Devi Atharvashirsham

Aus Yogawiki
Version vom 16. September 2017, 08:01 Uhr von Yoga Vidya (Diskussion | Beiträge) (→‎Devi Atharvashirsham Video Rezitation)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Devi Atharvashirsham Sanskrit Text, Erläuterung, Video Rezitation. Devi Atharvashirsham ist ein Veda Sukta, eine Hymne aus den Veden. Devi Atharvashirsham, Sanskrit देव्यथर्वशीर्षम् devyatharvaśīrṣam, bedeutet "Kopf der Devi aus Atharva Veda". Devi Atharvashirsham ist eine der wichtigsten Veda Hymnen zur Verehrung der Göttlichen Mutter. Devi, die Göttin, anwortet auf die Frage der Devas, der Götter bzw. Engel, wer sie denn sei. Die Göttin antwortet, die Götter lobpreisen die Göttin. Devi Atharvashirsham besteht aus der Antwort der Devi und den Lobpreisungen der Devas.

Devi Atharvashirsham Video Rezitation

Hier findest du Devi Atharvashirsham rezitiert:

Devi Atharvashirsham ist eine Hymne, die man vor der Rezitation des Devi Mahatmyam bzw. Durga Saptashati rezitieren kann. Eine Reihenfolge von Hymnen, die man an Navaratri, dem neuntägigen Fest zur Verehrung der Göttlichen Mutter rezitieren kann, ist

Devi Atharvashirsham Sanskrit Text in IAST Transliteration

Hier der volle Sanskrit Text des Devi Atharvashirsham in der wissenschaftlichen IAST Transliteration:

॥śrīdevyatharvaśīrṣam ॥

oṃ sarve vai devā devīmupatasthuḥ kāsi tvaṃ mahādevīti॥1॥
sābravīt - ahaṃ brahmasvarūpiṇī। mattaḥ
prakṛtipuruṣātmakaṃ jagat। śūnyaṃ cāśūnyaṃ ca॥2॥
ahamānandānānandau। ahaṃ vijñānāvijñāne। ahaṃ brahmābrahmaṇī veditavye।
ahaṃ pañcabhūtānyapañcabhūtāni। ahamakhilaṃ jagat॥3॥
vedo'hamavedo'ham। vidyāhamavidyāham। ajāhamanajāham।
adhaś‍cordhvaṃ ca tiryakcāham॥4॥
ahaṃ rudrebhirvasubhiś‍carāmi। ahamādityairuta viś‍vadevaiḥ।
ahaṃ mitrāvaruṇāvubhau bibharmi। ahamindrāgnī ahamaś‍vināvubhau॥5॥
ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi।
ahaṃ viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi॥6॥
ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate।
ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā yajñiyānām।
ahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre।
ya evaṃ veda। sa daivīṃ sampadamāpnoti॥7॥
te devā abruvan - namo devyai mahādevyai śivāyai satataṃ namaḥ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām॥8॥
tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām।
durgāṃ devīṃ śaraṇaṃ prapadyāmahe'surānnāśayitryai te namaḥ॥9॥
devīṃ vācamajanayanta devāstāṃ viś‍varūpāḥ paśavo vadanti।
sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu॥10॥
kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram।
sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām॥11॥
mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi।
tanno devī pracodayāt॥12॥
aditirhyajaniṣṭa dakṣa yā duhitā tava।
tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ॥13॥
kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariś‍vābhramindraḥ।
punarguhā sakalā māyayā ca purūcyaiṣā viś‍vamātādividyom॥14॥
eṣātmaśaktiḥ। eṣā viś‍vamohinī। pāśāṅkuśadhanurbāṇadharā।
eṣā śrīmahāvidyā। ya evaṃ veda sa śokaṃ tarati॥15॥
namaste astu bhagavati mātarasmān pāhi sarvataḥ॥16॥
saiṣāṣṭau vasavaḥ। saiṣaikādaśa rudrāḥ। saiṣā dvādaśādityāḥ।
saiṣā viś‍vedevāḥ somapā asomapāś‍ca।
saiṣā yātudhānā asurā rakṣāṃsi piśācā yakṣāḥ siddhāḥ।
saiṣā sattvarajastamāṃsi। saiṣā brahmaviṣṇurudrarūpiṇī।
saiṣā prajāpatīndramanavaḥ। saiṣā grahanakṣatrajyotīṃṣi।
kalākāṣṭhādikālarūpiṇī। tāmahaṃ praṇaumi nityam॥
pāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm।
anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām॥17॥
viyadīkārasaṃyuktaṃ vītihotrasamanvitam।
ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam॥18॥
evamekākṣaraṃ brahma yatayaḥ śuddhacetasaḥ।
dhyāyanti paramānandamayā jñānāmburāśayaḥ॥19॥
vāṅmāyā brahmasūstasmāt ṣaṣṭhaṃ vaktrasamanvitam।
sūryo'vāmaśrotrabindusaṃyuktaṣṭāttṛtīyakaḥ।
nārāyaṇena sammiśro vāyuś‍cādharayuk tataḥ।
vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ॥20॥
hṛtpuṇḍarīkamadhyasthāṃ prātaḥsūryasamaprabhām।
pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām।
trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje॥21॥
namāmi tvāṃ mahādevīṃ mahābhayavināśinīm।
mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm॥22॥
yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate ajñeyā।
yasyā anto na labhyate tasmāducyate anantā।
yasyā lakṣyaṃ nopalakṣyate tasmāducyate alakṣyā।
yasyā jananaṃ nopalabhyate tasmāducyate ajā।
ekaiva sarvatra vartate tasmāducyate ekā।
ekaiva viś‍varūpiṇī tasmāducyate naikā।
ata evocyate ajñeyānantālakṣyājaikā naiketi॥23॥
mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī।
jñānānāṃ cinmayātītā* śūnyānāṃ śūnyasākṣiṇī।
yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā॥24॥
tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm।
namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm॥25॥
idamatharvaśīrṣaṃ yo'dhīte sa pañcātharvaśīrṣajapaphalamāpnoti।
idamatharvaśīrṣamajñātvā yo'rcāṃ sthāpayati - śatalakṣaṃ prajaptvāpi
so'rcāsiddhiṃ na vindati। śatamaṣṭottaraṃ cāsya puraś‍caryāvidhiḥ smṛtaḥ।
daśavāraṃ paṭhed yastu sadyaḥ pāpaiḥ pramucyate।
mahādurgāṇi tarati mahādevyāḥ prasādataḥ॥26॥
sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati।
prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati।
sāyaṃ prātaḥ prayuñjāno apāpo bhavati।
niśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati।
nūtanāyāṃ pratimāyāṃ japtvā devatāsāṃnidhyaṃ bhavati।
prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati।
bhaumāś‍vinyāṃ mahādevīsaṃnidhau japtvā mahāmṛtyuṃ tarati।
sa mahāmṛtyuṃ tarati ya evaṃ veda। ityupaniṣat॥
iti śrīdevyatharvaśīrṣam sampūrṇam।

Shri Devi Aharvashirsham Devanagari Text

Hier Shri Devi Aharvashirsham in der Devanagari Schrift:

