Devi Mahatmyam Sanskrit Text Durga Saptashati

Aus Yogawiki

Devi Mahatmyam Devanagari Text Durga Saptashati mit Video Rezitationen: Hier der volle Text vom Devi Mahatmyam, auch genannt Durga Saptashati in römischer Schrift in der IAST Transliteration mit Längen und Kürzen. Und du findest hier auch Videos mit den Rezitationen aller 13 Kapitel. So kannst du diese 700 Verse für Durga (Durga Spaptashati), die Hymne zur Verehrung der Göttlichen Mutter (Devi Mahatmyam) anhören, mitlesen, selbst rezitieren. Devi Mahatmyam wird besonders an Navaratri rezitiert - oder zu jedem anderen Fest für die Göttliche Mutter.

Du findest Devi Mahatmyam auch in der Devanagari Schrift unter dem Stichwort Devi Mahatmyam Devanagari Text Durga Saptashati.

Erstes Kapitel Devi Mahatmyam Devanagari - prathamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - prathamo'dhyāyaḥ॥
medhā ṛṣi kā rājā suratha aura samādhi ko bhagavatī kī mahimā batāte hue madhu-kaiṭabha-vadha kā prasaṃga sunānā
॥viniyogaḥ॥
oṃ prathamacaritrasya brahmā ṛṣiḥ, mahākālī devatā, gāyatrī chandaḥ,
nandā śaktiḥ, raktadantikā bījam, agnistattvam,
ṛgvedaḥ svarūpam, śrīmahākālīprītyarthe prathamacaritrajape viniyogaḥ।
॥dhyānam॥
oṃ khaḍ‌gaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ saṃdadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām।
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo han‍tuṃ madhuṃ kaiṭabham॥1॥
oṃ namaścaṇḍikāyai*
"oṃ aiṃ" mārkaṇḍeya uvāca॥1॥
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ।
niśāmaya tadutpattiṃ vistarād gadato mama॥2॥
mahāmāyānubhāvena yathā manvan‍tarādhipaḥ।
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ॥3॥
svārociṣe'n‍tare pūrvaṃ caitravaṃśasamudbhavaḥ।
suratho nāma rājābhūtsamaste kṣitimaṇḍale॥4॥
tasya pālayataḥ samyak prajāḥ putrānivaurasān।
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā॥5॥
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ।
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ॥6॥
tataḥ svapuramāyāto nijadeśādhipo'bhavat।
ākrān‍taḥ sa mahābhāgastaistadā prabalāribhiḥ॥7॥
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ।
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ॥8॥
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ।
ekākī hayamāruhya jagāma gahanaṃ vanam॥9॥
sa tatrāśramamadrākṣīd dvijavaryasya medhasaḥ।
praśān‍taś‍vāpadākīrṇaṃ muniśiṣyopaśobhitam॥10॥
tasthau kaṃcitsa kālaṃ ca muninā tena satkṛtaḥ।
itaś‍cetaś‍ca vicaraṃstasminmunivarāśrame॥11॥
so'cin‍tayattadā tatra mamatvākṛṣṭacetanaḥ*।
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat॥12॥
mad‌bhṛtyaistairasad‌vṛttairdharmataḥ pālyate na vā।
na jāne sa pradhāno me śūrahastī sadāmadaḥ॥13॥
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate।
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ॥14॥
anuvṛttiṃ dhruvaṃ te'dya kurvantyanyamahībhṛtām।
asamyagvyaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam॥15॥
saṃcitaḥ so'tiduḥkhena kṣayaṃ kośo gamiṣyati।
etaccānyacca satataṃ cintayāmāsa pārthivaḥ॥16॥
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ।
sa pṛṣṭastena kastvaṃ bho hetuś‍cāgamane'tra kaḥ॥17॥
saśoka iva kasmāttvaṃ durmanā iva lakṣyase।
ityākarṇya vacastasya bhūpateḥ praṇayoditam॥18॥
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam॥19॥
vaiś‍ya uvāca॥20॥
samādhirnāma vaiś‍yo'hamutpanno dhanināṃ kule॥21॥
putradārairnirastaś‍ca dhanalobhādasādhubhiḥ।
vihīnaś‍ca dhanairdāraiḥ putrairādāya me dhanam॥22॥
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ।
so'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām॥23॥
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ।
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam॥24॥
kathaṃ te kiṃ nu sad‌vṛttā durvṛttāḥ kiṃ nu me sutāḥ॥25॥
rājovāca॥26॥
yairnirasto bhavām̐llubdhaiḥ putradārādibhirdhanaiḥ॥27॥
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam॥28॥
vaiśya uvāca॥29॥
evametadyathā prāha bhavānasmad‌gataṃ vacaḥ॥30॥
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ।
yaiḥ saṃtyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ॥31॥
patisvajanahārdaṃ ca hārdi teṣveva me manaḥ।
kimetannābhijānāmi jānannapi mahāmate॥32॥
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu।
teṣāṃ kṛte me niḥś‍vāso daurmanasyaṃ ca jāyate॥33॥
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram॥34॥
mārkaṇḍeya uvāca॥35॥
tatastau sahitau vipra taṃ muniṃ samupasthitau॥36॥
samādhirnāma vaiśyo'sau sa ca pārthivasattamaḥ।
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam॥37॥
upaviṣṭau kathāḥ kāściccakraturvaiś‍yapārthivau॥38॥
rājovāca॥39॥
bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat॥40॥
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā।
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi॥41॥
jānato'pi yathājñasya kimetanmunisattama।
ayaṃ ca nikṛtaḥ* putrairdārairbhṛtyaistathojjhitaḥ॥42॥
svajanena ca saṃtyaktasteṣu hārdī tathāpyati।
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau॥43॥
dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭamānasau।
tatkimetanmahābhāga* yanmoho jñāninorapi॥44॥
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā॥45॥
ṛṣiruvāca॥46॥
jñānamasti samastasya jantorviṣayagocare॥47॥
viṣayaśca* mahābhāgayāti* caivaṃ pṛthak pṛthak।
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare॥48॥
keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ।
jñānino manujāḥ satyaṃ kiṃ* tu te na hi kevalam॥49॥
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ।
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām॥50॥
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ।
jñāne'pi sati paśyaitān pataṅgāñchāvacañcuṣu॥51॥
kaṇamokṣādṛtānmohātpīḍyamānānapi kṣudhā।
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati॥52॥
lobhātpratyupakārāya nanvetā*n kiṃ na paś‍yasi।
tathāpi mamatāvartte mohagarte nipātitāḥ॥53॥
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā*।
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ॥54॥
mahāmāyā hareś‍caiṣā* tayā sammohyate jagat।
jñānināmapi cetāṃsi devī bhagavatī hi sā॥55॥
balādākṛṣya mohāya mahāmāyā prayacchati।
tayā visṛjyate viś‍vaṃ jagadetaccarācaram॥56॥
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye।
sā vidyā paramā mukterhetubhūtā sanātanī॥57॥
saṃsārabandhahetuś‍ca saiva sarveś‍vareś‍varī॥58॥
rājovāca॥59॥
bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān॥60॥
bravīti kathamutpannā sā karmāsyāśca* kiṃ dvija।
yatprabhāvā* ca sā devī yatsvarūpā yadudbhavā॥61॥
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara॥62॥
ṛṣiruvāca॥63॥
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam॥64॥
tathāpi tatsamutpattirbahudhā śrūyatāṃ mama।
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā॥65॥
utpanneti tadā loke sā nityāpyabhidhīyate।
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte॥66॥
āstīrya śeṣamabhajatkalpān‍te bhagavān prabhuḥ।
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau॥67॥
viṣṇukarṇamalodbhūto han‍tuṃ brahmāṇamudyatau।
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ॥68॥
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam।
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayasthitaḥ॥69॥
vibodhanārthāya harerharinetrakṛtālayām*।
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm॥70॥
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ॥71॥
brahmovāca॥72॥
tvaṃ svāhā tvaṃ svadhāṃ tvaṃ hi vaṣaṭkāraḥsvarātmikā॥73॥
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā।
ardhamātrāsthitā nityā yānuccāryā viśeṣataḥ॥74॥
tvameva saṃdhyā* sāvitrī tvaṃ devi jananī parā।
tvayaitaddhāryate viśvaṃ tvayaitatsṛjyate jagat॥75॥
tvayaitatpālyate devi tvamatsyan‍te ca sarvadā।
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane॥76॥
tathā saṃhṛtirūpān‍te jagato'sya jaganmaye।
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ॥77॥
mahāmohā ca bhavatī mahādevī mahāsurī*।
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī॥78॥
kālarātrirmahārātrirmoharātriś‍ca dāruṇā।
tvaṃ śrīstvamīś‍varī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā॥79॥
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca।
khaḍginī śūlinī ghorā gadinī cakriṇī tathā॥80॥
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā।
saumyā saumyatarāśeṣasaumyebhyastvatisundarī॥81॥
parāparāṇāṃ paramā tvameva parameś‍varī।
yacca kiṃcitkvacidvastu sadasadvākhilātmike॥82॥
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā*।
yayā tvayā jagatsraṣṭā jagatpātyatti* yo jagat॥83॥
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheś‍varaḥ।
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca॥84॥
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet।
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā॥85॥
mohayaitau durādharṣāvasurau madhukaiṭabhau।
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu॥86॥
bodhaś‍ca kriyatāmasya han‍tumetau mahāsurau॥87॥
ṛṣiruvāca॥88॥
evaṃ stutā tadā devī tāmasī tatra vedhasā॥89॥
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau।
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ॥90॥
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ।
uttasthau ca jagannāthastayā mukto janārdanaḥ॥91॥
ekārṇave'hiśayanāttataḥ sa dadṛśe ca tau।
madhukaiṭabho durātmānāvativīryaparākramau॥92॥
krodharak‍tekṣaṇāvattuṃ* brahmāṇaṃ janitodyamau।
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ॥93॥
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ।
tāvapyatibalonmattau mahāmāyāvimohitau॥94॥
uktavantau varo'smatto vriyatāmiti keśavam॥95॥
śrībhagavānuvāca॥96॥
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi॥97॥
kimanyena vareṇātra etāvaddhi vṛtaṃ mama*॥98॥
ṛṣiruvāca॥99॥
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat॥100॥
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ*।
āvāṃ jahi na yatrorvī salilena pariplutā॥101॥
ṛṣiruvāca॥102॥
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā।
kṛtvā cakreṇa vai cchinne jaghane śirasī tayoḥ॥103॥
evameṣā samutpannā brahmaṇā saṃstutā svayam।
prabhāvamasyā devyāstu bhūyaḥ śrṛṇu vadāmi te॥ aiṃ oṃ॥104॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
madhukaiṭabhavadho nāma prathamo'dhyāyaḥ॥1॥
uvāca 14, ardhaślokāḥ 24, ślokāḥ 66,
evamāditaḥ॥104॥

Zweites Kapitel Devi Mahatmyam Devanagari - dvitīyo'dhyāyaḥ

॥śrīdurgāsaptaśatī - dvitīyo'dhyāyaḥ॥
devatāoṃ ke teja se devī kā prādurbhāva aura mahiṣāsura kī senā kā vadha
॥viniyogaḥ॥
oṃ madhyamacaritrasya viṣṇurṛṣiḥ, mahālakṣmīrdevatā, uṣṇik chandaḥ,
śākambharī śaktiḥ, durgā bījam, vāyustattvam, yajurvedaḥ svarūpam,
śrīmahālakṣmīprītyarthaṃ madhyamacaritrajape viniyogaḥ।
॥dhyānam॥
oṃ akṣasrak‌paraśuṃ gadeṣukuliśaṃ padmaṃ dhanuṣkuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam।
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ prasannānanāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām॥
"oṃ hrīṃ" ṛṣiruvāca॥1॥
devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā।
mahiṣe'surāṇāmadhipe devānāṃ ca purandare॥2॥
tatrāsurairmahāvīryairdevasainyaṃ parājitam।
jitvā ca sakalān devānindro'bhūnmahiṣāsuraḥ॥3॥
tataḥ parājitā devāḥ padmayoniṃ prajāpatim।
puraskṛtya gatāstatra yatreśagaruḍadhvajau॥4॥
yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam।
tridaśāḥ kathayāmāsurdevābhibhavavistaram॥5॥
sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca।
anyeṣāṃ cādhikārān sa svayamevādhitiṣṭhati॥6॥
svargānnirākṛtāḥ sarve tena devagaṇā bhuvi।
vicaranti yathā martyā mahiṣeṇa durātmanā॥7॥
etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam।
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām॥8॥
itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ।
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau॥9॥
tato'tikopapūrṇasya cakriṇo vadanāttataḥ।
niś‍cakrāma mahattejo brahmaṇaḥ śaṃkarasya ca॥10॥
anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ।
nirgataṃ sumahattejastaccaikyaṃ samagacchata॥11॥
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam।
dadṛśuste surāstatra jvālāvyāptadigantaram॥12॥
atulaṃ tatra tattejaḥ sarvadevaśarīrajam।
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā॥13॥
yadabhūcchāmbhavaṃ tejastenājāyata tanmukham।
yāmyena cābhavan keśā bāhavo viṣṇutejasā॥14॥
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat।
vāruṇena ca jaṅ‍ghorū nitambastejasā bhuvaḥ॥15॥
brahmaṇastejasā pādau tadaṅ‌gulyo'rkatejasā।
vasūnāṃ ca karāṅ‌gulyaḥ kaubereṇa ca nāsikā॥16॥
tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā।
nayanatritayaṃ jajñe tathā pāvakatejasā॥17॥
bhruvau ca saṃdhyayostejaḥ śravaṇāvanilasya ca।
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā॥18॥
tataḥ samastadevānāṃ tejorāśisamudbhavām।
tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ*॥19॥
śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk।
cakraṃ ca dattavān kṛṣṇaḥ samutpādya* svacakrataḥ॥20॥
śaṅ‌khaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ।
māruto dattavāṃś‍cāpaṃ bāṇapūrṇe tatheṣudhī॥21॥
vajramindraḥ samutpādya* kuliśādamarādhipaḥ।
dadau tasyai sahasrākṣo ghaṇṭāmairāvatād gajāt॥22॥
kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau।
prajāpatiś‍cākṣamālāṃ dadau brahmā kamaṇḍalum॥23॥
samastaromakūpeṣu nijaraśmīn divākaraḥ।
kālaś‍ca dattavān khaḍ‌gaṃ tasyāś‍carma* ca nirmalam॥24॥
kṣīrodaś‍cāmalaṃ hāramajare ca tathāmbare।
cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca॥25॥
ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu।
nūpurau vimalau tadvad graiveyakamanuttamam॥26॥
aṅ‌gulīyakarat‍nāni samastāsvaṅ‌gulīṣu ca।
viś‍vakarmā dadau tasyai paraśuṃ cātinirmalam॥27॥
astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam।
amlānapaṅ‌kajāṃ mālāṃ śirasyurasi cāparām॥28॥
adadajjaladhistasyai paṅ‌kajaṃ cātiśobhanam।
himavā‍n vāhanaṃ siṃhaṃ rat‍nāni vividhāni ca॥29॥
dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ।
śeṣaś‍ca sarvanāgeśo mahāmaṇivibhūṣitam॥30॥
nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām॥
anyairapi surairdevī bhūṣaṇairāyudhaistathā॥31॥
sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ।
tasyā nādena ghoreṇa kṛtsnamāpūritaṃ nabhaḥ॥32॥
amāyatātimahatā pratiśabdo mahānabhūt।
cukṣubhuḥ sakalā lokāḥ samudrāś‍ca cakampire॥33॥
cacāla vasudhā celuḥ sakalāś‍ca mahīdharāḥ।
jayeti devāś‍ca mudā tāmūcuḥ siṃhavāhinīm*॥34॥
tuṣṭuvurmunayaś‍caināṃ bhaktinamrātmamūrtayaḥ।
dṛṣṭ‌vā samastaṃ saṃkṣubdhaṃ trailokyamamarārayaḥ॥35॥
sannaddhākhilasainyāste samuttasthurudāyudhāḥ।
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ॥36॥
abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ।
sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā॥37॥
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām।
kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām॥38॥
diśo bhujasahasreṇa samantād vyāpya saṃsthitām।
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām॥39॥
śastrāstrairbahudhā muktairādīpitadigantaram।
mahiṣāsurasenānīś‍cikṣurākhyo mahāsuraḥ॥40॥
yuyudhe cāmaraś‍cānyaiś‍caturaṅ‌gabalānvitaḥ।
rathānāmayutaiḥ ṣaḍ‌bhirudagrākhyo mahāsuraḥ॥41॥
ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ।
pañcāśad‌bhiś‍ca niyutairasilomā mahāsuraḥ॥42॥
ayutānāṃ śataiḥ ṣaḍ‌bhirbāṣkalo yuyudhe raṇe।
gajavājisahasraughairanekaiḥ* parivāritaḥ*॥43॥
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata।
biḍālākhyo'yutānāṃ ca pañcāśadbhirathāyutaiḥ॥44॥
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ*।
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ॥45॥
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ
koṭikoṭisahasraistu rathānāṃ dantināṃ tathā॥46॥
hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ।
tomarairbhindipālaiś‍ca śaktibhirmusalaistathā॥47॥
yuyudhuḥ saṃyuge devyā khaḍ‌gaiḥ paraśupaṭṭiśaiḥ।
kecicca cikṣipuḥ śaktīḥ kecitpāśāṃstathāpare॥48॥
devīṃ khaḍ‍gaprahāraistu te tāṃ hantuṃ pracakramuḥ।
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā॥49॥
līlayaiva praciccheda nijaśastrāstravarṣiṇī।
anāyastānanā devī stūyamānā surarṣibhiḥ॥50॥
mumocāsuradeheṣu śastrāṇyastrāṇi ceś‍varī।
so'pi kruddho dhutasaṭo devyā vāhanakeśarī॥51॥
cacārāsurasainyeṣu vaneṣviva hutāśanaḥ।
niḥś‍vāsān mumuce yāṃśca yudhyamānā raṇe'mbikā॥52॥
ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ।
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ॥53॥
nāśayanto'suragaṇān devīśak‍tyupabṛṃhitāḥ।
avādayanta paṭahān gaṇāḥ śaṅ‌khāṃstathāpare॥54॥
mṛdaṅ‌gāṃś‍ca tathaivānye tasmin yuddhamahotsave।
tato devī triśūlena gadayā śaktivṛṣṭibhiḥ*॥55॥
khaḍ‌gādibhiś‍ca śataśo nijaghāna mahāsurān।
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān॥56॥
asurān bhuvi pāśena bad‌dhvā cānyānakarṣayat।
kecid dvidhā kṛtāstīkṣṇaiḥ khaḍ‌gapātaistathāpare॥57॥
vipothitā nipātena gadayā bhuvi śerate।
vemuś‍ca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ॥58॥
kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi।
nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire॥59॥
śye*nānukāriṇaḥ prāṇān mumucustridaśārdanāḥ।
keṣāṃcid bāhavaśchinnāśchinnagrīvāstathāpare॥60॥
śirāṃsi peturanyeṣāmanye madhye vidāritāḥ।
vicchinnajaṅ‌ghāstvapare petururvyāṃ mahāsurāḥ॥61॥
ekabāhvakṣicaraṇāḥ keciddevyā dvidhā kṛtāḥ।
chinne'pi cānye śirasi patitāḥ punarutthitāḥ॥62॥
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ।
nanṛtuś‍cāpare tatra yuddhe tūryalayāśritāḥ॥63॥
kabandhāśchinnaśirasaḥ khaḍ‌gaśaktyṛṣṭipāṇayaḥ।
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ*॥64॥
pātitai rathanāgāś‍vairasuraiś‍ca vasundharā।
agamyā sābhavattatra yatrābhūtsa mahāraṇaḥ॥65॥
śoṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ।
madhye cāsurasainyasya vāraṇāsuravājinām॥66॥
kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā।
ninye kṣayaṃ yathā vahnistṛṇadārumahācayam॥67॥
sa ca siṃho mahānādamutsṛjandhutakesaraḥ।
śarīrebhyo'marārīṇāmasūniva vicinvati॥68॥
devyā gaṇaiś‍ca taistatra kṛtaṃ yuddhaṃ mahāsuraiḥ।
yathaiṣāṃ* tutuṣurdevāḥ* puṣpavṛṣṭimuco divi॥oṃ॥69॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsurasainyavadho nāma dvitīyo'dhyāyaḥ॥2॥
uvāca 1, ś‍lokāḥ 68, evam 69,
evamāditaḥ॥173॥


