. 15..
shataM chaikaa cha hR^idayasya naaDya\-
staasaaM muurdhaanamabhiniHsR^itaikaa .
tayordhvamaayannamR^itatvameti
vishhvaN^N^anyaa utkramaNe bhavanti .. 16..
aN^gushhThamaatraH purushho.antaraatmaa
sadaa janaanaaM hR^idaye sa.nnivishhTaH .
taM svaachchhariiraatpravR^ihenmuJNjaadiveshhiikaaM dhairyeNa .
taM vidyaachchhukramamR^itaM taM vidyaachchhukramamR^itamiti .. 17..
mR^ityuproktaaM nachiketo.atha labdhvaa
vidyaametaaM yogavidhiM cha kR^itsnam.h .
brahmapraapto virajo.abhuudvimR^ityu\-
ranyo.apyevaM yo vidadhyaatmameva .. 18..
saha naavavatu . saha nau bhunaktu . saha viiryaM karavaavahai .
tejasvinaavadhiitamastu maa vidvishhaavahai .. 19..
AUM shaantiH shaantiH shaantiH ..
iti kaaThakopanishhadi dvitiiyaadhyaaye tR^itiiyaa vallii ..
AUM saha naavavatu . saha nau bhunaktu . sahaviiryaM karavaavahai .
tejasvi naavadhiitamastu . maa vidvishhaavahai ..
AUM shaantiH shaantiH shaantiH ..
AUM tat.h sat.h


Siehe auch