Narayana Sukta

Aus Yogawiki
(Weitergeleitet von Narayana Suktam)

Narayana Sukta ist eine der bedeutendsten Hymnen aus den Veden. Narayana Sukta, Sanskrit नारायणासूक्त nārāyaṇāsūkta, besingt das Höchste Wesen als Bewusstsein hinter allen Wesen. Sukta, wörtlich übersetzt "wohl gesagt", bezeichnet eine Hymne aus den Veden. Narayana kann übersetzt werden als "der in allen Wesen wohnt". Narayana ist auch ein Beiname von Vishnu. Narayana Sukta, auch genannt Narayana Suktam, besingt Vishnu als die Seele aller Wesen. Du findest den vollen Text und einen umfangreichen Artikel im in Yoga Vidya Kirtanheft Nummer 693, online auf Narayana Sukta Sanskrit Text, Rezitation, Erläuterung, Übersetzung.

Narayana Suktra gehört zu den Sanskrit Mantras, Stotras und Shlokas für die Rezitation, die in der Yoga Vedanta Tradition und bei Yoga Vidya regelmäßig rezitiert werden. Unten findest du Videos und mp3s zum Narayana Sukta.

Narayana Sukta gehört zu den Sanskrit Stotras, Shlokas und Mantras für die Rezitation

Hier der Beginn dieses Liedes, Kirtans bzw. Mantras in vereinfachter Umschrift:

Sahasrashirsham Devam ' Vishvaksham Vishvashambhuvam Vishvam Narayanam Devam ' Aksharam Paramam Padam

in der wissenschaftlichen Transkription mit diakritischen Zeichen

sahasra-śīrṣaṃ devaṃ ' viśvākṣaṃ viśva-śam-bhuvam viśvaṃ nārāyaṇaṃ devam ' akṣaraṃ paramaṃ padam

in der Devanagari Schrift

सहस्रशीर्षं देवं ऽ विश्वाक्षं विश्वशम्भुवम् विश्वं नारायणं देवम् ऽ अक्षरं परमं पदम्

Im Yoga Vidya Kirtanheft findest du das Narayana Sukta unter der Nummer 693

Narayana Sukta Videos

Hier findest du ein oder mehrere Narayana Sukta Videos:

Video

Hier einige Videos zur Inspiration, zum Mitsingen, zum Genießen:

Erläuterungsvideo zum Narayana Sukta

Hier ein Video mit Erläuterungen, Hintergrundinformationen und Übersetzungen zum Narayana Sukta:

Narayana Sukta Audio mp3s

Hier findest du einige Audio mp3 Dateien zum Narayana Sukta:

Audio mp3 Rezitationen dieses Mantras

Shri Sukta, Veda Hymne zur Verehrung von Lakshmi: Langsame Rezitation des Shri Suktam

Audio mp3 Erläuterungen

Hier findest du eine Kurzvortrag von Sukadev Bretz zum Narayana Sukta:

Nārāyaṇa-sūkta - Text

Narayana Vishnu - Das Licht in allen Wesen aus Yoga Sicht

Lord Vishnu

om
sahasra-śīr(a)ṣaṃ devaṃ ' viśvākṣaṃ viśva-śam-bhuvam /
viśvaṃ nārāyaṇaṃ devam ' akṣaraṃ paramaṃ padam // 1 //


viśvataḥ paramān nityaṃ ' viśvaṃ nārāyaṇaṃ harim /
viśvam evedaṃ puruṣas ' tad viśvam upajīvati // 2 //


patiṃ viśvasyātmeśvaraṃ ' śāśvataṃ śivam acyutam /
nārāyaṇaṃ mahā-jñeyam ' viśvātmānaṃ parāyaṇam // 3 //


nārāyaṇa paro jyotir ' ātmā nārāyaṇaḥ paraḥ /
nārāyaṇa paraṃ brahma-tattvaṃ nārāyaṇaḥ paraḥ /
nārāyaṇa paro dhyātā ' dhyānaṃ nārāyaṇaḥ paraḥ // 4 //


yac ca kiñcij jagat sarvaṃ ' dṛśyate śrūyate' pi vā /
antar bahiś ca tat sarvaṃ ' vyāpya nārāyaṇaḥ sthitaḥ // 5 //


anantam avyayaṃ kaviṃ ' samudre'ntaṃ viśva-śambhuvam /
padma-kośa-pratīkāśaṃ ' hṛdayaṃ cāpy adho-mukhaṃ // 6 //


adho niṣṭyā vitastyānte ' nābhyām upari tiṣṭhati /
jvāla-mālākulaṃ bhātī ' viśvasyāyatanaṃ mahat // 7 //


santataṃ śilābhis tu ' lambaty ā-kośa-sannibham /
tasyānte suṣiraṃ sūkṣmaṃ tasmint sarvaṃ pratiṣṭhitam // 8 //


tasya madhye mahān agnir ' viśvārcir viśvato-mukhaḥ /
so' gra-bhug vibhajan tiṣṭhann ' āhāram ajaraḥ kaviḥ /
tiryag ūrdhvam adhaś-śayī ' raśmayas tasya santatā // 9 //


santāpayati svaṃ deham ' āpāda-tala-mastakaḥ /
tasya madhye vahni-śikhā ' aṇīyordhvā vyavasthitaḥ // 10 //


nīla-toyada-madhya-sthād-vidyul-lekheva bhāsvarā /
nīvāra-śūkavat tanvī ' pītā bhāsvaty aṇūpamā // 11 //


tasyāḥ śikhāyā madhye ' paramātmā vyavasthitaḥ /
sa brahmā sa śivaḥ (sa hariḥ) sendraḥ ' so' kṣaraḥ paramaḥ svarāṭ // 12 //


ṛta(gu)ṃ satyaṃ paraṃ brahma ' puruṣaṃ kṛṣṇa-piṅgalam /
ūrdhva-retaṃ virūpākṣaṃ ' viśva-rūpāya vai namo namaḥ // 13 //


nārāyaṇāya vidmahe ' vāsudevāya dhīmahi /
tan no viṣṇuḥ pracodayāt // 14 //


viṣṇor nu kaṃ vīryāṇi pra vocaṃ ' yaḥ pārthivāni vimame rajāṃsi /
yo askabhāyad uttaraṃ sadhasthaṃ ' vicakramāṇas tredhoru-gāyaḥ // 15 //


viṣṇo rarāṭam asi, viṣṇoḥ pṛṣtham asi,
viṣṇoḥ śnyaptre stho, viṣṇos syūr asi,
viṣṇor dhruvam asi, vaiṣṇavam asi viṣṇave tvā // 16 //
oṃ śāntiḥ śāntiḥ śāntiḥ //

Siehe auch

Das waren einige Audios und Videos zum Narayana Sukta. Hier einige weitere Infos dazu sowie Links zu weiteren Mantras, Kirtans, Shlokas, Stotras und spirituellen Liedern:

Lieder und Mantras hier im Yoga Wiki

Weblinks

Weitere Links zu Mantras, Kirtans, spirituelle Lieder

Literatur

Seminare

Mantras und Musik

24.05.2024 - 26.05.2024 Mantra Singen und Yoga - Freude im Herzen
Lerne neue wunderschöne Mantras mit den Muditas kennen. Und geniesse auch die bekanntesten und beliebtesten Mantras. Gemeinsam widmen wir uns dem Mantrasingen - lass dich bezaubern und dein Herz mehr…
Gruppe Mudita
24.05.2024 - 26.05.2024 Klangreise zum Herzen
An diesem Wochenende dreht sich alles um Klang.
Mit verschiedenen Meditationen, Atemübungen und Bodyscans, alle geführt durch den Klang der großen Gongs, ausgeschmückt mit vielen weiteren Klang…
Ganesha Ghanshyam