Brihadaranyaka Upanishad Sanskrit Text

Aus Yogawiki
Version vom 14. März 2024, 14:41 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamadacyate | <br> pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṃ śāntiḥ śāntiḥ śāntiḥ '''Vers 1.1.1:''' <br>uṣā vā aśvasya medhyasya śiraḥ | <br>sūryaścakṣuḥ, vātaḥ prāṇaḥ, vyāttamagnirvaiśvānaraḥ, saṃvatsara ātmāśvasya medhyasya | <br>dyauḥ pṛṣṭham, antarikṣamudaram, pṛthivī pājasyam, diśaḥ pārśve, avāntaradiśaḥ parś…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamadacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṃ śāntiḥ śāntiḥ śāntiḥ

Vers 1.1.1:
uṣā vā aśvasya medhyasya śiraḥ |
sūryaścakṣuḥ, vātaḥ prāṇaḥ, vyāttamagnirvaiśvānaraḥ, saṃvatsara ātmāśvasya medhyasya |
dyauḥ pṛṣṭham, antarikṣamudaram, pṛthivī pājasyam, diśaḥ pārśve, avāntaradiśaḥ parśavaḥ, ṛtavo'ṅgāni, māsāścārdhamāsāśca parvāṇi, ahorātrāṇi pratiṣṭhāḥ, nakṣatrāṇyasthīni, nabho māṃsāni |
ūvadhyaṃ sikatāḥ, sindhavo gudāḥ, yakṛcca klomānaśca parvatāḥ, oṣadhayaśca vanaspatayaśca lomāni, udyan pūrvārdhȧḥ nimlocañjaghanārdhaḥ, yadvijṛmbhate tadvidyotate, yadvidhūnute tatstanayati, yanmehati tadvarṣati, vāgevāsya vāk || 1 ||

'Vers 1.2.1.:
naiveha kiṃcanāgra āsīt, mṛtyunaivedamāvṛtamāsīdaśanāyayā, aśanāyā hi mṛtyuḥ; tanmano'kuruta, ātmanvī syāmiti |
so'rcannacarat, tasyārcata āpo'jāyanta; arcate vai me kamabhūditi, tadevārkyasyārkatvam; kaṃ ha vā asmai bhavati ya evametadarkyasyārkatvaṃ veda || 1 ||

Vers 1.2.2.:
āpo vā arkaḥ; tadyadapāṃ śara āsīttatsamahanyata |
sā pṛthivyabhavat, tasyāmaśrāmyat; tasya śrāntasya taptasya tejo raso niravartatāgniḥ || 2 ||

Vers 1.2.3.:
sa tredhātmānaṃ vyakuruta, ādityaṃ tṛtīyam, vāyuṃ tṛtīyam, sa eṣa prāṇastredhā vihitaḥ |
tasya prācī dik śiraḥ, asau cāsau cermau |
athāsya pratīcī dik pucam, asau cāsau ca sakthyau, dakṣiṇā codīcī ca pārśve, dyauḥ pṛṣṭham, antarikṣamudaram; iyamuraḥ, sa eṣo'psu pratiṣṭhitaḥ; yatra kva caiti tadeva pratitiṣṭhatyevaṃ vidvān || 3 ||

Vers 1.2.4.:
so'kāmayata, dvitīyo ma ātmā jāyeteti; sa manasā vācaṃ mithunaṃ samabhavadaśanāyā mṛtyuḥ; tadyadreta āsītsa saṃvatsaro'bhavat |
na ha purā tataḥ saṃvatsara āsa; tametāvantaṃ kālamabibhaḥ, yāvānsaṃvatsaraḥ; tametāvataḥ kālasya parastādasṛjata |
taṃ jātamabhivyādadāt; sa bhāṇakarot, saiva vāgabhavat || 4 ||

Vers 1.2.5.:
sa aikṣata, yadi vā imamabhimaṃsye, kanīyo'nnaṃ kariṣya iti; sa tayā vācā tenātmanedaṃ sarvamasṛjata yadidaṃ kiṃca- ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāḥ paśūn |
sa yadyadevāsṛjata tattadattumadhriyata; sarvaṃ vā attīti tadaditeraditvam; sarvasyāttā bhavati, sarvamasyānnam bhavati, ya evametadaditeradititvaṃ veda || 5 ||

Vers 1.2.6.:
so'kāmayata, bhūyasā yajñena bhūyo yajeyeti |
so'śrāmyat, sa tapo'tapyata; tasya śrāntasya taptasya yaśo vīryamudakrāmat |
prāṇā vai yaśo vīryam; tatprāṇeṣūtkrānteṣu śarīraṃ śvayitumadhriyata; tasya śarīra eva mana āsīt || 6 ||

Vers 1.2.7.:
so'kāmayata, medhyaṃ ma idaṃ syāt, ātmanvyanena syāmiti |
tato'śvaḥ samabhavat, yadaśvat; tanmedhyamabhūditi, tadevāśvamedhasyāśvamedhatvam |
eṣa ha vā aśvamedhaṃ veda ya enamevaṃ veda |
tamanavarudhyaivāmanyata |
taṃ saṃvatsarasya parastādātmana ālabhata |
paśūndevatābhyaḥ pratyauhat |
tasamātsarvadevatyam prokṣitaṃ prājāpatyamālabhante |
eṣa ha vā aśvamedho ya eṣa tapati, tasya saṃvatsara ātmā; ayamagnirarkaḥ, tasyeme lokā ātmānaḥ |
tāvetāvarkāmedhau |
so punarekaiva devatā bhavati mṛtyureva; apa punarmṛtyuṃ jayati, nainam mṛtyurāpnoti, mṛtyurasyātmā bhavati, etāsāṃ devatānāmeko bhavati || 7 || iti dvitīyaṃ brāhmaṇam || 7 ||

Vers 1.3.1:
dvayā ha prājāpatyāḥ, devāścāsurāśca |
tataḥ kānīyasā eva devāḥ, jyāyasā asurāḥ; ta eṣu lokeṣvaspardhanta; te ha devā ūcuḥ, hantāsurānyajña udgīthenātyayāmeti || 1 ||

Vers 1.3.2:
te ha vācamūcuḥ, tvaṃ na udgāyeti; tatheti, tebhyo vāgudagāyat |
yo vāci bhogastaṃ devebhya āgāyat, yatkalyāṇaṃ vadati tadātmane |
te viduranena vai na udgātrātyeṣyantīti, tamabhidrutya pāpmanāvidhyan; sa yaḥ sa pāpmā, yadevedamapratirūpaṃ vadati sa eva sa pāpmā || 2 ||

Vers 1.3.3:
atha ha prāṇamūcuḥ, tvaṃ na udgāyeti; tatheti, tebhyaḥ prāṇa udagāyat; yaḥ prāṇe bhogastaṃ devebhya āgāyat, yat kalyāṇaṃ jighrati tadātmane |
te viduranena vai na udgātrātyeṣyantῑti, tamabhidrutya pāpmanāvidhyan; sa yaḥ sa pāpmā, yadevedamapratirūpaṃ jighrati sa eva sa pāpmā || 3 ||

Vers 1.3.4:
atha ha cakṣurūcuḥ, tvaṃ na udgāyeti, tatheti, tebhyaścakṣurudagāyat |
yaścakṣuṣi bhogastaṃ devebhya āgāyat, yat kalyāṇaṃ paśyati tadātmane |
te viduranena vai na udgātrātyeṣyantīti, tamabhidrutya pāpmanāvidhyan; sa yaḥ sa pāpmā, yadevedamapratirūpam paśyati sa eva sa pāpmā || 4 ||

Vers 1.3.5:
atha ha śrotramūcuḥ, tvaṃ na udgāyeiti; tatheti, tebhyaḥ śrotramudagāyat; yaḥ śrotre bhogastaṃ devebhya āgāyat, yatkalyāṇaṃ śṛṇoti tadātmane |
te viduranena vai na udgātrātyeṣyantῑti, tamabhidrutya pāpmanāvidhyan; sa yaḥ sa pāpmā, yadevedamapratirūpaṃ śṛṇoti sa eva sa pāpmā || 5 ||

Vers 1.3.6:
atha ha mana ūcuḥ, tvaṃ na udgāyeti; tatheti, tebhyo mana udagāyat; yo manasi bhogastaṃ devebhya āgāyat, yat kalyāṇaṃ saṃkalpayati tadātmane |
te viduranena vai na udgātrātyeṣyantīti, tamabhidrutya pāpmanāvidhyan; sa yaḥ sa pāpmā yadevedamapratirūpaṃ saṃkalpayati sa eva sa pāpmā; evamu khalvetā devatāḥ pāpmabhirupāsṛjan, evamenāḥ pāpmanāvidhyan || 6 ||

Vers 1.3.7:
atha hemamāsanyam prāṇamūcuḥ, tvaṃ na udgāyeti; tatheti, tebhya eṣa prāṇa udagāyat; te viduranena vai na udgātrātyeṣyantīti, tamabhidrutya papmanāvidhyan; sa yathāśmānamṛtvā loṣṭo vidhvaṃseta, evaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ, tato devā abhavan, parā'surāḥ; bhavatyātmanā, parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda || 7 ||

Vers 1.3.8:
te hocuḥ, kva nu so'bhūdyo na itthamasakteti; ayamāsye'ntariti; so'yāsya āṅgirasaḥ, aṅgānāṃ hi rasaḥ || 8 ||

Vers 1.3.9:
sā vā eṣā devatā dūrnāma, dūraṃ hyasyā mṛtyuḥ; dūraṃ ha vā asmānmṛtyurbhavati ya evaṃ veda || 9 ||

Vers 1.3.10:
sā vā eṣā devataitāsāṃ devatānām pāpmānam mṛtyumapahatya yatrāsāṃ diśāmantastadgamayāṃcakāra, tadāsāṃ pāmano vinyadadhāt; tasmānna janamiyāt, nāntamiyāt, netpāpmānam mṛtyumanvavāyānīti || 10 ||

Vers 1.3.11:
sā vā eṣā devataitāsāṃ devatānām pāpmānam mṛtyumapahatyāthainā mṛtyumatyavahat || 11 ||

Vers 1.3.12:
sa vai vācameva prathamāmatyavahat; sā yadā mṛtyumatyamucyata so'gnirabhavat; so'yamagniḥ pareṇa mṛtyumatikrānto dīpyate || 12 ||

Vers 1.3.13:
atha prāṇamatyavahat; sa yadā mṛtyumatyamucyata sa vāyurabhavat; so'yaṃ vāyuḥ pareṇa mṛtyumatikrāntaḥ pavate || 13 ||

Vers 1.3.14:
atha cakṣuratyavahat; tadyadā mṛtyumatyamucyata sa ādityo'bhavat; so'sāvādityaḥ pareṇa mṛtyumatikrāntastapati || 14 ||

Vers 1.3.15:
atha śrotramatyavahat; tadyadā mṛtyumatyamucyata tā diśo'bhavan; tā imā diśaḥ pareṇa mṛtyumatikrāntāḥ || 15 ||

Vers 1.3.16:
atha mano'tyavahat; tadyadā mṛtyumatyamucyata sa candramā abhavat; so'sau candraḥ pareṇa mṛtyumatikrānto bhāti; evaṃ ha vā enameṣā devatā mṛtyumativahati ya evaṃ veda || 16 ||

Vers 1.3.17:
athātmane'nnādyamāgāyat; yaddhi kiṃcānnamadyate'nenaiva tadadyate, iha pratitiṣṭhati || 17 ||

Vers 1.3.18:
te devā abruvan, etāvadvā idaṃ sarva yadannam, tadātmana āgāsīḥ, anu no'sminnanna ābhajasveti; te vai mā'bhisaṃviśateti; tatheti, taṃ samantam pariṇyaviśanta |
tasmādyadananenānnamatti tenaitāstṛpyanti; evaṃ ha vā enaṃ svā abhisaṃviśanti, bhartā svānāṃ śreṣṭhaḥ pura etā bhavatyannādo'dhipatirya evaṃ veda; ya u haivaṃvidaṃ sveṣu prati pratirbubhūṣati na haivālaṃ bhāryebhyo bhavati; atha ya evaitamanu bhavati, yo vaitamanu bhāryānbubhūrṣati, sa haivālaṃ bhāryebhyo bhavati || 18 ||

Vers 1.3.19:
so'yāsya āṅgirasaḥ, aṅgānāṃ hi rasaḥ, prāṇo vā aṅgānāṃ rasaḥ, prāṇo hi vā aṅgānāṃ rasaḥ; tasmādyasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacchuṣyati, eṣa hi vā aṅgānāṃ rasaḥ || 19 ||

Vers 1.3.20:
eṣa u eva bṛhaspatiḥ; vāgvai bṛhatī, tasyā eṣa patiḥ, tasmādu bṛhaspatiḥ || 20 ||

Vers 1.3.21:
eṣa u eva brahmaṇaspatiḥ; vāgvai brahma, tasyā eṣa patiḥ, tasmādu brahmaṇaspatiḥ || 21 ||

Vers 1.3.22:
eṣa u eva sāma; vāgvai sā, āmaiṣa, sā cāmaśceti tatsāmnaḥ sāmatvam |
yadveva samaḥ pluṣiṇā, samo maśakena, samo nāgena, sama ebhistribhirlokaiḥ, samo'nena sarveṇa, tasmādveva sāma; aśnute sāmnaḥ sāyujyaṃ salokatām ya evametatsāma veda || 22 ||

Vers 1.3.23:
eṣa u vā udgīthaḥ; prāṇo vā ut, prāṇena hīdaṃ sarvamuttabdham, vāgeva gīthā, ucca gīthā ceti sa udgῑthaḥ || 23 ||

Vers 1.3.24:
taddhāpi brahmadattaścaikitāneyo rājānaṃ bhakṣayannuvāca, ayaṃ tyasya rājā mūrdhānaṃ vipātayatāt, yadito'yāsya āṅgiraso'nyenodagāyaditi; vācā ca hyeva sa prāṇena codagāyaditi || 24 ||

Vers 1.3.25:
tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam; tasya vai svara eva svam, tasmādārtvijyam kariṣyanvāci svaramiccheta, tayā vācā svarasampannayārtvijyaṃ kuryāt; tasmādyajñe svaravantaṃ didṛkṣanta eva, atho yasya svaṃ bhavati; bhavati hāsya svaṃ ya evametatsāmnaḥ svaṃ veda || 25 ||

Vers 1.3.26:
tasya haitasya sāmno yaḥ suvarṇam veda, bhavati hāsya suvarṇam; tasya vai svara eva suvarṇam; bhavati hāsya suvarṇaṃ ya evametatsāmnaḥ suvarṇaṃ veda || 26 ||

Vers 1.3.27:
tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati; tasya vai vāgeva pratiṣṭhā, vāci hi khalveṣa etatprāṇaḥ pratiṣṭhito gīyate; anna ityu haika āhuḥ || 27 ||

Vers 1.13.28:
athātaḥ pavamānānāmevābhyārohaḥ; sa vai khalu prastotā sāma prastauti, sa yatra prastuyāt, tadetāni japet-asato mā sadgamaya, tamaso mā jyotirgamaya, mṛtyormāmṛtaṃ gamayeti; sa yadāhāsato mā sadgamayeti, mṛtyurvā asat, sadamṛtam, mṛtyormāmṛtaṃ gamaya, amṛtam mā kurvityevaitadāha; tamaso mā jyotirgamayeti, mṛtyurvai tamaḥ, jyotiramṛtam, mṛtyormāmṛtaṃ gamaya, amṛtaṃ mā kurvityevaitadāha; mṛtyormāmṛtaṃ gamayeti nātra tirohitamivāsti |
atha yānītarāṇi stotrāṇi teṣvātmane'nnādyamāgāyet, tasmādu teṣu varaṃ vṛṇīta yaṃ kāmaṃ kāmayeta tam; sa eṣa evaṃvidudgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate taṃāgāyati; taddhaitallokajideva; na haivālokyatāyā āśāsti ya evametatsāma veda || 28 || iti tṛtīyaṃ brāhmaṇam ||

Vers 1.4.1:
ātmaivedamagra āsītpuruṣavidhaḥ, so'nuvīkṣya nānyadātmano'paśyat, so'hamasmītyagre vyāharat, tato'haṃnāmābhavat; tasmādapyetarhyāmantrito'hamayamityevāgra uktvāthānyannāma prabrūte yadasya bhavati; sa yatpūrvo'smātsarvasmātsarvānpāpmana auṣat tasmātpuruṣah; oṣati ha vai sa tam yo'smātpūrvo bubhūṣati ya evaṃ veda || 1 ||

Vers 1.4.2:
so'bibhet, tasmādekākī bibheti; sa hāyamīkṣāṃ cakre, yanmadanyannāsti, kaṣmānnu bibhemīti, tata evāsya bhayaṃ vīyāy, kasmāddhyabheṣyat? dvitīyādvai bhayaṃ bhavati || 2 ||

Vers 1.4.3:
sa va naiva reme, tasmādekākī na ramate; sa dvitīyamaicchat |
sa haitāvānāsa yathā strīpumāṃsau sampariṣvaktau; sa imamevātmānaṃ dvedhāpātayat, tataḥ patiśca patnī cābhavatām; tasmātidamardhabṛgalamiva svaḥ iti ha smāha yājñavalkyaḥ; tasmādayamākāśaḥ striyā pūryata eva; tāṃ samabhavat, tato manuṣyā ajāyanta || 3 ||

Vers 1.4.4:
sā heyamīkṣāṃ cakre, kathaṃ nu mātmāna eva janayitvā sambhavati? hanta tiro'sānīti; sā gaurabhavat, ṛṣabha itaraḥ, tāṃ samevābhavat, tato gāvo'jāyanta; vaḍavetarābhavat, aśvavṛṣa itaraḥ, gardhabhītarā, gardabha itaraḥ, tāṃ samevābhavat, tata ekaśaphamajāyata; ajetarābhavat, vasta itaraḥ, aviritarā, meṣa itaraḥ, tāṃ samevābhavat, tato'jāvayo'jāyanta; evameva yadidaṃ kiṃca mithunam, ā pipīlikābhyaḥ, tatsarvamasṛjata || 4 ||

Vers 1.4.5:
so'vet, ahaṃ vāva sṛṣṭirasmi, ahaṃ hīdaṃ sarvamasṛkṣīti; tataḥ sṛṣṭirabhavat; sṛṣṭyāṃ hāsyaitasyām bhavati ya evaṃ veda || 5 ||

Vers 1.4.6:
athetyabhyamanthat, sa mukhācca yonerhastābhyāṃ cāgnimasṛjata; tasmādetadubhayamalomakamantarataḥ, alomakā hi yonirantarataḥ |
tadyadidamāḥuḥ, amuṃ yajāmuṃ yajety, ekaikaṃ devam, etasyaiva sā visṛṣṭiḥ, eṣa u hyeva sarve devāḥ |
atha yatkiṃcedamārdram, tadretaso'sṛjata, tadu somaḥ; etāvadvā idaṃ, sarvam annaṃ caivānnādaśca; soma evānnam, agnirannādaḥ; saiṣā brahmaṇo'tisṛṣṭiryacchreyaso devānasṛjata, atha yanmartyaḥ sannamṛtānasṛjata tasmādatisṛṣṭiḥ; atisṛṣṭyaṃ hāsyaitasyāṃ bhavati ya evaṃ veda || 6 ||

Vers 1.4.7:
taddhedaṃ tarhyavyākṛtamāsīt, tannāmarūpābhyāmeva vyākriyata, asaunāmāyamidaṃrūpa iti; tadidamapyetarhi nāmarūpābhyāmeva vyākriyate, asaunāmāyamidaṃrūpa iti; sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ, yathā kṣuraḥ kṣuradhāne'vahitaḥ syāt, viśvambharo vā viśvambharakulāye; taṃ na paśyanti |
akṛtsno hi saḥ, prāṇanneva prāṇo nāma bhavati, vadan vāk, paśyaṃścakṣuḥ, śṛṇvan śrotram, manvāno manaḥ; tānyasyaitāni karmanāmānyeva |
sa yo'ta ekaikamupāste na sa veda, akṛtsno hyeṣo'ta ekaikena bhavati; ātmetyevopāsīta, atra hyete sarva ekam bhavanti |
tadetatpadanīyamasya sarvasya yadayamātmā, anena hyetatsarvaṃ veda |
yathā ha vai padenānuvindedevam; kīrtiṃ ślokaṃ vindate ya evaṃ veda || 7 ||

Vers 1.4.8:
tadetatpreyaḥ putrāt, preyo vittāt, preyo'nyasmātsarvasmāt, antarataraṃ, yadayamātmā |
sa yo'nyamātmanaḥ priyaṃ bruvāṇaṃ brūyāt, priyaṃ rotsyatīti, īśvaro ha, tathaiva syāt; ātmānameva priyamupāsīta; sa ya ātmānameva priyamupāste na hāsya priyam pramāyukam bhavati || 8 ||

Vers 1.4.9:
tadāhuḥ, yat 'brahmavidyayā sarvam bhaviṣyantaḥ manuṣyā manyante, kimu tadbrahmāvedyasmāttatsarvamabhavaditi || 9 ||

Vers 1.4.10:
brahma vā idamagra āsīt, tadātmānamevāvet, aham brahmāsmīti |
tasmāttatsarvamabhavat; tadyo yo devānām pratyabubhyata sa eva tadabhavat, tathārṣīṇām, tathā manuṣyāṇām; taddhaitatpaśyannṛṣirvāmadevaḥ pratipede, aham manurabhavaṃ sūryaśceti |
tadidamapyetarhi ya evaṃ veda, aham brahmāsmīti, sa idaṃ sarvam bhavati, tasya ha na devāścanābhūtyā īśate, ātmā hyeṣāṃ sa bhavati; atha yo'nyāṃ devatāmupāste, anyo'sāvanyo'hamasmīti, na sa veda, yathā paśurevam sa devānām |
yathā ha vai bahavaḥ paśavo manuṣyam bhuñjyuḥ, evamekaikaḥ puruṣo devān bhunakti; ekasminneva paśāvādīyamāne'priyam bhavati, kiṃu bahuṣu? tasmādeṣām tanna priyam yadetanmanuṣyāvidyuḥ || 10 ||

Vers 1.4.11:
brahma va idamagra āsīdekameva; tadekaṃ sanna vyabhavat |
tacchreyorūpamatyasṛjata kṣatram, yānyetāni devatrā kṣatrāṇi-indro varuṇaḥ somo rudraḥ parjanyo yamo mṛityurīśāna iti |
tasmātkṣatrātparaṃ nasti; tasmātbrāhmaṇaḥ kṣatriyamadhastādupāste rājasūye, kṣatra eva tadyaśo dadhāti; saiṣā kṣatrasya yoniryadbrahma |
tasmādyadyapi rājā paramatām gacchati brahmaivāntata upaniśrayati svām yonim; ya u enaṃ hinasti svāṃ sa yonimṛcchati, sa pāpīyān bhavati, yathā sreyāṃsaṃ hiṃsitvā || 11 ||

Vers 1.4.12:
sa naiva vyabhavat, sa viśamasṛjata, yānyetāni devajātāni gaṇaśa ākhyāyante-vasavo rudrā ādityā viśvedevā maruta iti || 12 ||

Vers 1.4.13:
sa naiva vyabhavat, sa śaudraṃ varṇamasṛjata pūṣaṇam; iyaṃ vai pūṣā, iyaṃ hīdaṃ sarvaṃ puṣyati yadidaṃ kiṃca || 13 ||

Vers 1.4.14:
sa naiva vyabhavat, tatchreyorūpamatyasṛjata dharmam; tadetat kṣatrasya kṣatraṃ yaddharmaḥ, tasmāddharmādparaṃ nāsti; atho abalīyān balīyāṃsamāśaṃsate dharmeṇa, yathā rājñaivam; yo vai sa dharmaḥ satyaṃ vai tat, tasmāt satyaṃ vadantamāhuḥ, dharmaṃ vadatīti, dharmaṃ vā vadantam satyaṃ vadatīti, etaddhyevaitadubhayaṃ bhavati || 14 ||

Vers 1.4.15:
tadetadbrahma kṣatraṃ vid śūdraḥ; tadagninaiva deveṣu brahmābhavat; brāhmaṇo manuṣyeṣu, kṣatriyeṇa kṣatriyo, vaiśyena vaiśyah, sūdreṇa śūdraḥ; tasmādagnāveva deveṣu lokamicchante, brāhmaṇe manuṣyeṣu, etābhyāṃ hi rūpābhyāṃ brahmābhavat |
atha yo ha vā asmāllokātsvaṃ lokamadṛṣṭvā praiti, sa enamavidito na bhunakti, yathā vedo vānanūktaḥ, anyadvā karmākṛtam; yadiha vā apyanevaṃvinmahatpuṇyaṃ karma karoti, taddhāsyāntataḥ kṣīyata eva; ātmānameva lokamupāsīta; sa ya ātmānameva lokamupāste, na hasya karma kṣīyate |
asmāddhyevātmano yadyatkāmayate tattatsṛjate || 14 ||

Vers 1.4.16:
atho ayaṃ vā ātmā sarveṣām bhūtānāṃ lokaḥ; sa yajjuhoti, yadyajate, tena devānāṃ lokaḥ. atha yadanubrūte tena rṣiṇām, atha yatpitṛbhyo nipṛṇāti, yatprajāmicchate, tena pitṛṇām; atha yanmanuṣyānvāsayate, yadebhyo'śanaṃ dadāti, tena manuṣyāṇām; atha yatpaśubhyastṛṇodakaṃ vindati, tena paśūnām; yadasya gṛheṣu śvāpadā vayāṃsyā pipīlikābhya upajīvanti, tena teṣāṃ lokaḥ; yathā ha vai svāya lokāyāriṣṭimicchet, evaṃ haivaṃvide sarvāṇi bhūtānyariṣṭimicchanti; tadvā etadviditam mīmāṃsitam || 16 ||

Vers 1.4.17:
ātmaivedamagra āsīteka eva; so'kāmayata-jāyā me syāt, atha prajāyeya; atha vittam me syāt, atha karma kurvīyeti; etāvān vai kāmaḥ, necchaṃścanāto bhūyo vindet; tasmādapyetarhyekākī kāmayate-jāyā me syāt, atha prajāyeya; atha vittaṃ me syāt, atha karma kurvīyeti; sa yāvadapyeteṣāmekaikam na prāpnoti, akṛtsna eva tāvanmanyate; tasyo kṛtsnatā-mana evāsyātmā, vāgjāyā, prāṇaḥ prajā, cakṣurmānuṣaṃ vittam, cakṣuṣā hi tadvindate; śrotraṃ daivam, śrotreṇa hi tacchṛṇoti; atmaivāsya karma, ātmanā hi karma karoti; sa eṣa pāṅkto yajñaḥ, pāṅktaḥ paśuḥ, pāṅktaḥ puruṣaḥ, pāṅktamidaṃ sarvaṃ yadidaṃ kiñca; tadidaṃ sarvamāpnoti ya evaṃ veda || 17 ||

Vers 1.5.1:
yatsaptānnāni medhayā tapasājanayatpitā |
ekamasya sādhāraṇam, dve devānabhājayat || trīṇyātmane'kuruta, paśubhya ekaṃ prāyacchat |
tasminsarvam pratiṣṭhitam yacca prāṇiti yacca na || kasmāttāni na kṣīyante'dyamānāni sarvadā |
yo vaitāmakṣitim veda so'nnamatti pratīkena || sa devānapigacchati, sa ūrjamupajīvati || iti ślokāḥ || 1 ||

Vers 1.5.2:
'yatsaptānnāni medhayā tapasājanayatpitā' iti medhayā hi tapasājanayatpitā |
'ekamasya sādhāraṇam' itīdamevāsya tat sādhāraṇamannam yadidamadyate |
sa ya etadupāste na sa pāpmano vyāvartate, miśraṃ hyetat |
'dve devānabhājayat' iti hutaṃ ca prahutaṃ ca, tasmāddevebhyo juhvati ca pra ca juhvati; atho āhurdarśapūrṇamāsāviti |
tasmānneṣṭiyājukaḥ syāt |
'paśubhya ekaṃ prāyacchat' iti tatpayaḥ |
payo hyevāgre manuṣyāśca paśavaścopajīvanti; tasmāt kumāraṃ jātaṃ ghṛtaṃ vai vāgre pratilehayanti, stanaṃ vānudhāpayanti; atha vatsam jātamāhuratṛṇāda iti |
'tasmin sarvaṃ pratiṣṭhitam yacca prāṇiti yacca na' iti payasi hīdaṃ sarvam pratiṣṭhitam, yacca prāṇiti yacca na |
tadyadidamāhuḥ, saṃvatsaraṃ payasā juhvadapa punarmṛtyuṃ jayatīti, na tathā vidyāt; yadahareva juhoti, tadahaḥ punarmṛtyumapajayatyevaṃ vidvān, sarvaṃ hi devebhyo'nnādyam prayacchati |
'kasmāttāni na kṣīyante'dyamānāni sarvadā' iti puruṣo vā akṣitiḥ, sa hīdamannaṃ punaḥ punar janayate |
'yo vaitāmakṣitiṃ veda' iti puruṣo vā akṣitiḥ, sa hīdamannaṃ dhiyā dhiyā janayate karmabhiḥ; yaddhaitanna kuryātkṣīyeta ha; 'so'nnamatti pratīkena' iti mukham pratīkam, mukhenetyetat |
'sa devānapigacchati, sa ūrjamupajīvati' iti praśaṃsā || 2 ||

Vers 1.5.3:
'trīṇyātmane'kuruta' iti mano vācaṃ prāṇaṃ, tānyātmane'kuruta; 'anyatramanā abhūvam, nādarśam,' 'anyatramanā abhūvam, nāśrauṣam' iti, manasā hyeva paśyati, manasā sṛṇoti |
kāmaḥ saṃkalpo vicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetadsarvaṃ mana eva; tasmādapi pṛṣṭhata upaspṛṣṭo manasā vijānāti; yaḥ kaśca śabdo vāgeva sā |
eṣā hyantamāyattā, eṣā hi na; prāṇo'pāno vyāna udānaḥ samano'na ityetatsarvaṃ prāṇa eva; etanmayo vā ayamātmā, vāṅmayo manomayaḥ prāṇamayaḥ || 3 ||

Vers 1.5.4:
trayo lokāḥ eta eva; vāgevāyaṃ lokaḥ, mano'ntarikṣalokaḥ, prāṇo'sau lokāḥ || 4 ||

Vers 1.5.5:
trayo vedā eta eva; vāgevargvedaḥ, mano yajurvedaḥ, prāṇah sāmavedaḥ || 5 ||

Vers 1.5.6:
devāḥ pitaro manuṣyā eta eva; vāgeva devāḥ, manaḥ pitaraḥ, prāṇo manuṣyāḥ || 6 ||

Vers 1.5.7pitā mātā prajaita eva; mana eva pitā, vaṅmātā, prāṇaḥ prajā || 7 ||

Vers 1.5.8:
vijñātaṃ vijijñāsyamavijñātameta eva; yatkiṃca vijñātam, vācastadrūpam, vāgghi vijñātā; vāgenaṃ tadbhūtvāvati || 8 ||

Vers 1.5.9:
yatkiṃca vijijñāsyaṃ manasastadrūpam, mano hi vijñāsyam; mana enaṃ tadbhūtvāvati || 9 ||

Vers 1.5.10:
yatkiṃcāvijñātaṃ prāṇasya tadrūpam, prāṇo hyavijñātaḥ; prāṇa evaṃ tadbhūtvāvati || 10 ||

Vers 1.5.11:
tasyai vācaḥ pṛthivī śarīram, jyotīrūpamayamagniḥ; tadyāvaty eva vāk, tāvatī pṛthivī, tāvanayamagniḥ || 11 ||

Vers 1.5.12:
athaitasya manaso dyauḥ śarīram, jyotirūpamasāvādityaḥ; tadyāvadeva manaḥ, tāvatī dyauḥ, tāvānasāvādityaḥ; tau mithunaṃ samaitām, tataḥ prāṇo'jāyata; sa indraḥ, sa eso'sapatnaḥ, dvitīyo vai sapatnaḥ; nāsya sapatno bhavati, ya evaṃ veda || 12 ||

Vers 1.5.13:
athaitasya prāṇasyāpaḥ śarīram, jyotīrūpamasau candraḥ; tadyāvāneva prāṇaḥ, tāvatya āpaḥ, tāvānasau candraḥ, ta ete sarva eva samāḥ, sarve'nantāḥ; sa yo haitānantavata upāste'ntavantaṃ sa lokaṃ jayati; atha yo haitānanantānupāste'nantaṃ sa lokaṃ jayati || 13 ||

Vers 1.5.14:
sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ, tasya rātraya eva pañcadaśa kalāḥ, dhruvaivāsya ṣodaśi kalā; sa rātribhirevā ca pūryate'pa ca kṣīyate; so'māvāsyāṃ rātrimetayā ṣoḍasyā kalayā sarvamidaṃ prāṇabhṛdanupraviśya tataḥ prātarjāyate; tasmādetaṃ rātrim prāṇabhṛtaḥ prāṇaṃ na vicchindyāt, api kṛkatāsasya, etasyā eva devatāyā apacityai || 14 ||

Vers 1.5.15:
yo vai sa samvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ, ayameva sa yo'yamevaṃvitpuruṣaḥ; tasya, vittameva pañcadaśa kalāḥ, ātmaivāsya ṣoḍaśi kalā, sa vittenaivā ca pūrayte'pa ca kṣīyate; tadetannadhyam yadayamātmā, pradhirvittam; tasmādyadyapi sarvajyāniṃ jīyate, ātmanā cejjīvati, pradhināgādityevāhuḥ || 15 ||

Vers 1.5.16:
atha trayo vāva lokāḥ-manuṣyalokaḥ pitṛloko devaloka iti; so'yaṃ manuṣyalokaḥ putreṇaiva jayyaḥ, nānyena karmaṇā; karmaṇā pitṛlokāḥ, vidyayā devalokaḥ; devaloko vai lokānāṃ śreṣṭhaḥ, tasmādvidyāṃ praśaṃsanti || 16 ||

Vers 1.5.17:
athātaḥ saṃprattiḥ-yadā praiṣyanmanyate'tha putramāha, tvaṃ brahma, tvaṃ yajñaḥ, tvaṃ loka iti; sa putraḥ pratyāha, ahaṃ brahma, ahaṃ yajñaḥ, ahaṃ loka iti; yadvai kiṃcānūktaṃ tasya sarvasya brahmetyekatā |
ye vai ke ca yajñasteṣāṃ sarveṣāṃ yajña ityekatā; ye vai ke ca lokāsteṣāṃ sarveṣāṃ loka ityekatā; etāvadvā idaṃ sarvam; etanmā sarvaṃ sannayamito'bhunajaditi, tasmāt putramanuśiṣṭhaṃ lokyamāhuḥ, tasmādenamanusaśāti; sa yadaivaṃvidasmāllokātpraiti, athaibhireva prāṇaiḥ saha putramāviśati |
sa yady anena kiṃcidakṣṇayā'kṛtam bhavati, tasmādenaṃ sarvasmātputro muñcati, tasmātputro nāma; sa putreṇaivāsmiṃlloke pratiṣṭhati, athainamete daivāḥ prāṇā amṛtā āviśanti || 17 ||

Vers 1.5.18:
pṛthivyai cainamagneśca daivī vāgāviśati; sā vai daivī vāgyayā yadyadeva vadati tattadbhavati || 18 ||

Vers 1.5.18:
divaścainamādityācca daivaṃ mana āviśati; tadvai daivaṃ mano yenānandyeva bhavati, atho na śocati || 19 ||

Vers 1.5.20:
adbhyascainaṃ candramasasca daivaḥ prāṇa āviśati; sa vai daivaḥ prāṇo yaḥ saṃcaraṃścāsaṃcaraṃśca na vyathate, atho na riṣyati; sa evaṃvitsarveṣām bhūtānāmātmā bhavati; yathaiṣā devataivaṃ saḥ; yathaitāṃ devatāṃ sarvāṇi bhūtānyavanti, evaṃ haivaṃvidaṃ sarvāni bhūtānyavanti |
yadu kiṃcemāḥ prajāḥ śocanti, amaivāsāṃ tadbhavati, punyamevāmuṃ gacchati, na ha vai devān pāpaṃ gacchati || 20 ||

Vers 1.5.21:
athāto vratamīmāṃsā; prajāpatirha karmāṇi sasṛje, tāni sṛṣṭānyanyo'nyenāspardhanta-vadiṣyāmyevāhamiti vāgdadhre, drakṣyāmyahamiti cakṣuḥ, śroṣyāmyahamiti śrotram, evamanyāni karmāṇi yathākarma; tāni mṛtyuḥ śramo bhūtvopayeme, tānyāpnot, tānyāptvā mṛtyuravārundha; tasmātśrāmyatyeva vāk, śrāmyati cakṣuḥ, śrāmyati śrotram; athemameva nāpnodyo'yaṃ madhyamaḥ prāṇaḥ; tāni jñātuṃ dadhrire |
ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃścāsaṃcaraṃś ca na vyathate, atho na riṣyati, hantāsyaiva sarve rūpamasāmeti; ta etasyaiva sarve rūpamabhavan, tasmādeta etainākhyāyante prāṇā iti; tena ha vāva tatkulamācakṣate yasminkule bhavati ya evaṃ veda; ya u haivaṃvidā spardhate'nuśuṣyati, anuśuṣya haivāntato mriyate ityadhyātmam || 21 ||

Vers 1.5.22:
athādhidaivatam-jvaliṣyāmyevāhamityagnirdadhre, tapsyāmyahamityādityaḥ, bhāsyāmyahamiti candramāḥ, evamanyā devatā yathādevatam; sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇaḥ, evametāsāṃ devatānāṃ vāyuḥ,; nimlocanti hānyā devatāḥ, na vāyuḥ; saiṣānastamitā devatā yadvāyuḥ || 22 ||

Vers 1.5.23:
athaiṣa śloko bhavati-'yataścodeti sūryaḥ, astaṃ yatra ca gacchati' iti prānādvā eṣa udeti, prāṇe'stameti, 'taṃ devāscakrire dharmam, sa evādya, sa u śvaḥ' iti |
yadvā ete'murhyadriyanta tadevāpyadya kurvanti |
tasmādekameva vrataṃ caret, prāṇyāccaivāpānyācca, nenmā pāpmā mṛtyurāpnu vaditi; yadyu caretsamāpipayiṣet, teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati || 23 ||

Vers 1.6.1:
trayaṃ vā idam-nāma rūpaṃ karma; teṣāṃ nāmnāṃ vāgityetadeṣāmuktham, ato hi sarvāṇi nāmāny uttiṣṭhanti |
etadeṣāṃ sāma, etaddhi sarvairnāmabhiḥ samam; etadeṣāṃ brahma, etaddhi sarvāṇi nāmāni bibharti || 1 ||

Vers 1.6.2:
atha rūpāṇām cakṣurityetadeṣāmuktham; ato hi sarvāṇi rūpāṇyuttiṣṭhanti; etadeṣāṃ sāma, etaddhi sarvai rūpaiḥ samam; etadeṣām brahma, etaddhi sarvāṇi rūpāṇi bibharti || 2 ||

Vers 1.6.3:
atha karmaṇāmātmetyetadeṣāmuktham, ato hi sarvāṇi karmāṇyuttiṣṭhanti; etadeṣāṃ sāma, etaddhi sarvaiḥ karmabhiḥ samam; etadeṣāṃ brahma, etaddhi sarvāṇi karmāṇi bibharti; tadetattrayaṃ sadekamayamātmā, ātmā ekaḥ sannetattrayam; tadetadamṛtaṃ satyena channam; prāṇo vā amṛtam, nāmarūpe satyam, tābhyāmayaṃ prāṇaśchannaḥ || 3 || iti ṣaṣṭhaṃ brāhmaṇam || iti prathamo'dhyāyaḥ ||

Vers 2.1.1:
oṃ |
dṛptabālākirhānūcāno gārgya āsa, sa hovācājātaśatruṃ kāśyam, brahma te bravāṇīti; sa hovācājātaśatruḥ, sahasrametasyāṃ vāci dadmaḥ, janako janaka iti vai janā dhāvantīti || 1 ||

Vers 2.1.2:
sa hovāca gārgyaḥ, ya evāsāvāditye puruṣa etam evāhaṃ brahmopāsa iti; sa hovācājātśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā ahametamupāsa iti; sa ya etamevamupāste'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati || 2 ||

Vers 2.1.3:
sa hovāca gārgyaḥ:, ya evāsau candre puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, bṛhanpāṇḍaravāsāḥ somo rājeti vā ahametamupāsa iti; sa ya etamevamupāste'haraharha sutaḥ prasuto bhavati, nāsyānnaṃ kṣīyate || 3 ||

Vers 2.1.4:
sa hovāca gārgyaḥ:, ya evāsau vidyuti puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, tejasvīti vā ahametamupāsa iti; sa ya etamevamupāste tejasvī ha bhavati, tejasvinī hāsya prajā bhavati || 4 ||

Vers 2.1.5:
sa hovāca gārgyaḥ, ya evāyamākāśe puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāh, pūrṇamapravartīti vā ahametamupāsa iti; sa ya etamevamupāste pūryate prajayā paśubhiḥ nāsyāsmāllokātprajodvartate || 5 ||

Vers 2.1.6:
sa hovāca gārgyaḥ, ya evāyaṃ vāyau puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, indro vaikuṇtho'parājitā seneti vā ahametamupāsa iti; sa ya etamevamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī || 6 ||

Vers 2.1.7:
sa hovāca gārgyaḥ, ya evāyamagnau puruṣa etamevāham brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, viṣāsahiriti vā ahametamupāsa iti; sa ya etamevamupāste viṣāsahirha bhavati, viṣāsahirhāsya prajā bhavati || 7 ||

Vers 2.1.8:
sa hovāca gārgyaḥ, ya evāyamapsu puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, pratirūpa iti vā ahametamupāsa iti; sa ya etam evamupāste pratirūpaṃ haivainamupagacchati, nāpratirūpam, atho pratirūpo'smajjāyate || 8 ||

Vers 2.1.9:
sa hovāca gārgyaḥ, ya evāyamādarśe puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, rociṣṇuriti vā ahametamupāsa iti; sa ya etamevamupāste rociṣṇurha bhavati rociṣṇurhāsya prajā bhavati, atho yaiḥ saṃnigacchati, sarvāṃstānatirocate || 9 ||

Vers 2.1.10:
sa hovāca gārgyaḥ; ya evāyaṃ yantaṃ paścātśabdo'nūdetyetamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, asuriti vā ahametamupāsa iti; sa ya etamevamupāste sarvaṃ haivāsmiṃlloka āyureti, nainaṃ purā kālātprāṇo jahāti || 10 ||

Vers 2.1.11:
sa hovāca gārgyaḥ, ya evāyaṃ dikṣu puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, dvitīyo'napaga iti vā ahametamupāsa iti; sa ya etamevamupāste dvitīyavān ha bhavati, nāsmādgaṇaśchidyate || 11 ||

Vers 2.1.12:
sa hovāca gārgyaḥ, ya evāyaṃ chāyāmayaḥ puruṣa etam evahāṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, mṛtyuriti vā ahametamupāsa iti; sa ya etamevamupāste sarvaṃ haivasmiṃlloka āyureti, naivaṃ purā kālānmṛtyurāgacchati || 12 ||

Vers 2.1.13:
sa hovāca gārgyaḥ, ya evāyamātmani puruṣa etamevāhaṃ brahmopāsa iti; sa hovācājātaśatruḥ, mā maitasminsaṃvadiṣṭhāḥ, ātmanvīti vā ahametamupāsa iti; sa ya etamevamupāsta ātmanvī ha bravati, ātmanvīnī hāsya prajā bhavati; sa ha tūṣṇīmāsa gārgyaḥ || 13 ||

Vers 2.1.14:
sa hovācājātaśatruḥ, etāvannu iti; etāvaddhīti; naitāvatā viditaṃ bhavatiti; sa hovāca gārgyaḥ, upa tvā yānīti || 14 ||

Vers 2.1.15:
sa hovācājātaśatruḥ, pratilomaṃ caitadyadbrāhmanaḥ kṣatriyamupeyāt, brahma me vakṣyatīti, vyeva tvā jñapayiṣyāmīti; taṃ pānāvādayottasthau, tau ha puruṣaṃ suptamājagmatuḥ, tametairnāmabhirāmantrayāṃcakre, bṛhan pāṇḍaravāsaḥ soma rājanniti; sa nottasthau, taṃ pāṇināpeṣam bodhayāṃcakāra, sa hottasthau || 15 ||

Vers 2.1.16:
sa hovācājātaśatruḥ, yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ, kvaiṣa tadābhūt, kuta etadāgāditi; tadu ha na mene gārgyaḥ || 16 ||

Vers 2.1.17:
sa hovācājātaśatruḥ, yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ, tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya ya eso'ntarhṛdaya ākāṣastasmiñchete; tāni yadā gṛhṇātyatha haitatpuruṣaḥ svapiti nāma; tadgṛhīta eva prāṇo bhavati, gṛhītā vāk, gṛhītaṃ cakṣuḥ, gṛhītaṃ śrotram, gṛhītaṃ manaḥ || 17 ||

Vers 2.1.18:
sa yatraitatsvapnāyā carati te hāsya lokāḥ; taduteva mahārājo bhavati, uteva mahābrāhmaṇaḥ, utevoccāvacaṃ nigacchati; sa yathā māhārajo jānapadān gṛhītvā sve janapade yathākāmaṃ parivarteta, evamevaiṣa etatprāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate || 17 ||

Vers 2.1.19:
atha yadā suṣupto bhavati, yadā na kasyacana veda, hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante, tābhiḥ pratyavasṛpya purītati śete; sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīmānandasya gatvā śayīta, evamevaiṣa etacchete || 16 ||

Vers 2.1.20:
sa yathorṇanābhistantunoccaret, yathāgneḥ kśudrā visphuliṅgā vyuccaranti, evamevāsmādātmanaḥ sarve prāṇaḥ, sarve lokāḥ, sarve devāḥ, sarvāni bhūtāni vyuccaranti; tasyopaniṣat-satyasya satyamiti prāṇā vai satyam, teṣāmeṣa satyam || 20 || iti prathamaṃ brāhmaṇam ||

Vers 2.2.1:
yo ha vai śiśaṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyānavaruṇaddhi |
ayaṃ vāva śiśuryo'yaṃ madhyamaḥ prāṇaḥ, tasyaidamevādhānam, idaṃ pratyādhānam, prāṇaḥ sthūṇā, annaṃ dāma || 1 ||

Vers 2.2.2:
tametaḥ saptākṣitaya upatiṣṭhante; tadyā imā akṣan lohinyo rājayastābhirenaṃ rudro'nvāyattaḥ, atha yā akṣannāpastābhiḥ parjanyaḥ, yā kanīnakā tayādityaḥ, yatkṛṣṇaṃ, tenāgniḥ, yacchuklaṃ, tenendraḥ, adharayainaṃ vartanyā pṛthivyanvāyattā, dyauruttarayā; nāsyānnaṃ ksīyate ya evaṃ veda || 2 ||

Vers 2.2.3:
tadeṣa śloko bhavati |
arvāgbilaścamasa ūrdhvabudhnaḥ, tasminyaśo nihitaṃ viśvarūpam |
tasyāsata ṛṣayaḥ sapta tīre, vāgaṣṭamī brahmaṇā saṃvidāna || iti |
'arvāgbilaścamasa ūrdhvabudhnaḥ' itīdaṃ tacchiraḥ, eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ; 'tasminyaśo nihitaṃ viśvarūpam' iti prāṇa vai yaśo viśvarūpam, prāṇānetadāha; 'tasyāsata ṛṣayaḥ sapta tīre' iti prāṇā vā ṛṣayaḥ, prāṇānetadāha; 'vāgaṣṭamī brahmaṇā saṃvidānā' iti vāgaṣṭamī brahmaṇā saṃvitte || 3 ||

Vers 2.2.4:
imāveva gotamabharadvājau, ayameva gotamaḥ, ayaṃ bharadvājaḥ; imāveva viṣvāmitrajamadagnī, ayameva viśvāmitraḥ, ayaṃ jamadagniḥ; imāveva vasiṣṭhakaśyapau, ayameva vasiṣṭhaḥ, ayaṃ kaśyapaḥ; vāgevātriḥ, vācā hyannamadyate, attirha vai nāmaitadyadatririti; sarvasyāttā bhavati, sarvamasyānnaṃ bhavati ya evaṃ veda || 4 ||

Vers 2.3.1:
dve vāva brahmaṇo rūpe-mūrtaṃ caivāmūrtaṃ ca, martyaṃ cāmṛtaṃ ca, sthitaṃ ca yacca, sacca, tyacca || 1 ||

Vers 2.3.2:
tadetanmūrtaṃ yadanyadvāyoścāntarikṣācca; etanmartyam, etatsthitam, etatsat, tasyaitasya mūrtasya, etasya martyasya etasya sthitasya, etasya sata eṣa raso ya eṣa tapati, sato hyeṣa rasaḥ || 2 ||

Vers 2.3.3:
athāmūrtam-vāyuścāntarikṣaṃ ca; etadamṛtam, etadyat, etattyat; tasyaitasyāmūrtasya, etasyāmṛtasya, etasya yataḥ, etasya tasyaiṣa raso ya eṣa etasminmaṇḍale puruṣaḥ, tasya hyeṣa rasaḥ-ityadhidaivatam || 3 ||

Vers 2.3.4:
athādhyātmam-idameva mūrtaṃ yadanyatprāṇācca, yaścāyamantarātmannākāśaḥ; etanmartyam, etatsthitam, etatsat; tasyaitasya mūrtasya, etasya martyasya, etasya sthitasya, etasya sata eṣa raso yaccakṣuh, sato hyeṣa rasaḥ || 4 ||

Vers 2.3.5:
athāmūrtam-prāṇaśca yaścāyamantarātmannākāśaḥ; etadamṛtam, etadyat, etattyat, tasyaitasyāmūrtasya, etasyāmṛtasya, etasya yataḥ, etasya tyasyaiṣa raso yo'yaṃ dakṣiṇe'kṣanpuruṣaḥ, tyasya hyeṣa rasaḥ || 5 ||

Vers 2.3.6:
tasya haitasya puruṣasya rūpam |
yathā māhārajanaṃ vāsaḥ, yathā pāṇḍvāvikam, yathendragopaḥ, yathāgnyarciḥ, yathā puṇḍarīkam, yathā sakṛdvidyuttam; sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṃ veda; athāta ādeśaḥ-neti neti, na hyetasmāditi netyanyatparamasti; atha nāmadheyam-satyasya satyamiti; prāṇā vai satyam, teṣāmeṣa satyam || 3 || iti tṛtīyaṃ brāhmaṇam ||

Vers

Vers 2.4.1:
maitreyīti hovāca yājñavalkyaḥ, udyāsyanvā are'hamasmātsthānādasmi, hanta te'nayā kātyāyanyāntaṃ karavāṇīti || 1 ||

Vers 2.4.2:
sa hovāca maitreyī, yannu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syātkathaṃ tenāmṛtā syāmiti; neti hovāca yājñavalkyaḥ, yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt, amṛtatvasya tu nāśāsti vitteneti || 2 ||

Vers 2.4.3:
sa hovāca maitreyī, yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām? yadeva bhagavānveda tadeva me brūhīti || 3 ||

Vers 2.4.4:
sa hovāca yājñavalkyaḥ, priyā batāre naḥ satī priyaṃ bhāṣase, ehi, āssva, vyākhyāsyāmi te, vyācakṣāṇasya tu me nidididhyāsasveti || 4 ||

Vers 2.4.5:
sa hovāca: na vā sind patyuḥ kāmāya patiḥ priyo bhavati, ātmanastu kāmāya patiḥ priyo bhavati |
na vā sind jāyāyai kāmāya jāyā priyā bhavati, ātmanastu kāmāya jāyā priyā bhavati |
na vā are pūtrāṇāṃ kāmāya putrāḥ priyā bhavanti, ātmanastu kāmāya putrāḥ priyā bhavanti |
na vā sind vittasya kāmāya vittaṃ priyaṃ bhavati, ātmanastu kāmāya vittaṃ priyaṃ bhavati |
na vā sind brahmaṇaḥ kāmāya brahma priyaṃ bhavati, ātmanastu kāmāya brahma priyaṃ bhavati |
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavati, ātmanastu kāmāya kṣatraṃ priyaṃ bhavati |
na vā sind lokānāṃ kāmāya lokāḥ priyā bhavanti, ātmanastu kāmāya lokāḥ priyā bhavanti |
na vā sind devānāṃ kāmāya devāḥ priyā bhavanti, ātmanastu kāmāya devāḥ priyā bhavanti |
na vā sind bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanti, ātmanastu kāmāya bhūtāni priyāṇi bhavanti |
na vā sind sarvasya kāmāya sarvaṃ priyaṃ bhavati, ātmanastu kāmāya sarvaṃ priyaṃ bhavati |
ātmā vā sind draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi, ātmano vā sind darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam || 5 ||

Vers 2.4.6:
brahma taṃ parādādyo'nyatrātmano brahma veda, kṣatraṃ taṃ parādādyo'nyatrātmanaḥ kṣatraṃ veda, lokāstaṃ parāduryo'nyatrātmano lokānveda, devāstaṃ parāduryo'nyatrātmano devānveda, bhūtāni taṃ parāduryo'nyatrātmano bhūtāni veda, sarvaṃ taṃ parādādyo'nyatrātmanaḥ sarvaṃ veda; idaṃ brahma, idaṃ kṣatram, ime lokāḥ, ime devāḥ, imāmi bhūtāni, idaṃ sarvaṃ yadayamātmā || 6 ||

Vers 2.4.7:
sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, dundubhestu grahaṇena-dundubhyāghātasya vā-śabdō gṛhītaḥ || 7 ||

Vers 2.4.8:
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu grahaṇena-śaṅkhadhmasya vā-śabdō gṛhītaḥ || 8 ||

Vers 2.4.9:
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu grahaṇena-vīṇāvādaṣya vā-śabdō gṛhītaḥ || 9 ||

Vers 2.4.10:
sa yathārdraedhāgnerabhyāhitātpṛthagdhūmā viniścaranti, evaṃ vā are'sya mahato bhūtasya niḥsvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇam vidyā upaniṣadaḥ ślokāḥ sūtrānyanuvyākhyānāni vyākhyānāni; asyaivaitāni niḥśvasitāni || 10 ||

Vers 2.4.11:

Vers 2.4.12:
sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta, na hāsyodgrahaṇāyeva syāt, yato yatastvādadīta lavaṇameva, evaṃ vā ara idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva |
etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati, na pretya saṃjñāstītyare bravīmīti hovāca yājñavalkyaḥ || 12 ||

Vers 2.4.13:
sa hovāca maitreyī, atraiva mā bhagavānamūmuhat, na pretya saṃjṇāstīti; sa hovāca na va are'ham mohaṃ bravīmi, alaṃ vā are idaṃ vijñānāya || 13 ||

Vers 2.4.14:
yatra hi dvaitamiva bhavati taditara itaraṃ jighrati, taditara itaraṃ paśyati, taditara itaram śrṇoti, taditara itaramabhivadati, taditara itaram manute, taditara itaraṃ vijānāti; yatra vā asya sarvamātmāivābhūttatkena kaṃ jighret, tatkena kaṃ paśyet, tatkena kaṃ śṛṇuyat, tatkena kamabhivadet, tatkena kaṃ manvīta, tatkena kaṃ vijānīyāt? yenedam sarvaṃ vijānāti, taṃ kena vijānīyāt? vijñātāram sind kena vijānīyāditi || 14 || iti caturthaṃ brāhmaṇam ||

Vers 2.5.1:
iyaṃ pṛthivī sarveṣāṃ bhūtānām madhu, asyai pṛthivyai sarvāṇi bhūtāni madhu; yaścāyamasyāṃ pṛthivyāṃ tejomayo'mṛtamayaḥ puruṣaḥ, yascāyamadhyātmaṃ śārīrastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā; idamamamṛtam, idaṃ brahma, idaṃ sarvam || 1 ||

Vers 2.5.2:
imā āpaḥ sarveṣāṃ bhūtānāṃ madhu, āsāmapāṃ sarvāṇi bhūtāni madhu; yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ raitasastejomayo'mṛtamayaḥ puruṣaḥa, ayameva sa yo'yamātmā; idamamamṛtam, idaṃ brahma, idaṃ sarvam || 2 ||

Vers 2.5.3:
ayamagniḥ sarveṣāṃ bhūtānām madhu, asyāgneḥ sarvāṇi bhūtāni madhu, yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ vāṅmayastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā; idamamṛtam, idaṃ brahma, idaṃ sarvam || 3 ||

Vers 2.5.4:
ayaṃ vāyuḥ sarveṣāṃ bhūtānām madhu, asya vāyoḥ sarvāṇi bhūtāni madhu; yaścāyamasminvāyau tejomayao'mṛtamayaḥ puruṣaḥ, yaśāyamadhyātmaṃ prāṇastejomayo'mṛtamayaḥ puruṣaḥ, ayaṃeva sa yo'yamātmā, idam amṛtam, idaṃ brahma, idaṃ sarvam || 4 ||

Vers 2.5.5:
ayamādityaḥ sarveṣām bhūtānāṃ madhu, asyādityasya sarvāṇi bhūtāni madhu; yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ cākṣuṣastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idam amṛtam, idaṃ brahma, idaṃ sarvam || 5 ||

Vers 2.5.6:
imā disaḥ sarveṣāṃ bhūtānāṃ madhu, āsāṃ diśāṃ sarvāṇi bhūtāni madhu; yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ śrotraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idam amṛtam, idaṃ brahma, idaṃ sarvam || 6 ||

Vers 2.5.7:
ayaṃ candraḥ sarveṣām bhūtānāṃ madhu, asya candrasya sarvāṇi bhūtāni madhu; yaścāyamasmiṃscandre tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ manasastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamṛtam, idaṃ brahma, idaṃ sarvam || 7 ||

Vers .2.5.8:
iyaṃ vidyutsarveṣāṃ bhūtānām madhu, asyai vidyutaḥ sarvāṇi bhūtāni madhu; yaścāyamasyāṃ vidyuti tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ taijasastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yam ātmā, idamamamṛtam, idaṃ brahma, idaṃ sarvam || 8 ||

Vers 2.5.9:
ayaṃ stanayitnuḥ sarveṣāṃ bhūtānām madhu, asya stanayitnoḥ sarvāṇi bhūtāni madhu; yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamamṛtam, idaṃ brahma, idaṃ sarvam || 9 ||

Vers 2.5.10:
ayamākāśaḥ sarveṣāṃ bhūtānāṃ madhu, asyākāśasya sarvāṇi bhūtāni madhu; yaścāyamasminnākāśe tejomayo'mṛtamayaḥ, puruṣaḥ, yaścāyamadhyātmam hrdyākāṣastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamṛtam, idaṃ brahma, idaṃ sarvam || 10 ||

Vers 2.5.11:
ayaṃ dharmaḥ sarveṣām bhūtānām madhu, asya dharmasya sarvāṇi bhūtāni madhu; yaścāyamasmindharme, tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ dhārmastejōmayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamamṛtam, idaṃ brahma, idaṃ sarvam || 11 ||

Vers 2.5.12:
idaṃ satyam sarveṣām bhūtānām madhu, asya satyasya sarvāṇi bhūtāni madhu; yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ sātyastejōmayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamṛtam, idaṃ brahma, idaṃ sarvam || 12 ||

Vers 2.5.13:
idaṃ mānuṣaṃ sarveṣām bhūtānām madhu, asya mānuṣasya sarvāṇi bhūtāni madhu; yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamadhyātmaṃ mānuṣastejomayo'mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamamṛtam, idaṃ brahma, idaṃ sarvam || 13 ||

Vers 2.5.14:
ayamātmā sarveṣāṃ bhūtānāṃ madhu, asyātmanaḥ sarvāṇi bhūtāni madhu; yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣaḥ, yaścāyamātmā tejomayo' mṛtamayaḥ puruṣaḥ, ayameva sa yo'yamātmā, idamamṛtam, idaṃ brahma, idaṃ sarvam || 14 ||

Vers 2.5.15:
sa vā ayamātmā sarveṣām bhūtānamadhipatiḥ, sarveṣāṃ bhūtūnāṃ rājā; tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ, evamevāsminnātmani sarvāṇi bhūtāni, sarve devāḥ, sarve lokāḥ, sarve prāṇāḥ, sarva eta ātmanaḥ samarpitāḥ || 15 ||

Vers 2.5.16:
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca |
tadetad ṛṣiḥ paśyannavocat |
tadvāṃ narā sanaye daṃsa ugramāviskṛṇomi tanyaturna vṛṣṭim |
dadhyaṅ ha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca || iti || 16 ||

Vers 2.5.17:
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'svibhyāmuvāca |
tadetadṛṣiḥ paśyannavocat |
ātharvaṇāyāśvinā dadhīce'śvyaṃ śiraḥ pratyarayatam |
sa vāṃ madhu pravocadṛtāyan tvāṣṭraṃ yad dasrāvapi kakṣyaṃ vām || iti || 17 ||

Vers 2.5.18:
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca |
tadetadṛṣiḥ paśyannavocat |
puraścakre dvipadaḥ, puraścakre catuṣpadaḥ |
puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat || iti |
sa vā ayaṃ puruṣaḥ sarvāsu pūrsu puriśayaḥ; nainena kiṃcanānāvṛtam, nainena kiṃcanāsaṃvṛtam || 18 ||

Vers 2.5.19:
idaṃ vai tanmadhu dadhyaṅṅātharvano'śvibhyāmuvāca |
tadetadṛṣiḥ paśyannavocat |
rūpaṃ rūpaṃ pratirūpo babhūva, tadasya rūpaṃ praticakṣaṇāya |
indro māyābhiḥ pururūpa īyate, yuktā hyasya harayaḥ śatā daśa || iti |
ayaṃ vai harayaḥ, ayaṃ vai daśa ca sahasrāṇi, bahūni cānantāni ca; tadetadbrahmāpūrvamanaparamanantaramabāhyam, ayamātmā brahma sarvānubhūḥ, ityanuśāsanam || 16 || iti pañcamaṃ brāhmaṇam ||

Vers 2.6.1:
atha vaṃśaḥ, pautimāṣyo gaupavanāt, gaupavanaḥ pautimāṣyāt, pautimāṣyo gaupavanāt, gaupavanaḥ kauśikāt, kauśikaḥ kauṇḍinyāt, kauṇḍinyaḥ śāṇḍilyāt, śāṇḍilyaḥ kauśikācca gautamācca, gautamaḥ || 1 ||

Vers 2.6.1:
āgniveśyāt, agniveśyaḥ śāṇḍilyāccānabhimlātācc, ānabhimlāta ānabhimlātāt, ānabhimlāt ānabhimlātāt, ānabhimlāta ānabhimlātāt, ānabhimlāta ānabhimlātāt, ānabhimlāto gautamāt, gautamaḥ saitavaprācīnayogyābhyām, saitavaprācīnayogyau pārāśaryāt,pārāśaryo bhāradvājāt, bhāradvājo bhāradvājācca gautamācca gautamo bhāradvājād bhāradvājāt, bhāradvājaḥ pārāśaryāt, pārāśaryo vaijavāpāyanāt, vaijavāpāyanaḥ kauśikāyaneḥ, kauśikāyaniḥ || 2 ||

Vers 2.6.3:
ghṛtakauśikād, ghṛtakauśikaḥ pārāśaryāyaṇāt, pāraśaryāyaṇaḥ pārāśaryāt, pārāśaryo jātūkarṇyāt, jātūkarṇya āsurāyaṇācca yāskācca, āsurāyaṇastraivaṇeḥ, traivaṇiraupajandhaneḥ, aupajandhanirāsureḥ, ausurirbhāradvājāt, bhāradvāja ātreyāt, atreyo māṇṭeḥ, māṇṭirgautamāt, gautamo gautamāt, gautamo vātsyāt, vātsyaḥ śāṇḍilyāt, śāṇḍilyaḥ kaiśoryātkāpyāt, kaiśoryaḥ kāpyaḥ kumārahāritāt, kumārahārito gālavāt, gālavo vidarbhīkauṇḍinyāt, vidarbhīkauṇḍinyo vatsanapāto bābhravāt, vatsanapādbābhravaḥ pathaḥ saubharāt, panthāḥ saubharo'yāsyādāṅgirasāt, ayāsya āṅgirasa ābhūtestvāṣṭrāt, ābhūtistvāṣṭro viśvarūpāttvāṣṭrāt, viśvarūpastvāṣṭro'śvibhyām, aśvinau dadhīca ātharvaṇāt, dadhyaṅṅātharvaṇo'tharvaṇo daivāt, atharvā daivo mṛtyoḥ prādhvaṃsanāt, mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt, pradhvaṃsana ekarṣeḥ, ekarṣirvipracitteḥ, vipracittirvyaṣṭeḥ, vyaṣṭiḥ sanāroḥ, sanāruḥ sanātanāt, sanātanaḥ sanagāt sanagaḥ parameṣṭhinaḥ, parameṣṭhī brahmaṇaḥ, brahma svayaṃbhu, brahmaṇe namaḥ || 3 || iti ṣaṣṭhaṃ brāhmaṇam ||

Vers 3.1.1:
oṃ |
janako ha vaideho bahudakśiṇena yajñeneje; tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ; tasya ha janakasya vaidehasya vijijñāsā babhūva, kaḥ svideṣāṃ brāhmaṇānāmanūcānatama iti; sa ha gavāṃ sahasramavarurodha; daśa daśa pādā ekaikasyāḥ śṛṅgayorābaddhā babhūvuḥ || 1 ||

Vers 3.1.2:
tānhovāca, brāhmaṇā bhagavanto, yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti |
te ha brāhmaṇā na dadhṛṣuḥ; atha ha yājñavalkyaḥ svameva brahmacāriṇamuvāca, etāḥ etās somyodaja sāmaśravā3 iti; tā hodācakāra; te ha brāhmaṇāścukrudhuḥ, kathaṃ no brahmiṣṭho bruvīteti; atha ha janakasya vaidehasya hotāśvalo babhūva; sa hainaṃ papraccha, tvaṃ nu khalu no yājñavalkya brahmiṣṭho'sī3 iti; sa hovāca, namo vayaṃ brahmiṣṭhāya kurmaḥ, gokāmā eva vayaṃ sma iti; taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ || 2 ||

Vers 3.1.3:
yājñavalkyeti hovāca, yadidaṃ sarvaṃ mṛtyunāptaṃ, sarvaṃ mṛtyunābhipannam, kena yajamāno mṛtyorāptimatimucyata iti; hotrartvijāgninā vācā; vāgvai yajñasya hotā, tadyeyaṃ vāk so'yamagniḥ, sa hotā, sā muktiḥ, sātimuktiḥ || 3 ||

Vers 3.1.4:
yājñavalkyeti hovāca, yadidaṃ sarvamahorātrābhyāmāptaṃ, sarvamahorātrābhyāmabhipannaṃ, kena yajamāno'horātrayorāptimatimucyata iti |
adhvaryuṇartvijā cakśuṣādityena; cakśurvai yajñasyādhvaryuḥ, tadyadidaṃ cakśuḥ so'sāvādityaḥ, so'dhvaryuḥ, sā muktiḥ, sātimuktiḥ || 4 ||

Vers 3.1.5:
yājñavalkyeti hovāca, yadidaṃ sarvaṃ pūrvapakśāparapakśābhyāmāptam, sarvaṃ pūrvapakśāparapakśābhyāmabhipannam, kena yajamānaḥ pūrvapakśāparapakśayorāptimatimucyata iti |
udgātrartvijā vāyunā prāṇena; prāṇo vai yajñasyodgātā; tadyo'yaṃ prāṇaḥ sa vāyuḥ, sa udgātā, sā muktiḥ, sātimuktiḥ || 5 ||

Vers 3.1.6:
yājñavalkyeti hovāca, yadidamantarikśamanārambaṇamiva, kenākramena yajamānaḥ svargaṃ lokamākramata iti; brahmaṇartvijā manasā candreṇa; mano vai yajñasya brahmā; tadyadidaṃ manaḥ so'sau candraḥ, sa brahmā, sā muktiḥ sātimuktiḥ-ityatimokśāḥ; atha saṃpadaḥ || 6 ||

Vers 3.1.7:
yājñavalkyeti hovāca, katibhirayamadyargbhirhotāsminyajñe kariṣyatīti; tisṛbhiriti; katamāstāstisra iti; puronuvākyā ca yājyā ca śasyaiva tṛtīyā; kiṃ tābhirjayatīti; yatkiṃcedaṃ prāṇabhṛditi || 7 ||

Vers 3.1.8:
yājñavalkyeti hovāca, katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti; tisra iti; katamāstāstisra iti; yā hutā ujjvalanti, yā hutā atinedante, yā hutā adhiśerate; kiṃ tābhirjayatīti; yā hutā ujjvalanti devalokameva tābhirjayati, dīpyata iva hi devalokaḥ; yā hutā atinedante pitṛlokameva tābhirjayaty, atīva hi pitṛlokaḥ; yā hutā adhiśerate manuṣyalokameva tābhirjayati, adha iva hi manuṣyalokaḥ || 8 ||

Vers 3.1.9:
yājñavalkyeti hovāca, katibhirayamadya brahmā yajñaṃ dakśiṇato devatābhirgopāyatīty; ekayeti; katamā saiketi; mana evety, anantaṃ vai manaḥ, anantā viśve devāḥ, anantameva sa tena lokaṃ jayati || 9 ||

Vers 3.1.10:
yājñavalkyeti hovāca, katyayamadyodgātāsminyajñe stotriyāḥ stoṣyatīti; tisra iti; katamāstāstisra iti; puronuvākyā ca yājyā ca śasyaiva tṛtīyā; katamāstā yā adhyātmamiti; prāṇa eva puronuvākyā, apāno yājyā, vyānaḥ śasyā; kiṃ tābhirjayatīti; pṛthivīlokameva puronuvākyayā jayati, antarikśalokaṃ yājyayā, dyulokaṃ śasyayā; tato ha hotāśvala upararāma || 10 || iti prathamaṃ brāhmaṇam ||

Vers 3.2.1:
atha hainaṃ jāratkārava ārtabhāgaḥ papraccha; yājñavalkyeti hovāca, kati grahāḥ, katyatigrahā iti |
aṣṭau grahāḥ, aṣṭāvatigrahā iti; ye te'ṣṭau grahāḥ, aṣṭāvatigrahāḥ, katame ta iti || 1 ||

Vers 3.2.2:
prāṇo vai grahaḥ, so'pānenātigrāheṇa gṛhītaḥ, apānena hi gandhāñjighrati || 2 ||

Vers 3.2.3:
vāgvai grahaḥ, sa nāmnātigrāheṇa gṛhītaḥ, vācā hi nāmānyabhivadati || 3 ||

Vers 3.2.4:
jihvā vai grahaḥ, sa rasenātigrāheṇa gṛhītaḥ, jihvayā hi rasānvijānāti || 4 ||

Vers 3.2.5:
cakśurvai grahaḥ, sa rūpeṇātigrāheṇa gṛhītaḥ, cakśuṣā hi rūpāṇi paśyati || 5 ||

Vers 3.2.6:
śrotraṃ vai grahaḥ, sa śabdenātigrāheṇa gṛhītaḥ, śrotreṇa hi śabdāñśṛṇoti || 6 ||

Vers 3.2.7:
mano vai grahaḥ, sa kāmenātigrāheṇa gṛhītaḥ, manasā hi kāmānkāmayate || 7 ||

Vers 3.2.8:
hastau vai grahaḥ, sa karmaṇātigrāheṇa gṛhītaḥ, hastābhyāṃ hi karma karoti || 8 |

Vers 3.2.9:
tvagvai grahaḥ, sa sparśenātigrāheṇa gṛhītaḥ, tvacā hi sparśānvedayata-ityete'ṣṭau grahāḥ, aṣṭāvatigrahāḥ || 9 ||

Vers 3.2.10:
yājñavalkyeti hovāca, yadidaṃ sarvaṃ mṛtyorannam, kā svitsā devatā yasyā mṛtyurannamiti; agnirvai mṛtyuḥ, so'pāmannam, apa punarmṛtyuṃ jayati || 10 ||

Vers 3.2.11:
yājñavalkyeti hovāca, yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyaho3 neti; neti hovāca yājñavalkyoḥ, atraiva samavanīyante, sa ucchvayati, ādhmāyati, ādhmāto mṛtaḥ śete || 11 ||

Vers 3.2.12:
yājñavalkyeti hovāca, yatrāyaṃ puruṣo mriyate kimenaṃ na jahātīti; nāmeti, anantaṃ vai nāma, anantā viśve devāḥ, anantameva sa tena lokaṃ jayati || 12 ||

Vers 3.2.13:
yājñavalkyeti hovāca, yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti, vātaṃ prāṇaḥ, cakśurādityam, manaścandram, diśaḥ śrotram, pṛthivīṃ śarīram, ākāśamātma, oṣadhīrlomāni, vanaspatīnkeśāḥ, apsu lohitaṃ ca retaśca nidhīyate, kvāyaṃ tadā puruṣo bhavatīti; ahara somya hastamārtabhā, āvāmevaitasya vediṣyāvaḥ, na nāvetat sajana iti |
tau hotkramya mantrayāṃcakrāte; tau ha yadūcatuḥ karma haiva tadūcatuḥ, atha yatpraśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ; puṇyo vai puṇyena karmaṇā bhavati, pāpaḥ pāpeneti |
tato ha jāratkārava ārtabhāga upararāma || 13 || iti dvitīyaṃ brāhmaṇam ||

Vers 3.3.1:
atha hainaṃ bhujyurlāhyāyaniḥ papraccha; yājñavalkyeti hovāca |
madreṣu carakāḥ paryavrajāma, te patañcalasya kāpyasya gṛhānaima; tasyāsīdduhitā gandharvagṛhītā, tamapṛcchāma ko'sīti; so'bravītsudhanvāṅgirasa iti; taṃ yadā lokānāmantānapṛcchām, athainamabrūma, kva pārikśitā abhavanniti; kva pārikśitā abhavan, sa tvā pṛcchāmi yājñavalkya, kva pārikśitā abhavanniti || 1 ||

Vers 3.3.2:
sa hovāca, uvāca vai saḥ, agacchanvai te tadyatrāśvamedhayājino gacchantīti; kva nvaśvamedhayājino gacchantīti; dvātriṃśataṃ vai devarathāhnyānyayaṃ lokaḥ; taṃ samantaṃ pṛthivī dvistāvatparyeti; tāṃ samantaṃ pṛthivī dvistāvatsamudraḥ paryeti; tadyāvatī kśurasya dhārā, yāvadvā makśikāyāḥ patraṃ, tāvānantareṇākāśaḥ; tānindraḥ suparṇo bhūtvā vāyave prāyacchat, tānvāyurātmani dhitvā tatrāgamayadyatrāśvamedhayājino'bhavanniti; evamiva vai sa vāyumeva praśaśaṃsa; tasmādvāyureva vyaṣṭiḥ, vāyuḥ samaṣṭiḥ; apa punarmṛtyuṃ jayati ya evaṃ veda |
tato ha bhujyurlāhyāyanirupararāma || 2 || iti tṛtīyaṃ brāhmaṇam || caturthaṃ brahmaṇam |

Vers 3.4.1:
atha hainamūṣastaścākrāyaṇaḥ papraccha; yājñavalkyeti hovāca, yatsākśādaparokśādbrahma, ya ātmā sarvāntaraḥ, taṃ me vyācakśva iti; eṣa ta ātmā sarvāntaraḥ; katamo yājñavalkya sarvāntaro ? yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ, yo'pānenāpāniti sa ta ātmā sarvāntaraḥ, yo vyānena vyāniti sa ta ātmā sarvāntaraḥ, ya udānenodāniti sa ta ātmā sarvāntaraḥ, eṣa ta ātmā sarvāntaraḥ || 1 ||

Vers 3.4.2:
sa hovācoṣastaścākrāyaṇaḥ, yathā vibrūyāt, asau gauḥ, asāvaśva iti, evamevaitadvyapadiṣṭaṃ bhavati; yadeva sākśādaparokśādbrahma, ya ātmā sarvāntaraḥ, taṃ me vyācakśveti; eṣa ta ātmā sarvāntaraḥ; katamo yājñavalkya sarvāntaraḥ ? na dṛṣṭerdraṣṭāraṃ paśyeḥ, na śruteḥ śrotāraṃ śṛṇuyāt, na matermantāraṃ manvīthāḥ, na vijñātervijñātāraṃ vijānīyāḥ |
eṣa ta ātmā sarvāntaraḥ, ato'nyadārtaṃ |
tato hoṣastascākrāyaṇa upararāma || 2 || iti caturthaṃ brāhmaṇam ||

Vers 3.5.1:
atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha; yājñavalkyeti hovāca, yadeva sākśādaparokśādbrahma, ya ātmā sarvāntaraḥ, taṃ me vyācakśveti; eṣa ta ātmā sarvāntaraḥ |
katamo yājñavalkya sarvāntaraḥ ? yo'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti |
etaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikśācaryaṃ caranti; yā hyeva putraiṣaṇā sā vittaiṣaṇā, yā vittaiṣaṇā sā lokaiṣaṇā, ubhe hyete eṣaṇe eva bhavataḥ |
tasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset |
bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ, amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ; sa brāhmaṇaḥ kena syāt ? yena syāttenedṛśa eva, ato'nyadārtam |
tato ha kaholaḥ kauṣītakeya upararāma || 1 || iti pañcamaṃ brāhmaṇam ||

Vers 3.6.1:
atha hainaṃ gārgī vācaknavī papraccha; yājñavalkyeti hovāca, yadidaṃ sarvamapsvotaṃ ca protaṃ ca, kasminnu khalvāpa otāśca protāśceti; vāyau gārgīti; kasminnu khalu vāyurotaśca protaśceti; antarikśalokeṣu gārgīti; kasminnu khalvantarikśalokā otāśca protāśceti; gandharvalokeṣu gārgīti; kasminnu khalu gandharvalokā otāśca protāśceti; ādityalokeṣu gārgīti; kasminnu khalvādityalokā otāśca protāśceti; candralokeṣu gārgīti; kasminnu khalu candralokā otāśca protāśceti; nakśatralokeṣu gārgīti; kasminnu khalu nakśatralokā otāśca protāśceti; devalokeṣu gārgīti; kasminnu khalu devalokā otāśca protāśceti; indralokeṣu gārgīti; kasminnu khalvindralokā otāśca protāśceti; prajāpatilokeṣu gārgīti; kasminnu khalu prajāpatilokā otāśca protāśceti; brahmalokeṣu gārgīti; kasminnu khalu brahmalokā otāśca protāśceti; sa hovāca, gārgi mātiprākśīḥ, mā te mūrdhā vyapaptat, anatipraśnyāṃ vai devatāmatipṛcchasi gārgi, mātiprākśīriti; tato ha gārgī vācaknavyupararāma || 1 || iti ṣaṣṭhaṃ brāhmaṇam ||

Vers 3.7.1:
atha hainamūddālaka āruṇiḥ papraccha; yājñavalkyeti hovāca, madreṣvavasāma patañcalasya kāpyasya gṛheṣu yajñamadhīyānāḥ; tasyāsīdbhāryā gandharvagṛhītā, tamapṛcchāma ko'sīti; so'bravītkabandha ātharvaṇa iti; so'bravītpatañcalaṃ kāpyaṃ yājñikāṃśca, vettha nu tvam kāpya tatsūtraṃ yenāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti; so'bravītpatañcalaḥ kāpyaḥ, nāhaṃ tadbhagavanvedeti, so'bravītpatañcalaṃ kāpyaṃ yājñikāṃścaḥ, vettha nu tvam kāpya tamantaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo'ntaro yamayatīti; so'bravītpatañcalaḥ kāpyaḥ, nāhaṃ taṃ bhagavanvedeti; so'bravītpatañcalaṃ kāpyaṃ yājñikāṃśca, yo vai tatkāpya sūtraṃ vidyāttaṃ cāntaryāmiṇamiti sa brahmavit, sa lokavit, sa devavit, sa vedavit, sa bhūtavit, sa ātmavit, sa sarvaviditi; tebhyo'bravīt; tadahaṃ veda; taccettvam yājñavalkya sūtramavidvāṃstaṃ cāntaryāmiṇaṃ brahmagavīrudajase, mūrdhā te vipatiṣyatīti; veda vā ahaṃ gautama tatsūtraṃ taṃ cāntaryāmiṇamiti; yo vā idaṃ kaścidbrūyādveda vedeti, yathā vettha tathā brūhīti || 1 ||

Vers 3.7.2:
sa hovāca, vāyurvai gautama tatsūtram; vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti; tasmādvai gautama puruṣaṃ pretamāhurvyasraṃsiṣatāsyāṅgānīti; vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti; evamevaitadyājñavalkya, antaryāmiṇaṃ brūhīti || 2 ||

Vers 3.7.3:
yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaraḥ, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīmantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 3 ||

Vers 3.7.4:
yo'psu tiṣṭhannadbhyo'ntaraḥ, yamāpo na viduḥ, yasyāpaḥ śarīram, yo'po'ntaro yamayati, eṣa ta ātmā'ntaryāmyamṛtaḥ || 4 ||

Vers 3.7.5:
yo'gnau tiṣṭhannagnerantaraḥ, yamagnirna veda, yasyāgniḥ śarīram, yo'gnimantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 5 ||

Vers 3.7.6:
yo'ntarikśe tiṣṭhannantarikśādantaraḥ, yamantarikśaṃ na veda, yasyāntarikśaṃ śarīraṃ, yo'ntarikśamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 6 ||

Vers 3.7.7:
yo vāyau tiṣṭhanvāyorantaraḥ, yaṃ vāyurna veda, yasya vāyuḥ śarīram, yo vāyumantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 7 ||

Vers 3.7.8:
yo divi tiṣṭhandivo'ntaraḥ, yaṃ dyaurna veda, yasya dyauḥ śarīraṃ, yo divamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 8 ||

Vers 3.7.9:
ya āditye tiṣṭhannādityādantaraḥ, yamādityo na veda, yasyādityaḥ śarīram, ya ādityamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 9 ||

Vers 3.7.10:
yo dikśu tiṣṭhandigbhyo'ntaraḥ, yaṃ diśo na viduḥ, yasya diśaḥ śarīram, yo diśo'ntaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 10 ||

Vers 3.7.11:
yaścandratārake tiṣṭhaṃścandratārakādantaraḥ, yaṃ candratārakaṃ na veda, yasya candratārakaṃ śarīram, yaścandratārakamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 11 ||

Vers 3.7.12:
ya ākāśe tiṣṭhannākāśādantaraḥ, yamākāśo na veda, yasyākāśaḥ śarīram, ya ākāśamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 12 ||

Vers 3.7.13:
yastamasi tiṣṭhaṃstamaso'ntaraḥ, yaṃ tamo na veda, yasya tamaḥ śarīram, yastamo'ntaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 13 ||

Vers 3.7.14:
yastejasi tiṣṭhaṃstejaso'ntaraḥ, yaṃ tejo na veda, yasya tejaḥ śarīram, yastejo'ntaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ-ityadhidaivatam; athādhibhūtam || 14 ||

Vers 3.7.15:
yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo'ntaraḥ, yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhutāni śarīram, yaḥ sarvāṇi bhūtānyantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ-ityadhibhūtam; athādhyātmam || 15 ||

Vers 3.7.16:
yaḥ prāṇe tiṣṭhanprāṇādantaraḥ, yaṃ prāṇo na veda, yasya prāṇaḥ śarīram, yaḥ prāṇamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 16 ||

Vers 3.7.17:
yo vāci tiṣṭhanvāco'ntaraḥ, yaṃ vāṅ na veda, yasya vāk śarīram, yo vācamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 17 ||

Vers 3.7.18:
yaścakśuṣi tiṣṭhaṃścakśuṣo'ntaraḥ, yaṃ cakśurna veda, yasya cakśuḥ śarīram, yaścakśurantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 18 ||

Vers 3.7.19:
yaḥ śrotre tiṣṭhañchrotrādantaraḥ, yaṃ śrotraṃ na veda, yasya śrotraṃ śarīram, yaḥ śrotramantaro yamayati, sa eṣa ta ātmāntaryāmyamṛtaḥ || 19 ||

Vers 3.7.20:
yo manasi tiṣṭhanmanaso'ntaraḥ, yaṃ mano na veda, yasya manaḥ śarīram, yo mano'ntaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 20 ||

Vers 3.7.21:
yastvaci tiṣṭhaṃstvaco'ntaraḥ, yaṃ tvaṅ na veda, yasya tvak śarīram, yastvacamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 21 ||

Vers 3.7.22:
yo vijñāne tiṣṭhanvijñānādantaraḥ, yaṃ vijñānaṃ na veda, yasya vijñānaṃ śarīram, yo vijñānamantaro yamayati, eṣa ta ātmāntaryāmyamṛtaḥ || 22 ||

Vers 3.7.23:
yo retasi tiṣṭhan retaso'ntaraḥ, yaṃ reto na veda, yasya retaḥ śarīram, yo reto'ntaro yamayati, eṣa ta ātmā'ntaryāmyamṛtaḥ; adṛṣṭo draṣṭā, aśrutaḥ śrotā, amato mantā, avijñato vijñātā; nānyo'to'sti draṣṭā, nānyo'to'sti śrotā, nānyo'to'sti mantā, nānyo'to'sti vijñāta, eṣa ta ātmāntaryāmyamṛtaḥ, ato'nyadārtam; tato hoddālaka āruṇirupararāma || 23 || iti saptamaṃ brāhmaṇam ||

Vers 3.8.1:
atha ha vācaknavyuvāca, brāhmaṇā bhagavanto hantāhamimaṃ dvau praśnau prakśyāmi, tau cenme vakśyati, na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti; pṛccha gārgīti || 1 ||

Vers 3.8.2:
sā hovāca, ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanuradhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhet, evamevāhaṃ tvā dvābhyāṃ praśnābhyāmupodasthām, tau me brūhīti; pṛccha gārgīti || 2 ||

Vers 3.8.3:
sā hovāca, yadūrdhvaṃ yājñavalkya divaḥ, yadavāk pṛthivyaḥ, yadantarā dyāvāpṛthivī ime, yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakśate, kasmiṃstadotaṃ ca protaṃ ceti || 3 ||

Vers 3.8.4:
sa hovāca, yadūrdhvaṃ gārgi divaḥ, yadavāk pṛthivyāḥ, yadantarā dyāvāpṛthivī ime, yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakśate, ākāśe tadotaṃ ca protaṃ ceti || 4 ||

Vers 3.8.5:
sā hovāca, namaste'stu yājñavalkya yo ma etaṃ vyavocaḥ, aparasmai dhārayasveti; pṛccha gārgīti || 5 ||

Vers 3.8.6:
sā hovāca, yadūrdhvaṃ yājñavalkya divaḥ, yadavāk pṛthivyāḥ, yadantarā dyāvāpṛthivī ime, yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakśate, kasmiṃstadotaṃ ca protaṃ ceti || 6 ||

Vers 3.8.7:
sa hovāca, yadūrdhvaṃ gārgi divaḥ, yadavāk pṛthivyāḥ, yadantarā dyāvāpṛthivī ime, yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakśate, ākāśa eva tadotaṃ ca protaṃ ceti, kasminnu khalvākāśa otaśca protaśceti || 7 ||

Vers 3.8.8:
sa hovāca, etadvai tadakśaraḥ, gārgi brāhmaṇā abhivadanti, asthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo'-vāyvanākāśamasaṅgamacakśuṣkamaśrotramavāgamano'-tejaskamaprāṇamamukhamamātramanantaramabāhyam, na tadaśnāti kiṃcana, na tadaśnāti kaścana || 8 ||

Vers 3.8.9:
etasya vā akśarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ, etasya vā akśarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ, etasya vā akśarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtāstiṣṭhanti; etasya vā akśarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ, pratīcyo'nyāḥ, yāṃ yāṃ ca diśamanu; etasya vā akśarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti, yajamānaṃ devāḥ, darvīṃ pitaro'nvāyattāḥ || 9 ||

Vers 3.8.10:

Vers 3.8.11:
tadvā etadakśaraṃ gārgyadṛṣṭaṃ draṣṭṛ, aśrutaṃ śrottṛ, amataṃ mantṛ, avijñātaṃ vijñātṛ; nānyadato'sti draṣṭṛ, nānyadato'sti śrotṛ, nānyadato'sti mantṛ, nānyadato'sti vijñātṛ; etasminnu khalvakśare gārgyākāśa otaśca protaśceti || 11 ||

Vers 3.8.12:
sā hovāca, brāhmaṇā bhagavantastadeva bahu manyedhvaṃ yadasmānnamaskāreṇa mucyedhvam; na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti; tato ha vācaknavyupararāma || 12 || ityaṣṭamaṃ brāhmaṇam ||

Vers 3.9.1:
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha, kati devā yājñavalkyeti; sa haitayaiva nividā pratipede, yāvanto vaiśvadevasya nividyucyante-trayaśca trī ca śatā, trayaśca trī ca sahasreti; omiti hovāca, katyeva devā yājñavalkyeti; trayastriṃśaditi; omiti hovāca; katyeva devā yājñavalkyeti; ṣaḍity; omiti hovāca, katyeva devā yājñavalkyeti; traya iti; omiti hovāca, katyeva devā yājñavalkyeti; dvāviti; omiti hovāca, katyeva devā yājñavalkyeti; adhyardha iti; omiti hovāca, katyeva devā yājñavalkyeti; eka iti; omiti hovāca, katame te trayaśca trī ca śatā, trayaśca trī ca sahasreti || 1 ||

Vers 3.9.2:
sa hovāca, mahimāna evaiṣāmete, trayastriṃśattveva devā iti; katame te trayastriṃśaditi; aṣṭau vasavaḥ, ekādaśa rudrāḥ, dvādaśādityāḥ, te ekatriṃśat, indraścaiva prajāpatiśca trayastriṃśviti || 2 ||

Vers 3.9.3:
katame vasava iti; agniśca pṛthivī ca vāyuścāntarikśaṃ cādityaśca dyauśca candramāśca nakśatrāṇi caite vasavaḥ; eteṣu hīdaṃ vasu sarvaṃ hitamiti tasmādvasava iti || 3 ||

Vers 3.9.4:
katame rudrā iti; daśeme puruṣe prāṇā ātmaikādaśaḥ; te yadāsmāccharīrānmartyādutkrāmantyatha rodayanti; tadyadrodayanti tasmādrudrā iti || 4 ||

Vers 3.9.5:

Vers 3.9.6:
katama indraḥ, katamaḥ prajāpatiriti; stanayitnurevendraḥ, yajñaḥ prajāpatiriti; katamaḥ stanayitnuriti; aśaniriti; katamo yajña iti; paśava iti || 6 ||

Vers 3.9.7:
katame ṣaḍity; agniśca pṛthivī ca vāyuścāntarikśaṃ cādityaśca dyauścaite ṣaḍ, ete hīdaṃ sarvaṃ ṣaḍiti || 7 ||

Vers 3.9.8:
katame te trayo devā iti; ima eva trayo lokāḥ, eṣu hīme sarve devā iti; katamau tau dvau devāviti; annaṃ caiva prāṇaśceti; katamo'dhyardha iti; yo'yaṃ pavata iti || 8 ||

Vers 3.9.9:
tadāhuḥ, yadayameka ivaiva pavate, atha kathamadhyardha iti; yadasminnidaṃ sarvamadhyārdhnot, tenādhyardha iti; katama eko deva iti; prāṇa iti sa brahma tyadityācakśate || 9 ||

Vers 3.9.10:
pṛthivyeva yasyāyatanam, agnirlokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyaṃ śārīraḥ puruṣaḥ sa eṣa, vadaiva śākalya; tasya kā devateti; amṛtamiti hovāca || 10 ||

Vers 3.9.11:
kāma eva yasyāyatanam, hṛdayaṃ lokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ, vadaiva śākalya; tasya kā devateti; striya iti hovāca || 11 ||

Vers 3.9.12:
rūpāṇyeva yasyāyatanam, cakśurlokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāsāvāditye puruṣaḥ sa eṣaḥ, vadaiva śākalya; tasya kā devateti; satyamiti hovāca || 12 ||

Vers 3.9.13:
ākāśa eva yasyāyatanam, śrotraṃ lokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyaṃ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa, vadaiva śākalya; tasya kā devateti; diśa iti hovāca || 13 ||

Vers 3.9.14:
tama eva yasyāyatanam, hṛdayaṃ lokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ, vadaiva śākalya; tasya kā devateti; mṛtyuriti hovāca || 14 ||

Vers 3.9.15:
rūpāṇyeva yasyāyatanam, akśurlokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyamādarśe puruṣaḥ, sa eṣaḥ, vadaiva śākalya; tasya kā devateti; asuriti hovāca || 15 ||

Vers 3.9.16:

Vers 3.9.17:
reta eva yasyāyatanam, hṛdayaṃ lokaḥ, manojyotiḥ, yo vai taṃ puruṣaṃ vidyātsarvasyātmanaḥ parāyaṇam, sa vai veditā syādyājñavalkya |
veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha; ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ, vadaiva śākalya; tasya kā devateti; prajāpatiriti hovāca || 17 ||

Vers 3.9.18:
śākalyeti hovāca yājñavalkyaḥ, tvāṃ svidime brāhmaṇā aṅgārāvakśayaṇamakratā3 iti || 18 ||

Vers 3.9.19:
yājñavalkyeti hovāca śākalyaḥ, yadidaṃ kurupañcālānāṃ brāhmaṇānatyavādīḥ, kiṃ brahma vidvāniti; diśo veda sadevāḥ sapratiṣṭhā iti; yaddiśo vettha sadevāḥ sapratiṣṭhāḥ || 19 ||

Vers 3.9.20:
kiṃdevato'syāṃ prācyāṃ diśyasīti; ādityadevata iti; sa ādityaḥ kasmin pratiṣṭhita iti; cakśuṣīti; kasminnu cakśuḥ pratiṣṭhitamiti; rūpeṣviti, cakśuṣā hi rūpāṇi paśyati; kasminnu rūpāṇi pratiṣṭhitānīti; hṛdaya iti hovāca, hṛdayena hi rūpāṇi jānāti, hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantīti; evamevaitadyājñavalkya || 20 ||

Vers 3.9.21:
kiṃdevato'syāṃ dakśiṇāyāṃ diśyasīti; yamadevata iti; sa yamaḥ kasminpratiṣṭhita iti; yajña iti; kasminnu yajñaḥ pratiṣṭhita iti; dakśiṇāyāmiti; kasminnu dakśiṇā pratiṣṭhiteti; śraddhāyāmiti, yadā hyeva śraddhatte'tha dakśiṇāṃ dadāti, śraddhāyāṃ hyeva dakśiṇā pratiṣṭhiteti; kasminnu śraddhā pratiṣṭhiteti; hṛdaya iti hovāca, hṛdayena hi śraddhāṃ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā bhavatīti; evamevaitadyājñavalkya || 21 ||

Vers 3.9.22:
kiṃdevato'syāṃ pratīcyāṃ diśyasīti; varuṇadevata iti; sa varuṇaḥ kasmin pratiṣṭhita iti; apsviti; kasminnvāpaḥ pratiṣṭhiteti; retasīti; kasminnu retaḥ pratiṣṭhiteti; hṛdaya iti, tasmādapi pratirūpaṃ jātamāhuḥ, hṛdayādiva sṛptaḥ, hṛdayādiva nirmita iti, hṛdaye hyeva retaḥ pratiṣṭhitaṃ bhavatīti; evamevaitadyājñavalkya || 22 ||

Vers 3.9.23:
kiṃdevato'syāmudīcyāṃ diśyasīti; somadevata iti; sa somaḥ kasminpratiṣṭhita iti; dīkśāyāmiti; kasminnu dīkśā pratiṣṭhiteti; satya iti, tasmādapi dīkśitamāhuḥ satyaṃ vadeti, satye hyeva dīkśā pratiṣṭhiteti; kasminnu satyaṃ pratiṣṭhitamiti; hṛdaya iti hovāca, hṛdayena hi satyaṃ jānāti, hṛdaye hyeva satyaṃ pratiṣṭhitaṃ bhavatīti; evamevaitadyājñavalkya || 23 ||

Vers 3.9.24:
kiṃdevato'syāṃ dhruvāyāṃ diśyasīti; agnidevata iti; so'gniḥ kasminpratiṣṭhita iti; vācīti; kasminnu vāk pratiṣṭhiteti; hṛdaya iti; kasminnu hṛdayaṃ pratiṣṭhitamiti || 24 ||

Vers 3.9.25:
ahalliketi hovāca yājñavalkyaḥ, yatraitadanyatrāsmanmanyāsai, yaddhyetadanyatrāsmatsyāt, śvāno vainadadyuḥ, vayāṃsi vainadvimathnīranniti || 25 ||

Vers 3.9.26:
kasminnu tvaṃ cātmā ca pratiṣṭhitau stha iti; prāṇa iti; kasminnu prāṇaḥ pratiṣṭhita iti; apāna iti; kasminnvapānaḥ pratiṣṭhita iti; vyāna iti; kasminnu vyānaḥ pratiṣṭhita iti; udāna iti; kasminnūdānaḥ pratiṣṭhita iti; samāna iti; sa eṣa neti netyātmā, agṛhyo nahi gṛhyate, aśīryo na hi śīryate, asaṅgo nahi sajyate, asito na vyathate, na riṣyati |
etānyaṣṭāvāyatanāni, aṣṭau lokāḥ, aṣṭau devāḥ, aṣṭau puruṣāḥ; sa yastānpuruṣānniruhya pratyuhyātyakrāmat, taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi; taṃ cenme na vivakśyasi, mūrdhā te vipatiṣyatīti |
taṃ ha na mene śākalyaḥ; tasya ha mūrdhā vipapāta, api hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ || 26 ||

Vers 3.9.27:
atha hovāca, brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu, sarve vā mā pṛcchata, yo vaḥ kāmayate taṃ vaḥ pṛcchāmi, sarvānvā vaḥ pṛcchāmīti; te ha brāhmaṇā na dadhṛṣuḥ || 27 ||

Vers 3.9.28:
tānhaitaiḥ ślokaiḥ papraccha- yathā vṛkśo vanaspatistathaiva puruṣo'mṛṣā || tasya lomāni parṇāni, tvagasyotpāṭikā bahiḥ || 1 ||

Vers 3.9.28 (2):
tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ || tasmāttadatṛṇṇātpraiti raso vṛkśādivāhatāt || 2 ||

Vers 3.9.28 (3):
māṃsānyasya śakarāṇi, kināṭṃ snāva, tatsthiram || asthīnyantarato dārūṇi majjā majjopamā kṛtā || 3 ||

Vers 3.9.28 (4):
yadvṛkśo vṛkṇo rohati mūlānnavataraḥ punaḥ || martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati || 4 ||

Vers 3.9.28 (5):
retasa iti mā vocata, jīvatastatprajāyate || dhānāruha iva vai vṛkśo'ñjasā pretya sambhavaḥ || 5 ||

Vers 3.9.28 (6):
yatsamūlamāvṛheyurvṛkśaṃ na punarābhavet || martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati || 6 ||

Vers 3.9.28 (7):
jāta eva; na, jāyate, ko nvenaṃ janayetpunaḥ || vijñānamānandaṃ brahma, rātirdātuḥ parāyaṇam, tiṣṭhamānasya tadvida iti || 7 || 28 || iti navamaṃ brāhmaṇam || iti tṛtīyo'dhyāyaḥ ||

Vers 4.1.1:
oṃ |
janako ha vaideha āsāṃcakre, atha ha yājñavalkya āvavrāja |
taṃ hovāca, yājñavalkya kimarthamacārīḥ, paśūnicchan, aṇvantāniti |
ubhayameva samrāḍiti hovāca || 1 ||

Vers 4.1.2:
yatte kaścidabravīttacchṛṇavāmeti; abravīnme jitvā śailiniḥ, vāgvai brahmeti; yathā mātṛmānpitṛmānācāryavān brūyān, tathā tacchailirabravīdvāgvai brahmeti, avadato hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhāṃ? na me'bravīditi; ekapādvā etatsamrāḍiti; sa vai no brūhi yājñavalkya |
vāgevāyatanam, ākāśaḥ pratiṣṭhā, prajñetyenadupāsīta; kā prajñatā yājñavalkya? vāgeva samrāḍiti hovāca |
vācā vai samrāḍbandhuḥ prajñāyate, ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṃ hutamāśitaṃ pāyitam, ayaṃ ca lokaḥ, paraśca lokaḥ, sarvāṇi ca bhūtāni vācaiva samrāṭ prajñāyante; vāgvai samrāṭ paramaṃ brahma; nainaṃ vāgjahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ, pitā me'manyata nānanuśiṣya hareteti || 2 ||

Vers 4.1.3:
yadeva te kaścidabravīttacchṛṇavāmeti; abravīnma ūdaṅkaḥ śaulbāyanaḥ, prāṇo vai brahmeti; yathā mātṛmānpitṛmānācāryavānbrūyāt, tathā tacchaulvāyano'bravītprāṇo vai brahmeti, aprāṇato hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhām? na me'bravīditi; ekapādvā etatsamrāḍiti; sa vai no brūhi yājñavalkya; prāṇa evāyatanam, ākāśaḥ pratiṣṭhāḥ, priyamityenadupāsīta; kā priyatā yājñavalkya? prāṇa eva samrāḍiti hovāca, prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati, apratigṛhyasya pratigṛhṇāti, api tatra vadhāśaṅkaṃ bhavati yāṃ diśameti prāṇasyaiva samrāṭ kāmāya; prāṇo vai samrāṭ paramaṃ brahma; nainaṃ prāṇo jahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste; hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ; sa hovāca yājñavalkya, pitā me'manyata nānanuśiṣya hareteti || 3 ||

Vers 4.1.4:
yadeva te kaścidabravīttacchṛṇavāmeti; abravīnme barkurvārṣṇaḥ, cakśurvai brahmeti; yathā mātṛmānpitṛmānācāryavān brūyāt, tathā tadvārṣṇo'bravīccakśurvai brahmeti, apaśyato hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhāṃ? na me'bravīditi; ekapādvā etatsamrāḍiti; sa vai no brūhi yājñavalkya; cakśurevāyatanam, ākāśaḥ pratiṣṭhā, satyamityetadupāsīta; kā satyatā yājñavalkya? cakśureva samrāḍiti hovāca, cakśuṣā vai samrāṭ paśyantamāhuradrākśīriti, sa āhādrākśamiti, tatsatyaṃ bhavati; cakśurvai samrāṭ paramaṃ brahma; nainaṃ cakśurjahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste; hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ; sa hovāca yājñavalkyaḥ, pitā me'manyata nānanuśiṣya hareteti || 4 ||

Vers 4.1.5:
yadeva te kaścidabravīttacchṛṇavāmeti; abravīnme gardabhīvipīto bhāradvājaḥ, śrotraṃ vai brahmeti; yathā mātṛmānpitṛmānācāryavānbrūyāt, tathā tadbhāradvājo'bravīcchrotraṃ vai brahmeti, aśṛṇvato hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhāṃ? na me'bravīditi; ekapādvā etatsamrāḍiti; sa vai no brūhi yājñavalkya; śrotramevāyatanam, ākāśaḥ pratiṣṭhā, nantamityenadupāsīta; kānantatā yājñavalkya? diśa eva samrāḍiti hovāca, tasmādvai samrāḍapi yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati, anantā hi diśoḥ; diśo vai samrāṭ śrotram, śrotraṃ vai samrāṭ paramaṃ brahma; nainaṃ śrotraṃ jahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste; hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ; sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti || 5 ||

Vers 4.1.6:
yadeva te kaścidabravīttacchṛṇavāmeti; abravīnme satyakāmo jābāloḥ mano vai brahmeti; yathā mātṛmānpitṛmānācāryavānbrūyāt, tathā tajjābālo'bravīnmano vai brahmeti, amanaso hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhām? na me'bravīditi; ekapādvā etatsamrāḍiti; sa vai no brūhi yājñavalkya; mana evāyatanam, ākāśaḥ pratiṣṭhā, ānanda ityenadupāsīta; kānandatā yājñavalkya? mana eva samrāḍiti hovāca, manasā vai samrāṭ striyamabhihāryate, tasyāṃ pratirūpaḥ putro jāyate, sa ānando; mano vai samrāṭ paramaṃ brahma; nainaṃ mano jahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste; hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ; sa hovāca yājñavalkyaḥ, pitā me'manyata nānanuśiṣya hareteti || 6 ||

Vers 4.1.7:
yadeva te kaścidabravīttacchṛṇavāmeti; abravīnme vidagdhaḥ śākalyoḥ, hṛdayaṃ vai brahmeti; yathā mātṛmānpitṛmānācāryavānbrūyāt, tathā tacchākalyo'bravīddhṛdayaṃ vai brahmeti, ahṛdayasya hi kiṃ syāditi; abravīttu te tasyāyatanaṃ pratiṣṭhāṃ? na me'bravīditi; ekapādvā etatsamrāḍiti, sa vai no brūhi yājñavalkya; hṛdayamevāyatanam, ākāśaḥ pratiṣṭhā, sthitirityenadupāsīta; kā sthititā yājñavalkya? hṛdayameva samrāḍiti hovāca, hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāmāyatanam, hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā, hṛdaye hyeva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti; hṛdayaṃ vai samrāṭ paramaṃ brahma; nainaṃ hṛdayaṃ jahāti, sarvāṇyenaṃ bhūtānyabhikśaranti, devo bhūtvā devānapyeti, ya evaṃ vidvānetadupāste; hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ; sa hovāca yājñavalkyaḥ, pitā me'manyata nānanuśiṣya hareteti || 7 || iti prathamaṃ brāhmaṇam ||

Vers 4.2.1:
janako ha vaidehaḥ kūrcādupāvasarpannuvāca, namaste'stu yājñavalkya, anu mā śādhīti; sa hovāca, yathā vai samrāṇmahāntamadhvānameṣyan rathaṃ vā nāvaṃ vā samādadīta, evamevaitābhirupaniṣadbhiḥ samāhitātmāsi; evaṃ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti; nāhaṃ tad bhagavan veda yatra gamiṣyāmīti; atha vai te'haṃ tadvakśyāmi yatra gamiṣyasīti; bravītu bhagavāniti || 1 ||

Vers 4.2.2:

Vers 4.2.3:
athaitadvāme'kśaṇi puruṣarūpameṣāsya patnī virāṭ; tayoreṣa saṃstāvo ya eṣo'ntarhṛdaya ākāśo; athainayoretadannaṃ ya eṣo'ntarhṛdaye lohitapiṇḍaḥ; athainayoretatprāvaraṇaṃ yadetadantarhṛdaye jālakamiva; athainayoreṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayādūrdhvā nāḍyuccarati; yathā keśaḥ sahasradhā bhinna evam; asyaitā hitā nāma nāḍyo'ntarhṛdaye pratiṣṭhitā bhavanti, etābhirvā etadāsravadāsravati; tasmādeṣa praviviktāhāratara ivaiva bhavatyasmācchārīrādātmanaḥ || 3 ||

Vers 4.2.4:

Vers 4.3.1:
janakaṃ ha vaidehaṃ yājñavalkyo jagāma; sa mene na vadiṣya iti sa mene na vadiṣya iti; atha ha yajjanakaśca vaideho yājñavalkyaścāgnihotre samūdāte, tasmai ha yājñavalkyo varaṃ dadau; sa ha kāmapraśnameva vavre, taṃ hāsmai dadau; taṃ ha samrāḍeva pūrvaṃ papraccha || 1 ||

Vers 4.3.2:
yājñavalkya kiṃjyotirayaṃ puruṣa iti; ādityajyotiḥ samrāḍiti hovāca, ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti; evamevaitadyājñavalkya || 2 ||

Vers 4.3.3:
astamita āditye yājñavalkya kiṃjyotirevāyaṃ puruṣa iti; candramā evāsya jyotirbhavatīti, candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti; evamevaitadyājñavalkya || 3 ||

Vers 4.3.4:
astamita āditye yājñavalkya, candramasyastamite kiṃjyotirevāyaṃ puruṣa iti; agnirevāsya jyotirbhavati, agninaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti; evamevaitad yājñavalkya || 4 ||

Vers 4.3.5:
astamita āditye yājñavalkya, candramasyastamite, śānte'gnau kiṃjyotirevāyaṃ puruṣa iti; vāgevāsya jyotirbhavatīti, vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti; tasmādvai samrāḍapi yatra svaḥ pāṇirna vinirjñāyate, atha yatra vāguccarati, upaiva tatra nyetīti; evamevaitadyājñavalkya || 5 ||

Vers 4.3.6:
astamita āditye yājñavalkya, candramasyastamite, śānte'gnau, śāntāyāṃ vāci kiṃjyotirevāyaṃ puruṣa iti; ātmaivāsya jyotirbhavati, ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti || 6 ||

Vers 4.3.7:
katama ātmeti; yo'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ; sa samānaḥ sannubhau lokāvanusaṃcarati, dhyāyatīva lelāyatīva; sa hi svapno bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇi || 7 ||

Vers 4.3.8:
sa vā ayaṃ puruṣo jāyamānaḥ-śarīramabhisampadyamānaḥ-pāpmabhiḥ saṃsṛjyate; sa utkrāman-mriyamāṇaḥ-pāpmano vijahāti || 8 ||

Vers 4.3.9:
tasya vā etasya puruṣasya dve eva sthāne bhavataḥ-idaṃ ca paralokasthānaṃ ca; sandhyaṃ tṛtīyaṃ svapnasthānaṃ; tasminsandhye sthāne tiṣṭhannete ubhe sthāne paśyati-idaṃ ca paralokasthānaṃ ca |
atha yathākramo'yaṃ paralokasthāne bhavati tamākramamākramyobhayānpāpmana ānandāṃśca paśyati; sa yatra prasvapiti, asya lokasya sarvāvato mātrāmapādāya svayaṃ vihatya, svayaṃ nirmāya, svena bhāsā, svena jyotiṣā prasvapiti, atrāyaṃ puruṣaḥ svayaṃ jyotirbhavati || 9 ||

Vers 4.3.10:
na tatra rathā na rathayogā na panthāno bhavanti, atha rathānrathayogānpathaḥ sṛjate; na tatrānandā mudaḥ pramudo bhavanti, athānandān mudaḥ pramudaḥ sṛjate; na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti, atha veśāntānpuṣkariṇīḥ sravantīḥ sṛjate; sa hi kartā || 10 ||

Vers 4.3.11:
tadete ślokā bhavanti |
svapnena śārīramabhiprahatyāsuptaḥ suptānabhicākaśīti śukramādāya punaraiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ || 11 ||

Vers 4.3.12:
prāṇena rakśannaparaṃ kulāyaṃ bahiṣkulāyādamṛtaścaritvā |
sa īyate'mṛto yatra kāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ || 12 ||

Vers 4.3.13:
svapnānta uccāvacamīyamāno rūpāṇi devaḥ kurute bahūni |
uteva strībhiḥ saha modamāno jakśadutevāpi bhayāni paśyan || 13 ||

Vers 4.3.14:
ārāmamasya paśyanti, na taṃ paśyati kaścana || iti |
taṃ nāyataṃ bodhayedityāhuḥ |
durbhiṣajyaṃ hāsmai bhavati yameṣa na pratipadyate |
atho khalvāhuḥ, jāgaritadeśa evāsyaiṣa iti; yāni hyeva jāgrat paśyati tāni supta iti; atrāyaṃ puruṣaḥ svayaṃ jyotirbhavati; so'haṃ bhagavate sahasraṃ dadāmi, ata ūrdhvaṃ vimokśāya brūhīti || 14 ||

Vers 4.3.15:
sa vā eṣa etasminsaṃprasāde ratvā caritvā, dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca, punaḥ pratinyāyaṃ pratiyonyādravati svapnāyaiva; sa yattatra kiñcitpaśyatyananvāgatastena bhavati; asaṅgo hyayaṃ puruṣa iti; evamevaitadyājñavalkya, so'haṃ bhagavate sahasraṃ dadāmi, ata ūrdhvaṃ vimokśāyaiva brūhīti || 15 ||

Vers 4.3.16:
sa vā eṣa etasmintsvapne ratvā caritvā, dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca, punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva; sa yattatra kiñcitpaśyatyananvāgatastena bhavati, asaṅgo hyayaṃ puruṣa iti; evamevaitadyājñavalkya, so'haṃ bhagavate sahasraṃ dadāmi, ata ūrdhvaṃ vimokśāyaiva brūhīti || 16 ||

Vers 4.3.17:
sa vā eṣa etasminbuddhānte ratvā caritvā, dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca, punaḥ pratinyāyaṃ pratiyonyādravati svapnāntāyaiva || 17 ||

Vers 4.3.18:
tadyathā mahāmatsya ubhe kūle'nusaṃcarati pūrvaṃ cāparaṃ ca, evamevāyaṃ puruṣa etāvubhāvantāvanusaṃcarati svapnāntaṃ ca buddhāntaṃ ca || 18 ||

Vers 4.3.19:
tadyathāsminnākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakśau saṃlayāyaiva dhriyate, evamevāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃ cana kāmaṃ kāmayate, na kaṃ cana svapnaṃ paśyati || 19 ||

Vers 4.3.20:
tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatāṇimnā tiṣṭhanti, śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇā; atha yatrainaṃ ghnantīva jinantīva, hastīva vicchāyayati, gartamiva patati, yadeva jāgradbhayaṃ paśyati tadatrāvidyayā manyate; atha yatra deva iva rājeva, ahamevedaṃ sarvo'smīti manyate, so'sya paramo lokāḥ || 20 ||

Vers 4.3.21:
tadvā asyaitadaticchandā apahatapāpmābhayaṃ rūpam |
tadyathā priyayā striyā saṃpariṣvakto na bāhyaṃ kiṃcana veda nāntaram, evamevāyaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiṃcana veda nāntaram; tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpam śokāntaram || 21 ||

Vers 4.3.22:

Vers 4.3.23:
yadvai tanna paśyati paśyanvai tanna paśyati, na hi draṣṭurdṛṣṭerviparilopo vidyate'vināśitvān |
na tu taddvitīyamasti tato'nyadvibhaktaṃ yatpaśyet || 23 ||

Vers 4.3.24:
yadvai tanna jighrati jighranvai tanna jighrati, na hi ghrāturghrāterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yajjighret || 24 ||

Vers 4.3.25:
yadvai tanna rasayate rasayanvai tanna rasayate, na hi rasayitū rasayiterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yadrasayet || 25 ||

Vers 4.3.26:
yadvai tanna vadati, vadanvai tanna vadati, na hi vakturvakterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yadvadet || 26 ||

Vers 4.3.27:
yadvai tanna śṛṇoti śṛṇvanvai tanna śṛṇoti, na hi śrotuḥ śruterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yacchṛṇuyāt || 27 ||

Vers 4.3.28:
yadvai tanna manute manvāno vai tanna manute, na hi manturmaterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yanmanvīta || 28 || Vesre 4.3.29:
yadvai tanna spṛśati spṛśanvai tanna spṛśati, na hi spraṣṭuḥ spṛṣṭerviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yatspṛśet || 29 ||

Vers 4.3.30:
yadvai tanna vijānāti vijānanvai tanna vijānāti, na hi vijñāturvijñāterviparilopo vidyate'vināśitvān; na tu taddvitīyamasti tato'nyadvibhaktaṃ yadvijānīyāt || 30 ||

Vers 4.3.31:
yatra vā anyadiva syāt, tatrānyo'nyatpaśyet, anyo'nyajjighret, anyo'nyadrasayet, anyo'nyadvadet, anyo'nyacchṛṇuyāt, anyo'nyanmanvīta, anyo'nyatspṛśet, anyo'nyadvijānīyāt || 31 "||

Vers 4.3.32:
salila eko draṣṭādvaito bhavati, eṣa brahmalokaḥ samrāḍiti hainamanuśaśāsa yājñavalkyaḥ, eṣāsya paramā gatiḥ, eṣāsya paramā saṃpat, eṣo'sya paramo lokaḥ, eṣo'sya parama ānandaḥ; etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti || 32 ||

Vers 4.3.33:
sa yo manūṣyāṇāṃ rāddhaḥ samṛddho bhavatyanyeṣāmadhipatiḥ, sarvairmānuṣyakairbhogaiḥ sampannatamaḥ, sa manuṣyāṇāṃ parama ānandaḥ; atha ye śataṃ manuṣyāṇāmānandāḥ sa ekaḥ pitṛṇāṃ jitalokānāmānandaḥ; atha ye śataṃ pitṛṇāṃ jitalokānāmānandāḥ sa eko gandharvaloka ānandaḥ; atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānāmānandaḥ-ye karmaṇā devatvamabhisampadyante; atha ye śataṃ karmadevānāmānandāḥ sa eka ājānadevānāmānandaḥ, yaśca śrotriyo'vṛjino'kāmahataḥ; atha ye śatamājānadevānāmānandāḥ sa ekaḥ prajāpatiloka ānandaḥ, yaśca śrotriyo'vṛjino'kāmahato; atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ, yaśca śrotriyo'vṛjino'kāmahataḥ; athaiṣa eva parama ānandaḥ, eṣa brahmalokaḥ samrāḍiti hovāca yājñavalkyaḥ; so'haṃ bhagavate sahasraṃ dadāmi, ata ūrdhvaṃ vimokśāyaiva brūhīti; atra ha yājñavalkyo bibhayāṃcakāraḥ, medhāvī rājā sarvebhyo māntebhya udarautsīditi || 33 ||

Vers 4.3.34:
sa vā eṣa etasminsvapnānte ratvā caritvā, dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca, punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva || 34 ||

Vers 4.3.35:
tadyathānaḥ susamāhitamutsarjadyāyāt, evamevāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti, yatraitadūrdhvocchvāsī bhavati || 35 ||

Vers 4.3.36:
sa yatrāyamaṇimānaṃ nyeti-jarayā vopatapatā vāṇimānaṃ nigacchati-tadyathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanātpramucyate, evamevāyaṃ puruṣa ebhyo'ṅgebhyaḥ saṃpramucya punaḥ pratinyāyaṃ pratiyonyādravati prāṇāyaiva || 36 ||

Vers 4.3.37:
tadyathā rājānamāyantamugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ pānairavasathaiḥ pratikalpante, ayamāyāti, ayamāgacchatīti, evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta, idaṃ brahmāyāti, idamāgacchatīti || 37 ||

Vers 4.3.38:
tadyathā rājānaṃ prayiyāsantamugrāḥ pratyenasaḥ sūtagrāmaṇyo'bhisamāyanti, evamevemamātmānamantakāle sarve prāṇā abhisamāyanti, yatraitadūrdhvocchvāsī bhavati || 38 || iti tṛtīyaṃ brāhmaṇam ||

Vers 4.4.1:
sa yatrāyamātmābalyaṃ nyetya saṃmohamiva nyeti, athainamete prāṇā abhisamāyanti; sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati; sa yatraiṣa cākśuṣaḥ puruṣaḥ parāṅ paryāvartate'thārūpajño bhavati || 1 ||

Vers 4.4.2:

Vers 4.4.3:
tadyathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyamākramamākramyātmānamupasaṃharati, evamevāyamātmedaṃ śarīraṃ nihatya, avidyāṃ gamayitvā, anyamākramamākramyātmānamupasaṃharati || 3 ||

Vers 4.4.4:
tadyathā peśaskārī peśaso mātrām apādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanute, evamevāyamātmedaṃ śarīraṃ nihatya, avidyāṃ gamayitvā, anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute-pitryaṃ vā, gāndharvaṃ vā daivaṃ vā, prājāpatyaṃ vā, brāhmaṃ vā, anyeṣāṃ vā bhūtānām || 4 ||

Vers 4.4.5:
sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakśurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayastejomayo'tejomayaḥ kāmamayo'kāmamayaḥ krodhamayo'krodhamayo dharmamayo'dharmamayaḥ sarvamayastadyadetadidaṃmayo'domaya iti; yathākārī yathācārī tathā bhavati-sādhukārī sādhurbhavati, pāpakārī pāpo bhavati; puṇyaḥ puṇyena karmaṇā bhavati, pāpaḥ pāpena |
atho khalvāhuḥ kāmamaya evāyaṃ puruṣa iti; sa yathākāmo bhavati tatkraturbhavati, yatkraturbhavati tatkarma kurute, yatkarma kurute tadabhisaṃpadyate || 5 ||

Vers 4.4.6:
tadeṣa śloko bhavati |
tadeva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktamasya |
prāpyāntaṃ karmaṇastasya yatkiñceha karotyayam |
tasmāllokātpunaraityasmai lokāya karmaṇe || iti nu kāmayamānaḥ; athākāmayamānaḥ-yo'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti, brahmaiva sanbrahmāpyeti || 6 ||

Vers 4.4.7:

Vers 4.4.8:
tadete ślokā bhavanti |
aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo'nuvitto mayaiva |
tena dhīrā apiyanti brahmavidaḥ svargaṃ lokamita ūrdhvaṃ vimuktāḥ || 8 ||

Vers 4.4.9:
tasmiñchuklamuta nīlamāhuḥ piṅgalaṃ haritaṃ lohitaṃ ca |
eṣa panthā brahmaṇā hānuvittaḥ, tenaiti brahmavitpuṇyakṛttaijasaśca || 9 ||

Vers 4.4.10:
andhaṃ tamaḥ praviśanti ye'vidyāmupāsate |
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || 10 ||

Vers 4.4.11:
anandā nāma te lokā andhena tamasāvṛtāḥ |
tāṃste pretyābhigacchantyavidvāṃso'budho janāḥ || 11 ||

Vers 4.4.12:
ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ |
kimicchankasya kāmāya śarīramanusaṃjvaret || 12 ||

Vers 4.4.13:
yasyānuvittaḥ pratibuddha ātmāsminsaṃdehye gahane praviṣṭaḥ |
sa viśvakṛt, sa hi sarvasya kartā, tasya lokaḥ, sa u loka eva || 13 ||

Vers 4.4.14:
ihaiva santo'tha vidmastadvayam, na cedavedirmahatī vinaṣṭiḥ |
ye tadviduramṛtāste bhavanti, athetare duḥkhamevāpiyanti || 14 ||

Vers 4.4.15:
yadaitamanupaśyatyātmānaṃ devamañjasā |
īśānaṃ bhūtabhavyasya, na tato vijugupsate || 15 ||

Vers 4.4.16:
yasmādarvāksaṃvatsaro'hobhiḥ parivartate |
taddevā jyotiṣāṃ jyotirāyurhopāsate'mṛtam || 16 ||

Vers 4.4.17:
yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ |
tameva manya ātmānaṃ vidvānbrahmāmṛto'mṛtam || 17 ||

Vers 4.4.18:
prāṇasya prāṇamuta cakśuṣaścakśuruta śrotrasya śrotraṃ manaso ye mano viduḥ |
te nicikyurbrahma purāṇamagryam || 18 ||

Vers 4.4.19:
manasaivānudraṣṭavyaṃ, neha nānāsti kiṃcana |
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati || 19 ||

Vers 4.4.20:
ekadhaivānudraṣṭavyametadapramayaṃ dhruvam |
virajaḥ para ākāśādaja ātmā mahāndhruvaḥ || 20 ||

Vers 4.4.21:
tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ |
nānudhyāyādbahūñchabdān, vāco viglāpanaṃ hi tat || iti || 21 ||

Vers 4.4.22:
sa vā eṣa mahānaja ātmā yo'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo'ntarhṛdaya ākāśastasmiñchete, sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ; sa na sādhunā karmaṇā bhūyān, no evāsādhunā kanīyān; eṣa sarveśvaraḥ; eṣa bhūtādhipatiḥ, eṣa bhūtapālaḥ, eṣa seturvidharaṇa eṣāṃ lokānāmasaṃbhedāya; tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā'nāśakena; etameva viditvā munirbhavati |
etameva pravrājino lokamicchantaḥ pravrajanti |
etaddha sma vai tat pūrve vidvāṃsaḥ prajāṃ na kāmayante, kiṃ prajayā kariṣyāmo yeṣāṃ no'yamātmāyaṃ loka iti; te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikśācaryaṃ caranti; yā hyeva putraiṣaṇā sā vittaiṣaṇā, yā vittaiṣaṇā sā lokaiṣaṇā, ubhe hyete eṣaṇe eva bhavataḥ |
sa eṣa neti netyātmā, agṛhyo nahi gṛhyate, aśīryo nahi śīryate, asaṅgo nahi sajyate, asito na vyathate, na riṣyati; etamu haivaite na tarata iti-ataḥ pāpamakaravamiti, ataḥ kalyāṇamakaravamiti; ubhe u haivaiṣa ete tarati, nainaṃ kṛtākṛte tapataḥ || 22 ||

Vers 4.4.23:

Vers 4.4.24:
sa vā eṣa mahānaja ātmā'nnādo vasudānaḥ; vindate vasu ya evaṃ veda || 24 ||

Vers 4.4.25:
sa vā eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma; abhayaṃ vai brahma; abhayaṃ hi vai brahma bhavati ya evaṃ veda || 25 || iti caturthaṃ brāhmaṇam ||

Vers 4.5.1:
atha ha yājñavalkyasya dve bhārye babhūvatuḥ-maitreyī ca kātyāyanī ca; tayorha maitreyī brahmavādinī babhūva, strīprajñaiva tarhi kātyāyani; atha ha yājñavalkyo'nyadvṛttamupākariṣyan || 1 ||

Vers 4.5.2:
maitreyīti hovāca yājñavalkyaḥ, pravrajiṣyanvā are'hamasmātsthānādasmi, hanta te'nayā katyāyānyāntaṃ karavāṇīti || 2 ||

Vers 4.5.3:
sā hovāca maitreyī, yannu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt, syāṃ nvahaṃ tenāmṛtāho3 neti; neti hovāca yājñavalkyaḥ, yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt, amṛtatvasya tu nāśāsti vitteneti || 3 ||

Vers 4.5.4:
sā hovāca maitreyī, yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām? yadeva bhagavānveda tadeva me brūhīti || 4 ||

Vers 4.5.5:
sa hovāca yājñavalkyaḥ, priyā vai khalu no bhavatī satī priyamavṛdhat, dhanta tarhi bhavatyetadvyākhyāsyāmi te, vyācakśāṇasya tu me nidididhyāsasveti || 5 || Vere 4.5.6:
sa hovāca, na vā sind patyuḥ kāmāya patiḥ priyo bhavati, ātmanastu kāmāya patiḥ priyo bhavati |
na vā sind jāyāyai kāmāya jāyā priyā bhavati, ātmanastu kāmāya jāyā priyā bhavati |
na vā sind putrāṇāṃ kāmāya putrāḥ priyā bhavanti, ātmanastu kāmāya putrāḥ priyā bhavanti |
na vā sind vittasya kāmāya vittaṃ priyaṃ bhavati, ātmanastu kāmāya vittaṃ priyaṃ bhavati |
na vā sind paśūnāṃ kāmāya paśavaḥ priyā bhavanti, ātmanastu kāmāya brahma priyaṃ bhavati |
na vā sind kśatrasya kāmāya kśatraṃ priyaṃ bhavati, ātmanastu kāmāya kśatraṃ priyaṃ bhavati |
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanti, ātmanastu kāmāya lokāḥ priyā bhavanti |
na vā sind devānāṃ kāmāya devāḥ priyā bhavanti, ātmanastu kāmāya devāḥ priyā bhavanti |
na vā sind vedānāṃ kāmāya vedāḥ priyā bhavanti, ātmanastu kāmāya bhūtāni priyāṇi bhavanti |
na vā sind sarvasya kāmāya sarvaṃ priyaṃ bhavati, ātmanastu kāmāya sarvaṃ priyaṃ bhavati |
ātmā vā sind draṣṭavyaḥ-śrotavyo mantavyo nididhyāsitavyo maitreyi; ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam || 6 ||

Vers 4.5.7:
brahma taṃ parādādyo'nyatrātmano brahma veda, kśatraṃ taṃ parādādyo'nyatrātmanaḥ kśatraṃ veda, lokāstaṃ parāduryo'nyatrātmano lokānveda, devāstaṃ parāduryo'nyatrātmano devānveda, vedāstaṃ parāduryo'nyatrātmano vedānveda, bhūtāni taṃ parāduryo'nyatrātmano bhūtāni veda, sarvaṃ taṃ parādādyo'nyatrātmanaḥ sarvaṃ veda; idaṃ brahma, idaṃ kśatram, ime lokāḥ, ime devāḥ, ime vedāḥ, imāni bhūtāni, idaṃ sarvaṃ yadayamātmā || 7 ||

Vers 4.5.8:
sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, dundubhestu grahaṇena-dundubhyāghātasya vā-śabdo gṛhītaḥ || 8 || Vesre 4.5.9:
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu grahaṇena-śaṅkhadhmasya vā-śabdo gṛhītaḥ || 9 ||

Vers 4.5.10:
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu grahaṇena-vīṇāvādasya vā-śabdo gṛhītaḥ || 10 ||

Vers 4.5.11:
sa yathārdraidhāgnerabhyāhitasya pṛthagdhūmā viniścaranti, evaṃ vā are'sya mahato bhūtasya niḥśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṃ hutamāśitaṃ pāyitam, ayaṃ ca lokaḥ, paraśca lokaḥ, sarvāṇi ca bhūtāni, asyaivaitāni sarvāṇi niḥśvasitāni || 11 ||

Vers 4.5.12:
sa yathā sarvāsāmapāṃ samudra ekāyanam, evaṃ sarveṣāṃ sparśānāṃ tvagekāyanam, evaṃ sarveṣāṃ gandhānāṃ nāsikaikāyanam, evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam, evaṃ sarveṣāṃ rūpāṇāṃ cakśurekāyanam, evaṃ sarveṣaṃ śabdānāