Bhanukin

Aus Yogawiki
Die druckbare Version wird nicht mehr unterstützt und kann Darstellungsfehler aufweisen. Bitte aktualisiere deine Browser-Lesezeichen und verwende stattdessen die Standard-Druckfunktion des Browsers.

Bhanukin (Sanskrit: भानुकिन् bhānukin m., Nom. Sg. भानुकी bhānukī) Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 8).


Weblinks

Bhanikin als einer der Siddhas gemäß Hatha Yoga Pradipika

Zu Anfang der Hatha Yoga Pradipika erwähnt der Autor Svatmarama 33 Siddhas, Meister/innen, welche das Wissen des Hatha Yoga, die Hatha Vidya, weiter gegeben haben. Diese Sampradaya (Tradition, Lehrer-Schüler-Nachfolge) beginnt mit Shiva, auch Adinatha genannt. Sie geht weiter mit Parvati, die Gemahlin von Shiva, auch Uma oder Gauri genannt. Der erste menschliche Guru bzw. Siddha dieser Tradition ist Matsyendra, auch Matsyendranath genannt.

Hier die vollständige Liste der Siddhas der Hatha Yoga Pradipika, zu denen auch Bhanukin gehört:


Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||

Siehe auch