Durga Saptashloki

Aus Yogawiki

Durga Saptashloki Sanskrit Text mit Devanagari, IAST Transliteration, Rezitations-Video und Erläuterungen. Durga Saptashloki, auch genannt Saptashloki Durga ist eine Hymne bestehend aus sieben (Sapta) Versen (Shloki) bzw. Stanzas. Durga Saptashloki wird gerne rezitiert zu Beginn von Navaratri bzw. zu Beginn von Durga Saptashati, also Devi Mahatmyam.

Video Durga Saptashloki Rezitation

Hier ein Video mit der Rezitation von Durga Saptashloki:

Durga Saptashloki Sanskrit Text IAST Wissenschaftliche Transkription

Hier der Sanskrit Text von Saptashloki Durga in der wissenschaftlichen Transliteration IAST:

॥atha saptaś‍lokī durgā॥

॥śiva uvāca॥
devi tvaṃ bhaktasulabhe sarvakāryavidhāyinī।
kalau hi kāryasiddhyarthamupāyaṃ brūhi yatnataḥ॥
॥devyuvāca॥
śrṛṇu deva pravakṣyāmi kalau sarveṣṭasādhanam‌।
mayā tavaiva snehenāpyambāstutiḥ prakāśyate॥
॥viniyogaḥ॥
oṃ asya śrīdurgāsaptaś‍lokīstotramantrasya nārāyaṇa ṛṣiḥ,
anuṣṭup‌ chandaḥ, śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ,
śrīdurgāprītyarthaṃ saptaś‍lokīdurgāpāṭhe viniyogaḥ।
oṃ jñānināmapi cetāṃsi devī bhagavatī hi sā।
balādākṛṣya mohāya mahāmāyā prayacchati॥1॥
durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
dāridr‌yaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā॥2॥
sarvamaṅgalamaṅgalye śive sarvārthasādhike।
śaraṇye tryambake gauri nārāyaṇi namo'stu te॥3॥
śaraṇāgatadīnārtaparitrāṇaparāyaṇe।
sarvasyārtihare devi nārāyaṇi namo'stu te॥4॥
sarvasvarūpe sarveśe sarvaśaktisamanvite।
bhayebhyastrāhi no devi durge devi namo'stu te॥5॥
rogānaśeṣānapahaṃsi tuṣṭā rūṣṭā tu kāmān‌ sakalānabhīṣṭān‌।
tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā hyāśrayatāṃ prayānti॥6॥
sarvābādhāpraśamanaṃ trailokyasyākhileś‍vari।
evameva tvayā kāryamasmadvairivināśanam‌॥7॥
iti śrīsaptaś‍lokī durgā sampūrṇā।

Durga Saptashloki Devanagari Text

Hier der Text der Durga Saptashloki in der Devanagari Schrift:

॥अथ सप्तश्‍लोकी दुर्गा॥

॥शिव उवाच॥
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः॥
॥देव्युवाच॥
श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्‌।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥
॥विनियोगः॥
ओं अस्य श्रीदुर्गासप्तश्‍लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः,
अनुष्टुप्‌ छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,
श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः।
ओं ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्‌यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता॥२॥
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥३॥
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥४॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥५॥
रोगानशेषानपहंसि तुष्टा रूष्टा तु कामान्‌ सकलानभीष्टान्‌।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥६॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्‍वरि।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्‌॥७॥
इति श्रीसप्तश्‍लोकी दुर्गा सम्पूर्णा।

Durga Saptashloki in vereinfachter Transliteration

Hier die Durga Saptashloki in vereinfachter Umschrift, in der Hunter Transliteration:

||atha saptash‍loki durga||

||shiva uvacha||
devi tvam bhaktasulabhe sarvakaryavidhayini|
kalau hi karyasiddhyarthamupayam bruhi yatnatah||
||devyuvacha||
shrrinu deva pravaksyami kalau sarveshtasadhanam‌|
maya tavaiva snehenapyambastutih prakashyate||
||viniyogah||
om asya shridurgasaptash‍lokistotramantrasya narayana rishih,
anushtup‌ chhandah, shrimahakalimahalaksmimahasarasvatyo devatah,
shridurgaprityartham saptash‍lokidurgapathe viniyogah|
om jnaninamapi chetansi devi bhagavati hi sa|
baladakrishya mohaya mahamaya prayachchhati||1||
durge snrita harasi bhitimasheshajantoh
svasthaih snrita matimativa shubham dadasi|
daridr‌yaduhkhabhayaharini ka tvadanya
sarvopakarakaranaya sadardrachitta||2||
sarvamangalamangalye shive sarvarthasadhike|
sharanye tryambake gauri narayani namo'stu te||3||
sharanagatadinartaparitranaparayane|
sarvasyartihare devi narayani namo'stu te||4||
sarvasvarupe sarveshe sarvashaktisamanvite|
bhayebhyastrahi no devi durge devi namo'stu te||5||
roganasheshanapahansi tushta rushta tu kaman‌ sakalanabhishtan‌|
tvamashritanam na vipannaranam tvamashrita hyashrayatam prayanti||6||
sarvabadhaprashamanam trailokyasyakhilesh‍vari|
evameva tvaya karyamasmadvairivinashanam‌||7||
iti shrisaptash‍loki durga sampurna|

Siehe auch