Drittes Kapitel Devi Mahatmyam Devanagari - tṛtīyo'dhyāyaḥ

॥śrīdurgāsaptaśatī - tṛtīyo'dhyāyaḥ॥
senāpatiyoṃsahita mahiṣāsura kā vadha
॥dhyānam॥
oṃ udyadbhānusahasrakāntimaruṇakṣaumāṃ śiromālikāṃ
raktāliptapayodharāṃ japavaṭīṃ vidyāmabhītiṃ varam।
hastābjairdadhatīṃ trinetravilasadvaktrāravindaśriyaṃ
devīṃ baddhahimāṃśurat‍namukuṭāṃ vande'ravindasthitām॥
"oṃ" ṛṣiraruvāca॥1॥
nihanyamānaṃ tatsainyamavalokya mahāsuraḥ।
senānīś‍cikṣuraḥ kopādyayau yod‍dhumathāmbikām॥2॥
sa devīṃ śaravarṣeṇa vavarṣa samare'suraḥ।
yathā merugireḥ śrṛṅ‌gaṃ toyavarṣeṇa toyadaḥ॥3॥
tasyacchittvā tato devī līlayaiva śarotkarān।
jaghāna turagān bāṇairyantāraṃ caiva vājinām॥4॥
ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchritam।
vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ॥5॥
sacchinnadhanvā viratho hatāś‍vo hatasārathiḥ।
abhyadhāvata tāṃ devīṃ khaḍ‌gacarmadharo'suraḥ॥6॥
siṃhamāhatya khaḍ‌gena tīkṣṇadhāreṇa mūrdhani।
ājaghāna bhuje savye devīmapyativegavān॥7॥
tasyāḥ khaḍ‌go bhujaṃ prāpya paphāla nṛpanandana।
tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ॥8॥
cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ।
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt॥9॥
dṛṣṭ‍vā tadāpatacchūlaṃ devī śūlamamuñcata।
tacchūlaṃ* śatadhā tena nītaṃ sa ca mahāsuraḥ॥10॥
hate tasminmahāvīrye mahiṣasya camūpatau।
ājagāma gajārūḍhaś‍cāmarastridaśārdanaḥ॥11॥
so'pi śaktiṃ mumocātha devyāstāmambikā drutam।
huṃkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām॥12॥
bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭ‌vā krodhasamanvitaḥ।
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat॥13॥
tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ।
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā॥14॥
yuddhyamānau tatastau tu tasmānnāgānmahīṃ gatau।
yuyudhāte'tisaṃrabdhau prahārairatidāruṇaiḥ॥15॥
tato vegāt khamutpatya nipatya ca mṛgāriṇā।
karaprahāreṇa śiraś‍cāmarasya pṛthakkṛtam॥16॥
udagraś‍ca raṇe devyā śilāvṛkṣādibhirhataḥ।
dantamuṣṭitalaiś‍caiva karālaś‍ca nipātitaḥ॥17॥
devī kruddhā gadāpātaiś‍cūrṇayāmāsa coddhatam।
bāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam॥18॥
ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum।
trinetrā ca triśūlena jaghāna parameśvarī॥19॥
biḍālasyāsinā kāyātpātayāmāsa vai śiraḥ।
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam*॥20॥
evaṃ saṃkṣīyamāṇe tu svasainye mahiṣāsuraḥ।
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān॥21॥
kāṃś‍cittuṇḍaprahāreṇa khurakṣepaistathāparān।
lāṅ‌gūlatāḍitāṃś‍cānyāñchṛṅ‌gābhyāṃ ca vidāritān॥22॥
vegena kāṃś‍cidaparānnādena bhramaṇena ca।
niḥśvāsapavanenānyān pātayāmāsa bhūtale॥23॥
nipātya pramathānīkamabhyadhāvata so'suraḥ।
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato'mbikā॥24॥
so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ।
śrṛṅ‌gābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca॥25॥
vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata।
lāṅ‌gūlenāhataś‍cābdhiḥ plāvayāmāsa sarvataḥ॥26॥
dhutaśrṛṅ‌gavibhinnāś‍ca khaṇḍaṃ* khaṇḍaṃ yayurghanāḥ।
ś‍vāsānilāstāḥ śataśo nipeturnabhaso'calāḥ॥27॥
iti krodhasamādhmātamāpatantaṃ mahāsuram।
dṛṣṭ‌vā sā caṇḍikā kopaṃ tadvadhāya tadākarot॥28॥
sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram।
tatyāja māhiṣaṃ rūpaṃ so'pi baddho mahāmṛdhe॥29॥
tataḥ siṃho'bhavatsadyo yāvattasyāmbikā śiraḥ।
chinatti tāvatpuruṣaḥ khaḍ‌gapāṇiradṛśyata॥30॥
tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ।
taṃ khaḍ‌gacarmaṇā sārdhaṃ tataḥ so'bhūnmahāgajaḥ॥31॥
kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca।
karṣatastu karaṃ devī khaḍ‌gena nirakṛntata॥32॥
tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ।
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram॥33॥
tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam।
papau punaḥ punaś‍caiva jahāsāruṇalocanā॥34॥
nanarda cāsuraḥ so'pi balavīryamadod‌dhataḥ।
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ prati bhūdharān॥35॥
sā ca tān prahitāṃstena cūrṇayantī śarotkaraiḥ।
uvāca taṃ madod‌dhūtamukharāgākulākṣaram॥36॥
devyuvāca॥37॥
garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham।
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ॥38॥
ṛṣiruvāca॥39॥
evamuktvā samutpatya sārūḍhā taṃ mahāsuram।
pādenākramya kaṇṭhe ca śūlenainamatāḍayat॥40॥
tataḥ so'pi padākrāntastayā nijamukhāttataḥ।
ardhaniṣkrānta evāsīd* devyā vīryeṇa saṃvṛtaḥ॥41॥
ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ।
tayā mahāsinā devyā śiraśchittvā nipātitaḥ*॥42॥
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat।
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ॥43॥
tuṣṭuvustāṃ surā devīṃ saha divyairmaharṣibhiḥ।
jagurgandharvapatayo nanṛtuś‍cāpsarogaṇāḥ॥oṃ॥44॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ॥3॥
uvāca 3, ś‍lokāḥ 41, evam 44,
evamāditaḥ॥217॥

Viertes Kapitel Devi Mahatmyam Devanagari - caturtho'dhyāyaḥ

॥śrīdurgāsaptaśatī - caturtho'dhyāyaḥ॥
indrādi devatāoṃ dvārā devī kī stuti
॥dhyānam॥
oṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaḍ‌khaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām।
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ॥
"oṃ" ṛṣiruvāca*॥1॥
śakrādayaḥ suragaṇā nihate'tivīrye
tasmindurātmani surāribale ca devyā।
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakod‌gamacārudehāḥ॥2॥
devyā yayā tatamidaṃ jagadātmaśaktyā
niś‍śeṣadevagaṇaśaktisamūhamūrtyā।
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ॥3॥
yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraś‍ca na hi vaktumalaṃ balaṃ ca।
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu॥4॥
yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ।
śraddhā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viś‍vam॥5॥
kiṃ varṇayāma tava rūpamacintyametat
kiṃ cātivīryamasurakṣayakāri bhūri।
kiṃ cāhaveṣu caritāni tavādbhutāni
sarveṣu devyasuradevagaṇādikeṣu॥6॥
hetuḥ samastajagatāṃ triguṇāpi doṣairna
jñāyase hariharādibhirapyapārā।
sarvāśrayākhilamidaṃ jagadaṃśabhūta-
mavyākṛtā hi paramā prakṛtistvamādyā॥7॥
yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi।
svāhāsi vai pitṛgaṇasya ca tṛptihetu-
ruccāryase tvamata eva janaiḥ svadhā ca॥8॥
yā muktiheturavicintyamahāvratā tva*-
mabhyasyase suniyatendriyatattvasāraiḥ।
mokṣārthibhirmunibhirastasamastadoṣai-
rvirdyāsi sā bhagavatī paramā hi devi॥9॥
śabdātmikā suvimalargyajuṣāṃ nidhāna-
mud‌gītharamyapadapāṭhavatāṃ ca sāmnām।
devī trayī bhagavatī bhavabhāvanāya
vārtā ca sarvajagatāṃ paramārtihantrī॥10॥
medhāsi devi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅ‌gā।
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā॥11॥
īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam।
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa॥12॥
dṛṣṭ‌vā tu devi kupitaṃ bhrukuṭīkarāla-
mudyacchaśāṅ‌kasadṛśacchavi yanna sadyaḥ।
prāṇānmumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena॥13॥
devi prasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni।
vijñātametadadhunaiva yadastameta-
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya॥14॥
te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ।
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā॥15॥
dharmyāṇi devi sakalāni sadaiva karmā-
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti।
svargaṃ prayāti ca tato bhavatīprasādā-
llokatraye'pi phaladā nanu devi tena॥16॥
durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā॥17॥
ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam।
saṃgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitān vinihaṃsi devi॥18॥
dṛṣṭ‌vaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram।
lokān prayāntu ripavo'pi hi śastrapūtā
itthaṃ matirbhavati teṣvapi te'tisādhvī॥19॥
khaḍ‌gaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo'surāṇām।
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat॥20॥
durvṛttavṛttaśamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ।
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham॥21॥
kenopamā bhavatu te'sya parākramasya
rūpaṃ ca śatrubhayakāryatihāri kutra।
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye'pi॥22॥
trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te'pi hatvā।
nītā divaṃ ripugaṇā bhayamapyapāsta-
masmākamunmadasurāribhavaṃ namaste॥23॥
śūlena pāhi no devi pāhi khaḍ‌gena cāmbike।
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca॥24॥
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe।
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari॥25॥
saumyāni yāni rūpāṇi trailokye vicaranti te।
yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam॥26॥
khaḍ‌gaśūlagadādīni yāni cāstrāṇī te'mbike।
karapallavasaṅ‌gīni tairasmān rakṣa sarvataḥ॥27॥
ṛṣiruvāca॥28॥
evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ।
arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ॥29॥
bhaktyā samastaistridaśairdivyairdhūpaistu* dhūpitā।
prāha prasādasumukhī samastān praṇatān surān॥30॥
devyuvāca॥31॥
vriyatāṃ tridaśāḥ sarve yadasmatto'bhivāñchitam*॥32॥
devā ūcuḥ॥33॥
bhagavatyā kṛtaṃ sarvaṃ na kiṃcidavaśiṣyate॥34॥
yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ।
yadi cāpi varo deyastvayāsmākaṃ maheś‍vari॥35॥
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ।
yaś‍ca martyaḥ stavairebhistvāṃ stoṣyatyamalānane॥36॥
tasya vittarddhivibhavairdhanadārādisampadām।
vṛddhaye'smatprasannā tvaṃ bhavethāḥ sarvadāmbike॥37॥
ṛṣiruvāca॥38॥
iti prasāditā devairjagato'rthe tathātmanaḥ।
tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa॥39॥
ityetatkathitaṃ bhūpa sambhūtā sā yathā purā।
devī devaśarīrebhyo jagattrayahitaiṣiṇī॥40॥
punaś‍ca gaurīdehātsā* samudbhūtā yathābhavat।
vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ॥41॥
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī।
tacchṛṇuṣva mayākhyātaṃ yathāvatkathayāmi te॥hrīṃ oṃ॥42॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
śakrādistutirnāma caturtho'dhyāyaḥ॥4॥
uvāca 5, ardhaś‍lokauḥ 2, ś‍lokāḥ 35,
evam 42, evamāditaḥ॥259॥

Fünftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - pañcamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - pañcamo'dhyāyaḥ॥
devatāoṃ dvārā devī kī stuti, caṇḍa-muṇḍake mukha se ambikā ke
rūpa kī praśaṃsā sunakara śumbha kā unake pāsa dūta
bhejanā aura dūta kā nirāśa lauṭanā
॥viniyogaḥ॥
oṃ asya śrīuttaracaritrasya rūdra ṛṣiḥ, mahāsarasvatī devatā, anuṣṭup
chandaḥ, bhīmā śaktiḥ, bhrāmarī bījam, sūryastattvam, sāmavedaḥ svarūpam,
mahāsarasvatīprītyarthe uttaracaritrapāṭhe viniyogaḥ।
॥dhyānam॥
oṃ ghaṇṭāśūlahalāni śaṅ‌khamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām।
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm॥
"oṃ klīṃ" ṛṣiruvāca॥1॥
purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ।
trailokyaṃ yajñabhāgāś‍ca hṛtā madabalāśrayāt॥2॥
tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam।
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca॥3॥
tāveva pavanarddhiṃ ca cakraturvahnikarma ca*।
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ॥4॥
hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ।
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām॥5॥
tayāsmākaṃ varo datto yathāpatsu smṛtākhilāḥ।
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ॥6॥
iti kṛtvā matiṃ devā himavantaṃ nageś‍varam।
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ॥7॥
devā ūcuḥ॥8॥
namo devyai mahādevyai śivāyai satataṃ namaḥ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām॥9॥
raudrāyai namo nityāyai gaurye dhātryai namo namaḥ।
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ॥10॥
kalyāṇyai praṇatāṃ* vṛddhyai siddhyai kurmo namo namaḥ।
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ॥11॥
durgāyai durgapārāyai sārāyai sarvakāriṇyai।
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ॥12॥
atisaumyātiraudrāyai natāstasyai namo namaḥ।
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ॥13॥
yā devī sarvabhūteṣu viṣṇumāyeti śabditā।
namastasyai॥14॥
namastasyai॥15॥
namastasyai namo namaḥ॥16॥
yā devī sarvabhūteṣu cetanetyabhidhīyate।
namastasyai॥17॥
namastasyai॥18॥
namastasyai namo namaḥ॥19॥
yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā।
namastasyai॥20॥
namastasyai॥21॥
namastasyai namo namaḥ॥22॥
yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā।
namastasyai॥23॥
namastasyai॥24॥
namastasyai namo namaḥ॥25॥
yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā।
namastasyai॥26॥
namastasyai॥27॥
namastasyai namo namaḥ॥28॥
yā devī sarvabhūteṣucchāyārūpeṇa saṃsthitā॥
namastasyai॥29॥
namastasyai॥30॥
namastasyai namo namaḥ॥31॥
yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā॥
namastasyai॥32॥
namastasyai॥33॥
namastasyai namo namaḥ॥34॥
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā॥
namastasyai॥35॥
namastasyai॥36॥
namastasyai namo namaḥ॥37॥
yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā॥
namastasyai॥38॥
namastasyai॥39॥
namastasyai namo namaḥ॥40॥
yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā॥
namastasyai॥41॥
namastasyai॥42॥
namastasyai namo namaḥ॥43॥
yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā॥
namastasyai॥44॥
namastasyai॥45॥
namastasyai namo namaḥ॥46॥
yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā॥
namastasyai॥47॥
namastasyai॥48॥
namastasyai namo namaḥ॥49॥
yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā॥
namastasyai॥50॥
namastasyai॥51॥
namastasyai namo namaḥ॥52॥
yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā॥
namastasyai॥53॥
namastasyai॥54॥
namastasyai namo namaḥ॥55॥
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā॥
namastasyai॥56॥
namastasyai॥57॥
namastasyai namo namaḥ॥58॥
yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā॥
namastasyai॥59॥
namastasyai॥60॥
namastasyai namo namaḥ॥61॥
yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā॥
namastasyai॥62॥
namastasyai॥63॥
namastasyai namo namaḥ॥64॥
yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā॥
namastasyai॥65॥
namastasyai॥66॥
namastasyai namo namaḥ॥67॥
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā॥
namastasyai॥68॥
namastasyai॥69॥
namastasyai namo namaḥ॥70॥
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā॥
namastasyai॥71॥
namastasyai॥72॥
namastasyai namo namaḥ॥73॥
yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā॥
namastasyai॥74॥
namastasyai॥75॥
namastasyai namo namaḥ॥76॥
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।
bhūteṣu satataṃ tasyai vyāptidevyai namo namaḥ॥77॥
citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat।
namastasyai॥78॥
namastasyai॥79॥
namastasyai namo namaḥ॥80॥
stutā suraiḥ pūrvamabhīṣṭasaṃśrayāttathā surendreṇa dineṣu sevitā।
karotu sā naḥ śubhaheturīś‍varī śubhāni bhadrāṇyabhihantu cāpadaḥ॥81॥
yā sāmprataṃ coddhatadaityatāpitairasmābhirīśā ca surairnamasyate।
yā ca smṛtā tatkṣaṇameva hanti naḥ sarvāpado bhaktivinamramūrtibhiḥ॥82॥
ṛṣiruvāca॥83॥
evaṃ stavādiyuktānāṃ devānāṃ tatra pārvatī।
snātumabhyāyayau toye jāhnavyā nṛpanandana॥84॥
sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā।
śarīrakośataś‍cāsyāḥ samudbhūtābravīcchivā॥85॥
stotraṃ mamaitat kriyate śumbhadaityanirākṛtaiḥ।
devaiḥ sametaiḥ* samare niśumbhena parājitaiḥ॥86॥
śarīra*kośādyattasyāḥ pārvatyā niḥsṛtāmbikā।
kauśikīti* samasteṣu tato lokeṣu gīyate॥87॥
tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī।
kāliketi samākhyātā himācalakṛtāśrayā॥88॥
tato'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam।
dadarśa caṇḍo muṇḍaś‍ca bhṛtyau śumbhaniśumbhayoḥ॥89॥
tābhyāṃ śumbhāya cākhyātā atīva sumanoharā।
kāpyāste strī mahārāja bhāsayantī himācalam॥90॥
naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam।
jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureś‍vara॥91॥
strīrat‍namaticārvaṅ‌gī dyotayantī diśastviṣā।
sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati॥92॥
yāni rat‍nāni maṇayo gajāś‍vādīni vai prabho।
trailokye tu samastāni sāmprataṃ bhānti te gṛhe॥93॥
airāvataḥ samānīto gajarat‍naṃ purandarāt।
pārijātataruś‍cāyaṃ tathaivoccaiḥśravā hayaḥ॥94॥
vimānaṃ haṃsasaṃyuktametattiṣṭhati te'ṅ‌gaṇe।
rat‍nabhūtamihānītaṃ yadāsīdvedhaso'dbhutam॥95॥
nidhireṣa mahāpadmaḥ samānīto dhaneś‍varāt।
kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅ‌kajām॥96॥
chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭhati।
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ॥97॥
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā।
pāśaḥ salilarājasya bhrātustava parigrahe॥98॥
niśumbhasyābdhijātāś‍ca samastā rat‍najātayaḥ।
vahnirapi* dadau tubhyamagniśauce ca vāsasī॥99॥
evaṃ daityendra rat‍nāni samastānyāhṛtāni te।
strīrat‍nameṣā kalyāṇī tvayā kasmānna gṛhyate॥100॥
ṛṣiruvāca॥101॥
niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ।
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuram*॥102॥
iti ceti ca vaktavyā sā gatvā vacanānmama।
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu॥103॥
sa tatra gatvā yatrāste śailoddeśe'tiśobhane।
sā* devī tāṃ tataḥ prāhaś‍lakṣṇaṃ madhurayā girā॥104॥
dūta uvāca॥105॥
devi daityeś‍varaḥ śumbhastrailokye parameś‍varaḥ।
dūto'haṃ preṣitastena tvatsakāśamihāgataḥ॥106॥
avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu।
nirjitākhiladaityāriḥ sa yadāha śrṛṇuṣva tat॥107॥
mama trailokyamakhilaṃ mama devā vaśānugāḥ।
yajñabhāgānahaṃ sarvānupāś‍nāmi pṛthak pṛthak॥108॥
trailokye vararat‍nāni mama vaś‍yānyaśeṣataḥ।
tathaiva gajarat‍naṃ* ca hṛtvā* devendravāhanam॥109॥
kṣīrodamathanodbhūtamaśvarat‍naṃ mamāmaraiḥ।
uccaiḥśravasasaṃjñaṃ tatpraṇipatya samarpitam॥110॥
yāni cānyāni deveṣu gandharveṣūrageṣu ca।
rat‍nabhūtāni bhūtāni tāni mayyeva śobhane॥111॥
strīrat‍nabhūtāṃ tvāṃ devi loke manyāmahe vayam।
sā tvamasmānupāgaccha yato rat‍nabhujo vayam॥112॥
māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam।
bhaja tvaṃ ca cañcalāpāṅ‌gi rat‍nabhūtāsi vai yataḥ॥113॥
paramaiś‍varyamatulaṃ prāpsyase matparigrahāt।
etad buddhyā samālocya matparigrahatāṃ vraja॥114॥
ṛṣiruvāca॥115॥
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau।
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat॥116॥
devyuvāca॥117॥
satyamuktaṃ tvayā nātra mithyā kiñcittvayoditam।
trailokyādhipatiḥ śumbho niśumbhaś‍cāpi tādṛśaḥ॥118॥
kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham।
śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā॥119॥
yo māṃ jayati saṃgrāme yo me darpaṃ vyapohati।
yo me pratibalo loke sa me bhartā bhaviṣyati॥120॥
tadāgacchatu śumbho'tra niśumbho vā mahāsuraḥ।
māṃ jitvā kiṃ cireṇātra pāṇiṃ gṛhṇātu me laghu॥121॥
dūta uvāca॥122॥
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ।
trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ॥123॥
anyeṣāmapi daityānāṃ sarve devā na vai yudhi।
tiṣṭhanti sammukhe devi kiṃ punaḥ strī tvamekikā॥124॥
indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge।
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham॥125॥
sā tvaṃ gaccha mayaivoktā pārś‍vaṃ śumbhaniśumbhayoḥ।
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi॥126॥
devyuvāca॥127॥
evametad balī śumbho niśumbhaś‍cātivīryavān।
kiṃ karomi pratijñā me yadanālocitā purā॥128॥
sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ।
tadācakṣvāsurendrāya sa ca yuktaṃ karotu tat*॥oṃ॥129॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devyā
dūtasaṃvādo nāma pañcamo'dhyāyaḥ॥5॥
uvāca 9, tripānmantrāḥ 66, ś‍lokāḥ 54, evam 129,
evamāditaḥ॥388॥

Sechstes Kapitel Devi Mahatmyam Durga Saptashati Devanagari ṣaṣṭho'dhyāyaḥ

॥śrīdurgāsaptaśatī - ṣaṣṭho'dhyāyaḥ॥
dhūmralocana-vadha
॥dhyānam॥
oṃ nāgādhīś‍varaviṣṭarāṃ phaṇiphaṇottaṃsorurat‍nāvalī-
bhāsvaddehalatāṃ divākaranibhāṃ netratrayodbhāsitām।
mālākumbhakapālanīrajakarāṃ candrārdhacūḍāṃ parāṃ
sarvajñeś‍varabhairavāṅ‌kanilayāṃ padmāvatīṃ cintaye॥
"oṃ" ṛṣiruvāca॥1॥
ityākarṇya vaco devyāḥ sa dūto'marṣapūritaḥ।
samācaṣṭa samāgamya daityarājāya vistarāt॥2॥
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ।
sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam॥3॥
he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ।
tāmānaya balād duṣṭāṃ keśākarṣaṇavihvalām॥4॥
tatparitrāṇadaḥ kaś‍cidyadi vottiṣṭhate'paraḥ।
sa hantavyo'maro vāpi yakṣo gandharva eva vā॥5॥
ṛṣiruvāca॥6॥
tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ।
vṛtaḥ ṣaṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayau॥7॥
sa dṛṣṭ‌vā tāṃ tato devīṃ tuhinācalasaṃsthitām।
jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ॥8॥
na cetprītyādya bhavatī madbhartāramupaiṣyati।
tato balānnayāmyeṣa keśākarṣaṇavihvalām॥9॥
devyuvāca॥10॥
daityeś‍vareṇa prahito balavān balasaṃvṛtaḥ।
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham॥11॥
ṛṣiruvāca॥12॥
ityuktaḥ so'bhyadhāvattāmasuro dhūmralocanaḥ।
huṃkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ॥13॥
atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā*।
vavarṣa sāyakaistīkṣṇaistathā śaktiparaś‍vadhaiḥ॥14॥
tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam।
papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ॥15॥
kāṃś‍cit karaprahāreṇa daityānāsyena cāparān।
ākramya* cādhareṇānyān‌* sa jaghāna* mahāsurān॥16॥
keṣāṃcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī*।
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak॥17॥
vicchinnabāhuśirasaḥ kṛtāstena tathāpare।
papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ॥18॥
kṣaṇena tad‌balaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā।
tena kesariṇā devyā vāhanenātikopinā॥19॥
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam।
balaṃ ca kṣayitaṃ kṛtsnaṃ devīkesariṇā tataḥ॥20॥
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ।
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau॥21॥
he caṇḍa he muṇḍa balairbahubhiḥ* parivāritau।
tatra gacchata gatvā ca sā samānīyatāṃ laghu॥22॥
keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi।
tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām॥23॥
tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite।
śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām॥oṃ॥24॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭho'dhyāyaḥ॥6॥
uvāca 4, ś‍lokāḥ 20, evam‌ 24,
evamāditaḥ॥412॥

Siebtes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - saptamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - saptamo'dhyāyaḥ॥
caṇḍa aura muṇḍakā vadha
॥dhyānam॥
oṃ dhyāyeyaṃ rat‍napīṭhe śukakalapaṭhitaṃ śṛṇvatīṃ śyāmalāṅ‌gīṃ
nyastaikāṅ‌ghriṃ saroje śaśiśakaladharāṃ vallakīṃ vādayantīm।
kahlārābaddhamālāṃ niyamitavilasaccolikāṃ raktavastrāṃ
mātaṅ‌gīṃ śaṅ‍khapātrāṃ madhuramadhumadāṃ citrakodbhāsibhālām॥
"oṃ" ṛṣiruvāca॥1॥
ājñaptāste tato daityāś‍caṇḍamuṇḍapurogamāḥ।
caturaṅ‍gabalopetā yayurabhyudyatāyudhāḥ॥2॥
dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām।
siṃhasyopari śailendraśṛṅ‌ge mahati kāñcane॥3॥
te dṛṣṭ‌vā tāṃ samādātumudyamaṃ cakrurudyatāḥ।
ākṛṣṭacāpāsidharāstathānye tatsamīpagāḥ॥4॥
tataḥ kopaṃ cakāroccairambikā tānarīn prati।
kopena cāsyā vadanaṃ maṣī*varṇamabhūttadā॥5॥
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam।
kālī karālavadanā viniṣkrāntāsipāśinī॥6॥
vicitrakhaṭ‌vāṅ‌gadharā naramālāvibhūṣaṇā।
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā॥7॥
ativistāravadanā jihvālalanabhīṣaṇā।
nimagnāraktanayanā nādāpūritadiṅ‌mukhā॥8॥
sā vegenābhipatitā ghātayantī mahāsurān।
sainye tatra surārīṇāmabhakṣayata tad‌balam॥9॥
pārṣṇigrāhāṅ‌kuśagrāhiyodhaghaṇṭāsamanvitān।
samādāyaikahastena mukhe cikṣepa vāraṇān॥10॥
tathaiva yodhaṃ turagai rathaṃ sārathinā saha।
nikṣipya vaktre daśanaiś‍carvayantya*tibhairavam॥11॥
ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam।
pādenākramya caivānyamurasānyamapothayat॥12॥
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ।
mukhena jagrāha ruṣā daśanairmathitānyapi॥13॥
balināṃ tad balaṃ sarvamasurāṇāṃ durātmanām।
mamardābhakṣayaccānyānanyāṃś‍cātāḍayattathā॥14॥
asinā nihatāḥ kecitkecitkhaṭ‌vāṅ‌gatāḍitāḥ*।
jagmurvināśamasurā dantāgrābhihatāstathā॥15॥
kṣaṇena tad balaṃ sarvamasurāṇāṃ nipātitam।
dṛṣṭ‌vā caṇḍo'bhidudrāva tāṃ kālīmatibhīṣaṇām॥16॥
śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ।
chādayāmāsa cakraiś‍ca muṇḍaḥ kṣiptaiḥ sahasraśaḥ॥17॥
tāni cakrāṇyanekāni viśamānāni tanmukham।
babhuryathārkabimbāni subahūni ghanodaram॥18॥
tato jahāsātiruṣā bhīmaṃ bhairavanādinī।
kālīkarālavaktrāntardurdarśadaśanojjvalā॥19॥
utthāya ca mahāsiṃ haṃ devī caṇḍamadhāvata।
gṛhītvā cāsya keśeṣu śirastenāsinācchinat*॥20॥
atha muṇḍo'bhyadhāvattāṃ dṛṣṭ‌vā caṇḍaṃ nipātitam।
tamapyapātayadbhūmau sā khaḍgābhihataṃ ruṣā॥21॥
hataśeṣaṃ tataḥ sainyaṃ dṛṣṭ‌vā caṇḍaṃ nipātitam।
muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam॥22॥
śiraś‍caṇḍasya kālī ca gṛhītvā muṇḍameva ca।
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām॥23॥
mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū।
yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi॥24॥
ṛṣiruvāca॥25॥
tāvānītau tato dṛṣṭ‌vā caṇḍamuṇḍau mahāsurau।
uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ॥26॥
yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā।
cāmuṇḍeti tato loke khyātā devi bhaviṣyasi॥oṃ॥27॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ॥7॥
uvāca 2, ś‍lokāḥ 25, evam 27,
evamāditaḥ॥439॥

