Devi Suktam

Aus Yogawiki
Die druckbare Version wird nicht mehr unterstützt und kann Darstellungsfehler aufweisen. Bitte aktualisiere deine Browser-Lesezeichen und verwende stattdessen die Standard-Druckfunktion des Browsers.

Devi Suktam, Sanskrit Text, Devanagari, Video Rezitation und Erläuterungen. Rig Vedoktam Devi Suktam ist eine Hymne aus dem Rig Veda zur Verehrung der Göttlichen Mutter. Devi Suktam, Sanskrit देवीसुक्त devīsukta, besteht aus 8 Strophen komponiert von Vak, Tochter von Maharishi Ambharin. Es steht im 10. Mandala, 10. Anuvaka, 125. Sukta. Vak drückt die von ihr verwirklichte Wahrheit aus, dass sie eins ist mit Brahma Shakti, die sich manifestiert und ausdrückt als alle Kräfte in dieser Welt.

Es gibt zwei Formen von Devi Sukta, mämlich Rig Vedoktam Devi Suktam und Tantroktam Devi Suktam. Hier in diesem Artikel geht es um das ältere Rig Vedoktam Devi Suktam. Um das tantrische Devi Suktam zu lernen, gehe auf Tantroktam Devi Suktam.

Rig Vedoktam Devi Suktam Video Rezitation

Rig Vedoktam Devi Suktam wird gerne rezitiert als Verehrung von Devi, Durga, Shakti. Devi Suktam, auch genannt Devi Sukta, Devisukta, Devisuktam, wird insbesondere rezitiert an Navaratri, z.T. als Höhepunkt der Rezitationen nach Devi Mahatmyam. Die Reihenfolge der rezitierten Texte kann z.B. sein:

Eine vereinfachte Reihenfolge wäre Devi Kavacham, Argala Stotra, Kilaka Stotra, Devi Mahatmyam, Devi Sukta.

Im Devi Mahatmyam heißt es, dass der Kaufmann Samadhi und der Raja (König) Savarni die Vision der Göttlichen Mutter erhielten durch konzentrierte Rezitation von Devi Sukta in Verbindung mit einer Puja voller Hingabe.

Hier ein Video mit Rezitation von Devi Sukta:

Rigvedoktam Devi Sukta Sanskrit Text

Hier Rigvedoktam Devi Suktam Sanskrit Text in der IAST Transliteration:

॥ṛgvedoktaṃ devīsūktam॥

॥viniyogaḥ॥
oṃ ahamityaṣṭarcasya sūktasya vāgāmbhṛṇī ṛṣiḥ,
saccitsukhātmakaḥ sarvagataḥ paramātmā devatā, dvitīyāyā ṝco
jagatī, śiṣṭānāṃ triṣṭup chandaḥ, devīmāhātmyapāṭhe viniyogaḥ।
॥dhyānam॥
oṃ siṃhasthā śaśiśekharā marakataprakhyaiś‍caturbhirbhujaiḥ
śaṅkhaṃ cakradhanuḥśarāṃś‍ca dadhatī netraistribhiḥ śobhitā।
āmuktāṅgadahārakaṅkaṇaraṇatkāñcīraṇannūpurā
durgā durgatihāriṇī bhavatu no rat‍‌nollasatkuṇḍalā॥
॥devīsūktam॥
oṃ ahaṃ rudrebhirvasubhiś‍carāmyahamādityairuta viś‍vadevaiḥ।
ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnī ahamaś‍vinobhā॥1॥
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam।
ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate॥2॥
ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām।
tāṃ bhā devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryyāveśayantīm॥3॥
mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇotyuktam।
amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi॥4॥
ahameva svayamidaṃ vadāmi juṣṭaṃ devebhiruta mānuṣebhiḥ।
yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām॥5॥
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u।
ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī ā viveśa॥6॥
ahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre।
tato vi tiṣṭhe bhuvanānu viś‍vo-tāmūṃ dyāṃ varṣmaṇopa spṛśāmi॥7॥
ahameva vāta iva pravāmyārabhamāṇā bhuvanāni viś‍vā।
paro divā para enā pṛthivyaitāvatī mahinā saṃbabhūva॥8॥
iti ṛgvedoktaṃ devīsūktam samāptaṃ।

Rigvedoktam Devi Suktam Devanagari Sanskrit Text

Hier Devi Suktam in der Devanagari Schrift:

॥ऋग्वेदोक्तं देवीसूक्तम्॥

॥विनियोगः॥
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो
जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनियोगः।
॥ध्यानम्॥
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्‍चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्‍च दधती नेत्रैस्त्रिभिः शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥
॥देवीसूक्तम्॥
ॐ अहं रुद्रेभिर्वसुभिश्‍चराम्यहमादित्यैरुत विश्‍वदेवैः।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्‍विनोभा॥१॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम्॥३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥६॥
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे।
ततो वि तिष्ठे भुवनानु विश्‍वो-तामूं द्यां वर्ष्मणोप स्पृशामि॥७॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्‍वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥८॥
इति ऋग्वेदोक्तं देवीसूक्तम् समाप्तं।

Devisuktam Rigvedoktam vereinfachte Umschrift

Hier Devisuktam Rigvedoktam in vereinfachter Umschrift, in der Hunter Transliteration:

||rigvedoktam devisuktam||

||viniyogah||
om ahamityashtarchasya suktasya vagambhrini rishih,
sachchitsukhatmakah sarvagatah paramatma devata, dvitiyaya richo
jagati, shishtanam trishtup chhandah, devimahatmyapathe viniyogah|
||dhyanam||
om simhastha shashishekhara marakataprakhyaish‍chaturbhirbhujaih
shankham chakradhanuhsharansh‍cha dadhati netraistribhih shobhita|
amuktangadaharakankanaranatkanchiranannupura
durga durgati-harini bhavatu no rat‍‌nollasatkundala||
||devisuktam||
om aham rudrebhirvasubhish‍charanyahamadityairuta vish‍vadevaih|
aham mitravarunobha bibharnyahamindragni ahamash‍vinobha||1||
aham somamahanasam bibharnyaham tvashtaramuta pushanam bhagam|
aham dadhami dravinam havishmate supravye yajamanaya sunvate||2||
aham rashtri sangamani vasunam chikitushi prathama yajniyanam|
tam bha deva vyadadhuh purutra bhuristhatram bhuryyaveshayantim||3||
maya so annamatti yo vipashyati yah praniti ya im shrinotyuktam|
amantavo mam ta upa kshiyanti shrudhi shruta shraddhivam te vadami||4||
ahameva svayamidam vadami jushtam devebhiruta manushebhih|
yam kamaye tam tamugram krinomi tam brahmanam tanrishim tam sumedham||5||
aham rudraya dhanura tanomi brahmadvishe sharave hantava u|
aham janaya samadam krinonyaham dyavaprithivi a vivesha||6||
aham suve pitaramasya murdhanmama yonirapsvantah samudre|
tato vi tishthe bhuvananu vish‍vo-tamum dyam varshmanopa sprishami||7||
ahameva vata iva pravanyarabhamana bhuvanani vish‍va|
paro diva para ena prithivyaitavati mahina sambabhuva||8||
iti rigvedoktam devisuktam samaptam|


Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: