Gananam Tva Ganapatim

Aus Yogawiki

Gananam Tva Ganapatim sind die ersten drei Verse einer Ganesha Shloka, die gerne während einer Puja, z.B. vor dem Abhishekam, rezitiert wird. Hier der Text auf Devanagari, in IAST und vereinfachter Transkription:

Gananam Tva Ganapatim IAST Text

oṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe
kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇām brahmaṇaspata
ā naḥ śṛṇvannūtibhiḥsīdasādanam ॥
oṃ śrī mahā gaṇapataye namaḥ ॥

Gananam Tva Ganapatim Devanagari Text

ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिःसीदसादनम् ॥
ओं श्री महागणपतये नमः ॥

Gananam Tva Ganapatim Text Vereinfachte Transkription

om gananam tva ganapatim havamahe
kavim kavinamupamashravastamam |
jyeshtharajam brahmanam brahmanaspata
a nah shrinvannutibhihsidasadanam ||
om shri maha ganpataye namah ||