Ghodacholin

Aus Yogawiki
Version vom 19. Dezember 2020, 08:19 Uhr von Yoga Vidya (Diskussion | Beiträge)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Ghodacholin (Sanskrit: घोडाचोलिन् ghoḍācolin m., Nom. Sg. घोडाचोली ghoḍācolī) Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 8).


Weblinks

Die Siddhas gemäß Hatha Yoga Pradipika

Hier findest du einiges zu den Siddhas, den Meistern, die zu Anfang des 1. Kapitels der Hatha Yoga Pradipika erwähnt werden:

Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||