Achtes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - aṣṭamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - aṣṭamo'dhyāyaḥ॥
raktabīja-vadha
॥dhyānam॥
oṃ aruṇāṃ karuṇātaraṅ‌gitākṣīṃ
dhṛtapāśāṅ‌kuśabāṇacāpahastām।
aṇimādibhirāvṛtāṃ mayūkhai-
rahamityeva vibhāvaye bhavānīm॥
"oṃ" ṛṣiruvāca॥1॥
caṇḍe ca nihate daitye muṇḍe ca vinipātite।
bahuleṣu ca sainyeṣu kṣayiteṣvasureś‍varaḥ॥2॥
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān।
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha॥3॥
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ।
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ॥4॥
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai।
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā॥5॥
kālakā daurhṛda mauryāḥ kālakeyāstathāsurāḥ।
yuddhāya sajjā niryāntu ājñayā tvaritā mama॥6॥
ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ।
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ॥7॥
āyāntaṃ caṇḍikā dṛṣṭ‌vā tatsainyamatibhīṣaṇam।
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram॥8॥
tataḥ* siṃho mahānādamatīva kṛtavān nṛpa।
ghaṇṭāsvanena tannādamambikā* copabṛṃhayat॥9॥
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅ‌mukhā।
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā॥10॥
taṃ ninādamupaśrutya daityasainyaiś‍caturdiśam।
devī siṃhastathā kālī saroṣaiḥ parivāritāḥ॥11॥
etasminnantare bhūpa vināśāya suradviṣām।
bhavāyāmarasiṃhānāmativīryabalānvitāḥ॥12॥
brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ।
śarīrebhyo viniṣkramya tadrūpaiś‍caṇḍikāṃ yayuḥ॥13॥
yasya devasya yadrūpaṃ yathābhūṣaṇavāhanam।
tadvadeva hi tacchaktirasurān yoddhumāyayau॥14॥
haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ।
āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate॥15॥
māheś‍varī vṛṣārūḍhā triśūlavaradhāriṇī।
mahāhivalayā prāptā candrarekhāvibhūṣaṇā॥16॥
kaumārī śaktihastā ca mayūravaravāhanā।
yoddhumabhyāyayau daityānambikā guharūpiṇī॥17॥
tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā।
śaṅ‌khacakragadāśāṅ‌rgakhaḍ‌gahastābhyupāyayau॥18॥
yajñavārāhamatulaṃ* rūpaṃ yā bibhrato* hareḥ।
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum॥19॥
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ।
prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ॥20॥
vajrahastā tathaivaindrī gajarājopari sthitā।
prāptā sahasranayanā yathā śakrastathaiva sā॥21॥
tataḥ parivṛtastābhirīśāno devaśaktibhiḥ।
hanyantāmasurāḥ śīghraṃ mama prītyāhacaṇḍikām॥22॥
tato devīśarīrāttu viniṣkrāntātibhīṣaṇā।
caṇḍikāśaktiratyugrā śivāśataninādinī॥23॥
sā cāha dhūmrajaṭilamīśānamaparājitā।
dūta tvaṃ gaccha bhagavan pārś‍vaṃ śumbhaniśumbhayoḥ॥24॥
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau।
ye cānye dānavāstatra yuddhāya samupasthitāḥ॥25॥
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ।
yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha॥26॥
balāvalepādatha cedbhavanto yuddhakāṅ‌kṣiṇaḥ।
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ॥27॥
yato niyukto dautyena tayā devyā śivaḥ svayam।
śivadūtīti loke'smiṃstataḥ sā khyātimāgatā॥28॥
te'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ।
amarṣāpūritā jagmuryatra* kātyāyanī sthitā॥29॥
tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ।
vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ॥30॥
sā ca tān prahitān bāṇāñchūlaśaktiparaś‍vadhān।
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ॥31॥
tasyāgratastathā kālī śūlapātavidāritān।
khaṭ‌vāṅ‌gapothitāṃś‍cārīn kurvatī vyacarattadā॥32॥
kamaṇḍalujalākṣepahatavīryān hataujasaḥ।
brahmāṇī cākarocchatrūn yena yena sma dhāvati॥33॥
māheś‍varī triśūlena tathā cakreṇa vaiṣṇavī।
daityāñjaghāna kaumārī tathā śaktyātikopanā॥34॥
aindrīkuliśapātena śataśo daityadānavāḥ।
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ॥35॥
tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ।
vārāhamūrtyā nyapataṃś‍cakreṇa ca vidāritāḥ॥36॥
nakhairvidāritāṃś‍cānyān bhakṣayantī mahāsurān।
nārasiṃhī cacārājau nādāpūrṇadigambarā॥37॥
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ।
petuḥ pṛthivyāṃ patitāṃstāṃś‍cakhādātha sā tadā॥38॥
iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān।
dṛṣṭ‌vābhyupāyairvividhairneśurdevārisainikāḥ॥39॥
palāyanaparān dṛṣṭ‌vā daityān mātṛgaṇārditān।
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ॥40॥
raktabinduryadā bhūmau patatyasya śarīrataḥ।
samutpatati medinyāṃ* tatpramāṇastadāsuraḥ॥41॥
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ।
tataś‍caindrī svavajreṇa raktabījamatāḍayat॥42॥
kuliśenāhatasyāśu bahu* susrāva śoṇitam।
samuttasthustato yodhāstadrūpāstatparākramāḥ॥43॥
yāvantaḥ patitāstasya śarīrādraktabindavaḥ।
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ॥44॥
te cāpi yuyudhustatra puruṣā raktasambhavāḥ।
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇam॥45॥
punaś‍ca vajrapātena kṣatamasya śiro yadā।
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ॥46॥
vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha।
gadayā tāḍayāmāsa aindrī tamasureś‍varam॥47॥
vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ।
sahasraśo jagad‌vyāptaṃ tatpramāṇairmahāsuraiḥ॥48॥
śaktyā jaghāna kaumārī vārāhī ca tathāsinā।
māheś‍varī triśūlena raktabījaṃ mahāsuram॥49॥
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak।
mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ॥50॥
tasyāhatasya bahudhā śaktiśūlādibhirbhuvi।
papāta yo vai raktaughastenāsañchataśo'surāḥ॥51॥
taiś‍cāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat।
vyāptamāsīttato devā bhayamājagmuruttamam॥52॥
tān viṣaṇṇān surān dṛṣṭ‌vā caṇḍikā prāha satvarā।
uvāca kālīṃ cāmuṇḍe vistīrṇaṃ* vadanaṃ kuru॥53॥
macchastrapātasambhūtān raktabindūnmahāsurān।
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā*॥54॥
bhakṣayantī cara raṇe tadutpannānmahāsurān।
evameṣa kṣayaṃ daityaḥ kṣīṇarakto gamiṣyati॥55॥
bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare*।
ityuktvā tāṃ tato devī śūlenābhijaghāna tam॥56॥
mukhena kālī jagṛhe raktabījasya śoṇitam।
tato'sāvājaghānātha gadayā tatra caṇḍikām॥57॥
na cāsyā vedanāṃ cakre gadāpāto'lpikāmapi।
tasyāhatasya dehāttu bahu susrāva śoṇitam॥58॥
yatastatastadvaktreṇa cāmuṇḍā sampratīcchati।
mukhe samudgatā ye'syā raktapātānmahāsurāḥ॥59॥
tāṃś‍cakhādātha cāmuṇḍā papau tasya ca śoṇitam।
devī śūlena vajreṇa* bāṇairasibhirṛṣṭibhiḥ॥60॥
jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam।
sa papāta mahīpṛṣṭhe śas‍trasaṅghasamāhataḥ*॥61॥
nīraktaś‍ca mahīpāla raktabījo mahāsuraḥ।
tataste harṣamatulamavāpustridaśā nṛpa॥62॥
teṣāṃ mātṛgaṇo jāto nanartāsṛṅ‌madoddhataḥ॥oṃ॥63॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
raktabījavadho nāmāṣṭamo'dhyāyaḥ॥8॥
uvāca 1, ardhaś‍lokaḥ 1, ś‍lokāḥ 61,
evam 63, evamāditaḥ॥502॥

Neuntes Kapitel Devi Mahatmyam Durga Saptashati Devanagari navamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - navamo'dhyāyaḥ॥
niśumbha-vadha
॥dhyānam॥
oṃ bandhūkakāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ।
bibhrāṇaminduśakalābharaṇaṃ trinetra-
mardhāmbikeśamaniśaṃ vapurāśrayāmi॥
"oṃ" rājovāca॥1॥
vicitramidamākhyātaṃ bhagavan bhavatā mama।
devyāś‍caritamāhātmyaṃ raktabījavadhāśritam॥2॥
bhūyaś‍cecchāmyahaṃ śrotuṃ raktabīje nipātite।
cakāra śumbho yatkarma niśumbhaś‍cātikopanaḥ॥3॥
ṛṣiruvāca॥4॥
cakāra kopamatulaṃ raktabīje nipātite।
śumbhāsuro niśumbhaś‍ca hateṣvanyeṣu cāhave॥5॥
hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan।
abhyadhāvanniśumbho'tha mukhyayāsurasenayā॥6॥
tasyāgratastathā pṛṣṭhe pārś‍vayoś‍ca mahāsurāḥ।
saṃdaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ॥7॥
ājagāma mahāvīryaḥ śumbho'pi svabalairvṛtaḥ।
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddhaṃ tu mātṛbhiḥ॥8॥
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ।
śaravarṣamatīvograṃ meghayoriva varṣatoḥ॥9॥
cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ*।
tāḍayāmāsa cāṅ‌geṣu śastraughairasureś‍varau॥10॥
niśumbho niśitaṃ khaḍ‌gaṃ carma cādāya suprabham।
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam॥11॥
tāḍite vāhane devī kṣurapreṇāsimuttamam।
niśumbhasyāśu ciccheda carma cāpyaṣṭacandrakam॥12॥
chinne carmaṇi khaḍ‌ge ca śaktiṃ cikṣepa so'suraḥ।
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām॥13॥
kopādhmāto niśumbho'tha śūlaṃ jagrāha dānavaḥ।
āyātaṃ* muṣṭipātena devī taccāpyacūrṇayat॥14॥
āvidhyātha* gadāṃ so'pi cikṣepa caṇḍikāṃ prati।
sāpi devyā triśūlena bhinnā bhasmatvamāgatā॥15॥
tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅ‌gavam।
āhatya devī bāṇaughairapātayata bhūtale॥16॥
tasminnipatite bhūmau niśumbhe bhīmavikrame।
bhrātaryatīva saṃkruddhaḥ prayayau hantumambikām॥17॥
sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ।
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ॥18॥
tamāyāntaṃ samālokya devī śaṅ‌khamavādayat।
jyāśabdaṃ cāpi dhanuṣaś‍cakārātīva duḥsaham॥19॥
pūrayāmāsa kakubho nijaghaṇṭāsvanena ca।
samastadaityasainyānāṃ tejovadhavidhāyinā॥20॥
tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ।
pūrayāmāsa gaganaṃ gāṃ tathaiva* diśo daśa॥21॥
tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat।
karābhyāṃ tanninādena prāksvanāste tirohitāḥ॥22॥
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha।
taiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau॥23॥
durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā।
tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ॥24॥
śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā।
āyāntī vahnikūṭābhā sā nirastā maholkayā॥25॥
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram।
nirghātaniḥsvano ghoro jitavānavanīpate॥26॥
śumbhamuktāñcharān‍devī śumbhastatprahitāñcharān।
ciccheda svaśarairugraiḥ śataśo'tha sahasraśaḥ॥27॥
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam।
sa tadābhihato bhūmau mūrcchito nipapāta ha॥28॥
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ।
ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā॥29॥
punaś‍ca kṛtvā bāhūnāmayutaṃ danujeś‍varaḥ।
cakrāyudhena ditijaś‍chādayāmāsa caṇḍikām॥30॥
tato bhagavatī kruddhā durgā durgārtināśinī।
ciccheda tāni cakrāṇi svaśaraiḥ sāyakāṃś‍ca tān॥31॥
tato niśumbho vegena gadāmādāya caṇḍikām।
abhyadhāvata vai hantuṃ daityasenāsamāvṛtaḥ॥32॥
tasyāpatata evāśu gadāṃ ciccheda caṇḍikā।
khaḍ‌gena śitadhāreṇa sa ca śūlaṃ samādade॥33॥
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam।
hṛdi vivyādha śūlena vegāviddhena caṇḍikā॥34॥
bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ।
mahābalo mahāvīryastiṣṭheti puruṣo vadan॥35॥
tasya niṣkrāmato devī prahasya svanavattataḥ।
śiraściccheda khaḍ‌‍gena tato'sāvapatadbhuvi॥36॥
tataḥ siṃhaś‍cakhādograṃ* daṃṣṭrākṣuṇṇaśirodharān।
asurāṃstāṃstathā kālī śivadūtī tathāparān॥37॥
kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ।
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ॥38॥
māheś‍varītriśūlena bhinnāḥ petustathāpare।
vārāhītuṇḍaghātena keciccūrṇīkṛtā bhuvi॥39॥
khaṇḍaṃ* khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ।
vajreṇa caindrīhastāgravimuktena tathāpare॥40॥
kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt।
bhakṣitāś‍cāpare kālīśivadūtīmṛgādhipaiḥ॥oṃ॥41॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
niśumbhavadho nāma navamo'dhyāyaḥ॥9॥
uvāca 2, ś‍lokāḥ 39, evam 41,
evamāditaḥ॥543॥