॥श्रीदेव्यथर्वशीर्षम् ॥

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति॥१॥
साब्रवीत् - अहं ब्रह्मस्वरूपिणी। मत्तः
प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥२॥
अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने। अहं ब्रह्माब्रह्मणी वेदितव्ये।
अहं पञ्चभूतान्यपञ्चभूतानि। अहमखिलं जगत्॥३॥
वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम्।
अधश्‍चोर्ध्वं च तिर्यक्चाहम्॥४॥
अहं रुद्रेभिर्वसुभिश्‍चरामि। अहमादित्यैरुत विश्‍वदेवैः।
अहं मित्रावरुणावुभौ बिभर्मि। अहमिन्द्राग्नी अहमश्‍विनावुभौ॥५॥
अहं सोमं त्वष्टारं पूषणं भगं दधामि।
अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि॥६॥
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते।
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे।
य एवं वेद। स दैवीं सम्पदमाप्नोति॥७॥
ते देवा अब्रुवन् - नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥८॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः॥९॥
देवीं वाचमजनयन्त देवास्तां विश्‍वरूपाः पशवो वदन्ति।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु॥१०॥
कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्॥११॥
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि।
तन्नो देवी प्रचोदयात्॥१२॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः॥१३॥
कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्‍वाभ्रमिन्द्रः।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्‍वमातादिविद्योम्॥१४॥
एषाऽऽत्मशक्तिः। एषा विश्‍वमोहिनी। पाशाङ्कुशधनुर्बाणधरा।
एषा श्रीमहाविद्या। य एवं वेद स शोकं तरति॥१५॥
नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः॥१६॥
सैषाष्टौ वसवः। सैषैकादश रुद्राः। सैषा द्वादशादित्याः।
सैषा विश्‍वेदेवाः सोमपा असोमपाश्‍च।
सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः।
सैषा सत्त्वरजस्तमांसि। सैषा ब्रह्मविष्णुरुद्ररूपिणी।
सैषा प्रजापतीन्द्रमनवः। सैषा ग्रहनक्षत्रज्योतींषि।
कलाकाष्ठादिकालरूपिणी। तामहं प्रणौमि नित्यम्॥
पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम्।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्॥१७॥
वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम्।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम्॥१८॥
एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः॥१९॥
वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम्।
सूर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः।
नारायणेन सम्मिश्रो वायुश्‍चाधरयुक् ततः।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः॥२०॥
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम्।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम्।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे॥२१॥
नमामि त्वां महादेवीं महाभयविनाशिनीम्।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम्॥२२॥
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया।
यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता।
यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या।
यस्या जननं नोपलभ्यते तस्मादुच्यते अजा।
एकैव सर्वत्र वर्तते तस्मादुच्यते एका।
एकैव विश्‍वरूपिणी तस्मादुच्यते नैका।
अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति॥२३॥
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी।
ज्ञानानां चिन्मयातीता* शून्यानां शून्यसाक्षिणी।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता॥२४॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्।
नमामि भवभीतोऽहं संसारार्णवतारिणीम्॥२५॥
इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति।
इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति - शतलक्षं प्रजप्त्वापि
सोऽर्चासिद्धिं न विन्दति। शतमष्टोत्तरं चास्य पुरश्‍चर्याविधिः स्मृतः।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते।
महादुर्गाणि तरति महादेव्याः प्रसादतः॥२६॥
सायमधीयानो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रात्रिकृतं पापं नाशयति।
सायं प्रातः प्रयुञ्जानो अपापो भवति।
निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति।
नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति।
भौमाश्‍विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति।
स महामृत्युं तरति य एवं वेद। इत्युपनिषत्॥
इति श्रीदेव्यथर्वशीर्षम् सम्पूर्णम्।

Devi Atharvashirsham Sanskrit Text in der vereinfachten Schrift

Hier Devi Atharvashirsham in der vereinfachten Schrift, in der Hunter Transliteration:

||shridevyatharvashirsham ||

om sarve vai deva devimupatasthuh kasi tvam mahadeviti||1||
sabravit - aham brahmasvarupini| mattah
prakriti-purushatmakam jagat| shunyam chashunyam cha||2||
ahamanandananandau| aham vijnanavijnane| aham brahma-brahmani vedita-vye|
aham panchabhutanya-pancha-bhutani| ahamakhilam jagat||3||
vedo'hamavedo'ham| vidyahamavidyaham| ajahamanajaham|
adhash‍chordhvam cha tiryakchaham||4||
aham rudrebhirvasubhish‍charami| ahamadityairuta vish‍va-devaih|
aham mitravarunavubhau bibharmi| ahamindragni ahamash‍vinavubhau||5||
aham somam tvashtaram pushanam bhagam dadhami|
aham vishnumurukramam brahmanamuta prajapatim dadhami||6||
aham dadhami dravinam havishmate supravye yajamanaya sunvate|
aham rashtri sangamani vasunam chikitushi prathama yajniyanam|
aham suve pitaramasya murdhanmama yonirapsvantah samudre|
ya evam veda| sa daivim sampadamapnoti||7||
te deva abruvan - namo devyai mahadevyai shivayai satatam namah|
namah prakrityai bhadrayai niyatah pranatah sma tam||8||
tamagnivarnam tapasa jvalantim vairochanim karmaphaleshu jushtam|
durgam devim sharanam prapadyamahe'surannashayitryai te namah||9||
devim vachamajanayanta devastam vish‍varupah pashavo vadanti|
sa no mandreshamurjam duhana dhenurvagasmanupa sushtutaitu||10||
kalaratrim brahmastutam vaishnavim skandamataram|
sarasvatimaditim dakshaduhitaram namamah pavanam shivam||11||
mahalakshnyai cha vidmahe sarvashaktyai cha dhimahi|
tanno devi prachodayat||12||
aditirhyajanishta daksha ya duhita tava|
tam deva anvajayanta bhadra anritabandhavah||13||
kamo yonih kamala vajrapanirguha hasa matarish‍vabhramindrah|
punarguha sakala mayaya cha puruchyaisha vish‍vamatadividyom||14||
eshatmashaktih| esha vish‍vamohini| pashankushadhanurbanadhara|
esha shri-mahavidya| ya evam veda sa shokam tarati||15||
namaste astu bhagavati matarasman pahi sarvatah||16||
saishashtau vasavah| saishaikadasha rudrah| saisha dvadashadityah|
saisha vish‍vedevah somapa asomapash‍cha|
saisha yatudhana asura rakshansi pishacha yakshah siddhah|
saisha sattvarajastamansi| saisha brahmavishnurudrarupini|
saisha prajapatindramanavah| saisha grahanakshatrajyotinshi|
kalakashthadikalarupini| tamaham pranaumi nityam||
papapaharinim devim bhukti-mukti-pradayinim|
anantam vijayam shuddham sharanyam shivadam shivam||17||
viyadikarasanyuktam vitihotrasamanvitam|
ardhendulasitam devya bijam sarvarthasadhakam||18||
evamekaksharam brahma yatayah shuddhachetasah|
dhyayanti paramananda-maya jnanamburashayah||19||
vanmaya brahmasustasmat shashtham vaktrasamanvitam|
suryo'vamashrotrabindusanyuktashtattritiyakah|
narayanena sammishro vayush‍chadharayuk tatah|
vichche navarnako'rnah syanmahadanandadayakah||20||
hritpundarikamadhyastham pratahsuryasamaprabham|
pashankushadharam saunyam varadabhayahastakam|
trinetram raktavasanam bhaktakamadugham bhaje||21||
namami tvam mahadevim mahabhayavinashinim|
mahadurgaprashamanim mahakarunyarupinim||22||
yasyah svarupam brahmadayo na jananti tasmaduchyate ajneya|
yasya anto na labhyate tasmaduchyate ananta|
yasya lakshyam nopalakshyate tasmaduchyate alakshya|
yasya jananam nopalabhyate tasmaduchyate aja|
ekaiva sarvatra vartate tasmaduchyate eka|
ekaiva vish‍varupini tasmaduchyate naika|
ata evochyate ajneyanantalakshyajaika naiketi||23||
mantranam matrika devi shabdanam jnanarupini|
jnananam chinmayatita shunyanam shunyasakshini|
yasyah parataram nasti saisha durga prakirtita||24||
tam durgam durgamam devim duracharavighatinim|
namami bhavabhito'ham sansararnavatarinim||25||
idamatharvashirsham yo'dhite sa panchatharvashirshajapaphalamapnoti|
idamatharvashirshamajnatva yo'rcham sthapayati - shatalaksham prajaptvapi
so'rchasiddhim na vindati| shatamashtottaram chasya purash‍charyavidhih snritah|
dashavaram pathed yastu sadyah papaih pramuchyate|
mahadurgani tarati mahadevyah prasadatah||26||
sayamadhiyano divasakritam papam nashayati|
prataradhiyano ratrikritam papam nashayati|
sayam pratah prayunjano apapo bhavati|
nishithe turiyasandhyayam japtva vaksiddhirbhavati|
nutanayam pratimayam japtva devatasannidhyam bhavati|
pranapratishthayam japtva prananam pratishtha bhavati|
bhaumash‍vinyam mahadevisannidhau japtva mahanrityum tarati|
sa mahanrityum tarati ya evam veda| ityupanishat||
iti shridevyatharvashirsham sampurnam|

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: