Kali Santarana Upanishad

Aus Yogawiki


dvāparānte nārado brahmāṇaṃ jagāma kathaṃ bhagavan gāṃ paryaṭan kaliṃ santareyamiti . sa hovāca brahmā sādhu pṛṣṭo'smi sarvaśrutirahasyaṃ gopyaṃ tacchṛṇu yena kalisaṃsāraṃ tariṣyasi . bhagavata ādipuruṣasya nārāyanasya nāmoccāraṇamātreṇa nirdhṛtakalirbhavatīti .. 1..

द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति . स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि . भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण निर्धृतकलिर्भवतीति .. १..

nāradaḥ punaḥ papraccha tannāma kimiti . sa hovāca hiraṇyagarbhaḥ . नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः .

Nārada asked again: "What are those names?"

Brahma (Hiranyagarbha) replied;

hare rāma hare rāma rāma rāma hare hare . hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ..

हरे राम हरे राम राम राम हरे हरे . हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ..

iti ṣoḍaśakaṃ nāmnāṃ kalikalmaṣanāśanam . nātaḥ parataropāyaḥ sarvavedeṣu dṛśyate ..

इति षोडशकं नाम्नां कलिकल्मषनाशनम् . नातः परतरोपायः सर्ववेदेषु दृश्यते ..