Kanthadi: Unterschied zwischen den Versionen

Aus Yogawiki
K (Textersetzung - „==Siehe auch==“ durch „link=https://www.yoga-vidya.de/service/spenden/ ==Siehe auch==“)
Keine Bearbeitungszusammenfassung
 
Zeile 7: Zeile 7:


[[Datei:Spenden-Logo_Yoga-Wiki.jpg|link=https://www.yoga-vidya.de/service/spenden/]]
[[Datei:Spenden-Logo_Yoga-Wiki.jpg|link=https://www.yoga-vidya.de/service/spenden/]]
==Meister der Hatha Yoga Pradipika Sampradaya==
Hier findest du einiges zu den Meistern der Hatha Yoga Pradipika:
* [[Adinatha]]
* [[Parvati]]
* [[Matsyendra]]
* [[Shabara]]
* [[Anandabhairava]]
* [[Chaurangi]]
* [[Mina]]
* [[Goraksha]]
* [[Virupaksha]]
* [[Bileshaya]]
* [[Manthana]]
* [[Siddhi]]
* [[Buddha]]
* [[Kanthadi]]
* [[Korantaka]]
* [[Surananda]]
* [[Siddhapada]]
* [[Charpati]]
* [[Kaneri]]
* [[Pujyapada]]
* [[Nityanatha]]
* [[Niranjana]]
* [[Kapali]]
* [[Bindunatha]]
* [[Kaka Chandishvara]]
* [[Allama]]
* [[Prabhudeva]]
* [[Ghodacholi]]
* [[Tintini]]
* [[Bhanuki]]
* [[Naradeva]]
* [[Khanda]]
* [[Kapalika]]
'''[[Hatha Yoga Pradipika Guru Parampara Stotra]]''':
:śrī-ādi-nāthāya namo’stu tasmai
:yenopadiṣṭā haṭha-yoga-vidyā |
:vibhrājate pronnata-rāja-yogam
:āroḍhum icchor adhirohiṇīva ॥1॥
:haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
:svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
:śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
:cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
:manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
:koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
:kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
:kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
:allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
:bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
:ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
:khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||


==Siehe auch==   
==Siehe auch==   

Aktuelle Version vom 19. Dezember 2020, 08:14 Uhr

Kanthadi (Sanskrit: कन्थडि kanthaḍi m.) Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 6).


Weblinks


Spenden-Logo Yoga-Wiki.jpg

Meister der Hatha Yoga Pradipika Sampradaya

Hier findest du einiges zu den Meistern der Hatha Yoga Pradipika:

Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||


Siehe auch