Zehntes Kapitel Devi Mahatmyam Durga Saptashati Devanagari - daśamo'dhyāyaḥ

॥śrīdurgāsaptaśatī - daśamo'dhyāyaḥ॥
śumbha-vadha
॥dhyānam॥
oṃ uttaptahemarucirāṃ ravicandravahni-
netrāṃ dhanuśśarayutāṅ‌kuśapāśaśūlam।
ramyairbhujaiś‍ca dadhatīṃ śivaśaktirūpāṃ
kāmeś‍varīṃ hṛdi bhajāmi dhṛtendulekhām॥
"oṃ" ṛṣiruvāca॥1॥
niśumbhaṃ nihataṃ dṛṣṭ‌vā bhrātaraṃ prāṇasammitam।
hanyamānaṃ balaṃ caiva śumbhaḥ kruddho'bravīdvacaḥ॥2॥
balāvalepādduṣṭe* tvaṃ mā durge garvamāvaha।
anyāsāṃ balamāśritya yuddhyase yātimāninī॥3॥
devyuvāca॥4॥
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā।
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ*॥5॥
tataḥ samastāstā devyo brahmāṇīpramukhā layam।
tasyā devyāstanau jagmurekaivāsīttadāmbikā॥6॥
devyuvāca॥7॥
ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā।
tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava॥8॥
ṛṣiruvāca।।9॥
tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ।
paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam॥10॥
śaravarṣaiḥ śitaiḥ śastraistathāstraiś‍caiva dāruṇaiḥ।
tayoryuddhamabhūdbhūyaḥ sarvalokabhayaṅkaram॥11॥
divyānyastrāṇi śataśo mumuce yānyathāmbikā।
babhañja tāni daityendrastatpratīghātakartṛbhiḥ॥12॥
muktāni tena cāstrāṇi divyāni parameś‍varī।
babhañja līlayaivograhu*ṅ‌kāroccāraṇādibhiḥ॥13॥
tataḥ śaraśatairdevīmācchādayata so'suraḥ।
sāpi* tatkupitā devī dhanuś‍ciccheda ceṣubhiḥ॥14॥
chinne dhanuṣi daityendrastathā śaktimathādade।
ciccheda devī cakreṇa tāmapyasya kare sthitām॥15॥
tataḥ khaḍ‌gamupādāya śatacandraṃ ca bhānumat।
abhyadhāvattadā* devīṃ daityānāmadhipeś‍varaḥ॥16॥
tasyāpatata evāśu khaḍ‌gaṃ ciccheda caṇḍikā।
dhanurmuktaiḥ śitairbāṇaiś‍carma cārkakarāmalam*॥17॥
hatāś‍vaḥ sa tadā daityaś‍chinnadhanvā visārathiḥ।
jagrāha mud‌garaṃ ghoramambikānidhanodyataḥ॥18॥
cicchedāpatatastasya mud‌garaṃ niśitaiḥ śaraiḥ।
tathāpi so'bhyadhāvattāṃ muṣṭimudyamya vegavān॥19॥
sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅ‌gavaḥ।
devyāstaṃ cāpi sā devī talenorasyatāḍayat॥20॥
talaprahārābhihato nipapāta mahītale।
sa daityarājaḥ sahasā punareva tathotthitaḥ॥21॥
utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ।
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā॥22॥
niyuddhaṃ khe tadā daityaś‍caṇḍikā ca parasparam।
cakratuḥ prathamaṃ siddhamunivismayakārakam॥23॥
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha।
utpātya bhrāmayāmāsa cikṣepa dharaṇītale॥24॥
sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegitaḥ*।
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā॥25॥
tamāyāntaṃ tato devī sarvadaityajaneś‍varam।
jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi॥26॥
sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ।
cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām॥27॥
tataḥ prasannamakhilaṃ hate tasmin durātmani।
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ॥28॥
utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ।
sarito mārgavāhinyastathāsaṃstatra pātite॥29॥
tato devagaṇāḥ sarve harṣanirbharamānasāḥ।
babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ॥30॥
avādayaṃstathaivānye nanṛtuś‍cāpsarogaṇāḥ।
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ॥31॥
jajvaluś‍cāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ॥oṃ॥32॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
śumbhavadho nāma daśamo'dhyāyaḥ॥10॥
uvāca 4, ardhaś‍lokaḥ 1, ś‍lokāḥ 27,
evam 32, evamāditaḥ॥575॥

Elftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari ekādaśo'dhyāyaḥ

॥śrīdurgāsaptaśatī - ekādaśo'dhyāyaḥ॥
devatāoṃ dvārā devī kī satuti tathā devī dvārā devatāoṃ ko varadāna
॥dhyānam॥
oṃ bālaravidyutimindukirīṭāṃ tuṅ‌gakucāṃ nayanatrayayuktām।
smeramukhīṃ varadāṅ‌kuśapāśābhītikarāṃ prabhaje bhuvaneśīm॥
"oṃ" ṛṣiruvāca॥1॥
devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām।
kātyāyanīṃ tuṣṭuvuriṣṭalābhād*
vikāśivaktrābjavikāśitāśāḥ*॥2॥
devi prapannārtihare prasīda
prasīda mātarjagato'khilasya।
prasīda viś‍veś‍vari pāhi viś‍vaṃ
tvamīś‍varī devi carācarasya॥3॥
ādhārabhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi।
apāṃ svarūpasthitayā tvayaita-
dāpyāyate kṛtsnamalaṅ‌ghyavīrye॥4॥
tvaṃ vaiṣṇavī śaktiranantavīryā
viś‍vasya bījaṃ paramāsi māyā।
sammohitaṃ devi samastametat
tvaṃ vai prasannā bhuvi muktihetuḥ॥5॥
vidyāḥ samastāstava devi bhedāḥ
striyaḥ samastāḥ sakalā jagatsu।
tvayaikayā pūritamambayaitat
kā te stutiḥ stavyaparā paroktiḥ॥6॥
sarvabhūtā yadā devī svargamukti*pradāyinī।
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ॥7॥
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite।
svargāpavargade devi nārāyaṇi namo'stu te॥8॥
kalākāṣṭhādirūpeṇa pariṇāmapradāyini।
viś‍vasyoparatau śakte nārāyaṇi namo'stu te॥9॥
sarvamaṅ‌galamaṃṅ‌galye* śive sarvārthasādhike।
śaraṇye tryambake gauri nārāyaṇi namo'stu te॥10॥
sṛṣṭisthitivināśānāṃ śaktibhūte sanātani।
guṇāśraye guṇamaye nārāyaṇi namo'stu te॥11॥
śaraṇāgatadīnārtaparitrāṇaparāyaṇe।
sarvasyārtihare devi nārāyaṇi namo'stu te॥12॥
haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi।
kauśāmbhaḥkṣarike devi nārāyaṇi namo'stu te॥13॥
triśūlacandrāhidhare mahāvṛṣabhavāhini।
māheś‍varīsvarūpeṇa nārāyaṇi namo'stu te॥14॥
mayūrakukkuṭavṛte mahāśaktidhare'naghe।
kaumārīrūpasaṃsthāne nārāyaṇi namo'stu te॥15॥
śaṅ‌khacakragadāśāṅ‌rgagṛhītaparamāyudhe।
prasīda vaiṣṇavīrūpe nārāyaṇi namo'stu te॥16॥
gṛhītogramahācakre daṃṣṭroddhṛtavasuṃdhare।
varāharūpiṇi śive nārāyaṇi namo'stu te॥17॥
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame।
trailokyatrāṇasahite nārāyaṇi namo'stu te॥18॥
kirīṭini mahāvajre sahasranayanojjvale।
vṛtraprāṇahare caindri nārāyaṇi namo'stu te॥19॥
śivadūtīsvarūpeṇa hatadaityamahābale।
ghorarūpe mahārāve nārāyaṇi namo'stu te॥20॥
daṃṣṭrākarālavadane śiromālāvibhūṣaṇe।
cāmuṇḍe muṇḍamathane nārāyaṇi namo'stu te॥21॥
lakṣmi lajje mahāvidye śraddhe puṣṭisvadhe* dhruve।
mahārātri* mahā'vidye* nārāyaṇi namo'stu te॥22॥
medhe sarasvati vare bhūti bābhravi tāmasi।
niyate tvaṃ prasīdeśe nārāyaṇi namo'stu te*॥23॥
sarvasvarūpe sarveśe sarvaśaktisamanvite।
bhayebhyastrāhi no devi durge devi namo'stu te॥24॥
etatte vadanaṃ saumyaṃ locanatrayabhūṣitam।
pātu naḥ sarvabhītibhyaḥ kātyāyani namo'stu te॥25॥
jvālākarālamatyugramaśeṣāsurasūdanam।
triśūlaṃ pātu no bhīterbhadrakāli namo'stu te॥26॥
hinasti daityatejāṃsi svanenāpūrya yā jagat।
sā ghaṇṭā pātu no devi pāpebhyo'naḥ sutāniva॥27॥
asurāsṛgvasāpaṅ‌kacarcitaste karojjvalaḥ।
śubhāya khaḍ‌go bhavatu caṇḍike tvāṃ natā vayam॥28॥
rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā* tu kāmān sakalānabhīṣṭān।
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti॥29॥
etatkṛtaṃ yatkadanaṃ tvayādya
dharmadviṣāṃ devi mahāsurāṇām।
rūpairanekairbahudhātmamūrtiṃ
kṛtvāmbike tatprakaroti kānyā॥30॥
vidyāsu śāstreṣu vivekadīpe-
ṣvādyeṣu vākyeṣu ca kā tvadanyā।
mamatvagarte'timahāndhakāre
vibhrāmayatyetadatīva viś‍vam॥31॥
rakṣāṃsi yatrograviṣāś‍ca nāgā
yatrārayo dasyubalāni yatra।
dāvānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viś‍vam॥32॥
viś‍veś‍vari tvaṃ paripāsi viś‍vaṃ
viś‍vātmikā dhārayasīti viś‍vam।
viś‍veśavandyā bhavatī bhavanti
viś‍vāśrayā ye tvayi bhaktinamrāḥ॥33॥
devi prasīda paripālaya no'ribhīte-
rnityaṃ yathāsuravadhādadhunaiva sadyaḥ।
pāpāni sarvajagatāṃ praśamaṃ* nayāśu
utpātapākajanitāṃś‍ca mahopasargān॥34॥
praṇatānāṃ prasīda tvaṃ devi viś‍vārtihāriṇi।
trailokyavāsināmīḍ‍ye lokānāṃ varadā bhava॥35॥
devyuvāca॥36॥
varadāhaṃ suragaṇā varaṃ yanmanasecchatha।
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam॥37॥
devā ūcuḥ॥38॥
sarvābādhāpraśamanaṃ trailokyasyākhileś‍vari।
evameva tvayā kāryamasmadvairivināśanam॥39॥
devyuvāca॥40॥
vaivasvate'ntare prāpte aṣṭāviṃśatime yuge।
śumbho niśumbhaś‍caivānyāvutpatsyete mahāsurau॥41॥
nandagopagṛhe* jātā yaśodāgarbhasambhavā।
tatastau nāśayiṣyāmi vindhyācalanivāsinī॥42॥
punarapyatiraudreṇa rūpeṇa pṛthivītale।
avatīrya haniṣyāmi vaipracittāṃstu dānavān॥43॥
bhakṣayantyāś‍ca tānugrān vaipracittānmahāsurān।
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ॥44॥
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ।
stuvanto vyāhariṣyanti satataṃ raktadantikām॥45॥
bhūyaś‍ca śatavārṣikyāmanāvṛṣṭyāmanambhasi।
munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā॥46॥
tataḥ śatena netrāṇāṃ nirīkṣiṣyāmi yanmunīn।
kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ॥47॥
tato'hamakhilaṃ lokamātmadehasamudbhavaiḥ।
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ॥48॥
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi।
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram॥49॥
durgā devīti vikhyātaṃ tanme nāma bhaviṣyati।
punaś‍cāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale॥50॥
rakṣāṃsi* bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt।
tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ॥51॥
bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati।
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati॥52॥
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvā'saṃkhyeyaṣaṭ‌padam।
trailokyasya hitārthāya vadhiṣyāmi mahāsuram॥53॥
bhrāmarīti ca māṃ lokāstadā stoṣyanti sarvataḥ।
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati॥54॥
tadā tadāvatīryāhaṃ kariṣyāmyarisaṃkṣayam॥oṃ॥55॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
devyāḥ stutirnāmaikādaśo'dhyāyaḥ॥11॥
uvāca 4, ardhaś‍lokaḥ 1, ś‍lokāḥ 50,
evam 55, evamāditaḥ॥630॥

Zwölftes Kapitel Devi Mahatmyam Durga Saptashati Devanagari dvādaśo'dhyāyaḥ

॥śrīdurgāsaptaśatī - dvādaśo'dhyāyaḥ॥
devī-caritroṃ ke pāṭha kā māhātmya
॥dhyānam॥
oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām।
hastaiś‍cakragadāsikheṭaviśikhāṃś‍cāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje॥
"oṃ" devyuvāca॥1॥
ebhiḥ stavaiś‍ca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ।
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmyasaṃśayam*॥2॥
madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam।
kīrtayiṣyanti ye tadvad vadhaṃ śumbhaniśumbhayoḥ॥3॥
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ।
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam॥4॥
na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ।
bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam॥5॥
śatruto na bhayaṃ tasya dasyuto vā na rājataḥ।
na śastrānalatoyaughātkadācitsambhaviṣyati॥6॥
tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ samāhitaiḥ।
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat॥7॥
upasargānaśeṣāṃstu mahāmārīsamudbhavān।
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama॥8॥
yatraitatpaṭhyate samyaṅ‌nityamāyatane mama।
sadā na tadvimokṣyāmi sāṃnidhyaṃ tatra me sthitam॥9॥
balipradāne pūjāyāmagnikārye mahotsave।
sarvaṃ mamaitaccaritamuccāryaṃ śrāvyameva ca॥10॥
jānatā'jānatā vāpi balipūjāṃ tathā kṛtām।
pratīcchiṣyāmyahaṃ* prītyā vahnihomaṃ tathā kṛtam॥11॥
śaratkāle mahāpūjā kriyate yā ca vārṣikī।
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ॥12॥
sarvābādhā*vinirmukto dhanadhānyasutānvitaḥ।
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ॥13॥
śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ।
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān॥14॥
ripavaḥ saṃkṣayaṃ yānti kalyāṇaṃ copapadyate।
nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām॥15॥
śāntikarmaṇi sarvatra tathā duḥsvapnadarśane।
grahapīḍāsu cogrāsu māhātmyaṃ śṛṇuyānmama॥16॥
upasargāḥ śamaṃ yānti grahapīḍāś‍ca dāruṇāḥ।
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate॥17॥
bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam।
saṃghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam॥18॥
durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param।
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam॥19॥
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam।
paśupuṣpārghyadhūpaiś‍ca gandhadīpaistathottamaiḥ॥20॥
viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam।
anyaiś‍ca vividhairbhogaiḥ pradānairvatsareṇa yā॥21॥
prītirme kriyate sāsmin sakṛtsucarite śrute।
śrutaṃ harati pāpāni tathārogyaṃ prayacchati॥22॥
rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama।
yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam॥23॥
tasmiñchrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate।
yuṣmābhiḥ stutayo yāś‍ca yāś‍ca brahmarṣibhiḥkṛtāḥ॥24॥
brahmaṇā ca kṛtāstāstu prayacchanti śubhāṃ matim।
araṇye prāntare vāpi dāvāgniparivāritaḥ॥25॥
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ।
siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ॥26॥
rājñā kruddhena cājñapto vadhyo bandhagato'pi vā।
āghūrṇito vā vātena sthitaḥ pote mahārṇave॥27॥
patatsu cāpi śastreṣu saṃgrāme bhṛśadāruṇe।
sarvābādhāsu ghorāsu vedanābhyardito'pi vā॥28॥
smaranmamaitaccaritaṃ naro mucyeta saṃkaṭāt।
mama prabhāvātsiṃhādyā dasyavo vairiṇastathā॥29॥
dūrādeva palāyante smarataś‍caritaṃ mama॥30॥
ṛṣiruvāca॥31॥
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā॥32॥
paśyatāmeva* devānāṃ tatraivāntaradhīyata।
te'pi devā nirātaṅ‌kāḥ svādhikārān yathā purā॥33॥
yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ।
daityāś‍ca devyā nihate śumbhe devaripau yudhi॥34॥
jagadvidhvaṃsini tasmin mahogre'tulavikrame।
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ॥35॥
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ।
sambhūya kurute bhūpa jagataḥ paripālanam॥36॥
tayaitanmohyate viś‍vaṃ saiva viś‍vaṃ prasūyate।
sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati॥37॥
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeś‍vara।
mahākālyā mahākāle mahāmārīsvarūpayā॥38॥
saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā।
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī॥39॥
bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe।
saivābhāve tathā'lakṣmīrvināśāyopajāyate॥40॥
stutā sampūjitā puṣpairdhūpagandhādibhistathā।
dadāti vittaṃ putrāṃś‍ca matiṃ dharme gatiṃ* śubhām॥oṃ॥41॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
phalastutirnāma dvādaśo'dhyāyaḥ॥12॥
uvāca 2, ardhaś‍lokau 2, ś‍lokāḥ 37,
evam 41, evamāditaḥ॥671॥

Dreizehntes KapitelDevi Mahatmyam Durga Saptashati Devanagari - trayodaśo'dhyāyaḥ

॥śrīdurgāsaptaśatī - trayodaśo'dhyāyaḥ॥
suratha aura vaiśya ko devī kā varadāna
॥dhyānam॥
oṃ bālārkamaṇḍalābhāsāṃ caturbāhuṃ trilocanām।
pāśāṅ‌kuśavarābhītīrdhārayantīṃ śivāṃ bhaje॥
"oṃ" ṛṣiruvāca॥1॥
etatte kathitaṃ bhūpa devīmāhātmyamuttamam।
evaṃprabhāvā sā devī yayedaṃ dhāryate jagat॥2॥
vidyā tathaiva kriyate bhagavadviṣṇumāyayā।
tayā tvameṣa vaiś‍yaś‍ca tathaivānye vivekinaḥ॥3॥
mohyante mohitāś‍caiva mohameṣyanti cāpare।
tāmupaihi mahārāja śaraṇaṃ parameś‍varīm॥4॥
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā॥5॥
mārkaṇḍeya uvāca॥6॥
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ॥7॥
praṇipatya mahābhāgaṃ tamṛṣiṃ śaṃsitavratam।
nirviṇṇo'timamatvena rājyāpaharaṇena ca॥8॥
jagāma sadyastapase sa ca vaiśyo mahāmune।
saṃdarśanārthamambāyā nadīpulinasaṃsthitaḥ॥9॥
sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan।
tau tasmina puline devyāḥ kṛtvā mūrtiṃ mahīmayīm॥10॥
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ।
nirāhārau yatāhārau tanmanaskau samāhitau॥11॥
dadatustau baliṃ caiva nijagātrāsṛgukṣitam।
evaṃ samārādhayatostribhirvarṣairyatātmanoḥ॥12॥
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā॥13॥
devyuvāca॥14॥
yatprārthyate tvayā bhūpa tvayā ca kulanandana।
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmi tat॥15॥
mārkaṇḍeya uvāca॥16॥
tato vavre nṛpo rājyamavibhraṃś‍yanyajanmani।
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt॥17॥
so'pi vaiś‍yastato jñānaṃ vavre nirviṇṇamānasaḥ।
mametyahamiti prājñaḥ saṅ‌gavicyutikārakam॥18॥
devyuvāca॥19॥
svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān॥20॥
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati॥21॥
mṛtaś‍ca bhūyaḥ samprāpya janma devādvivasvataḥ॥22॥
sāvarṇiko nāma* manurbhavān bhuvi bhaviṣyati॥23॥
vaiś‍yavarya tvayā yaś‍ca varo'smatto'bhivāñchitaḥ॥24॥
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati॥25॥
mārkaṇḍeya uvāca॥26॥
iti dattvā tayordevī yathābhilaṣitaṃ varam॥27॥
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā।
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ॥28॥
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ॥29॥
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ॥klīṃ oṃ॥
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ॥13॥
uvāca 6, ardhaś‍lokāḥ 11, ś‍lokāḥ 12,
evam 29, evamāditaḥ॥700॥
samastā uvācamantrāḥ 57, ardhaś‍lokāḥ 42,
ś‍lokāḥ 535, avadānāni॥66॥

Siehe auch


Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: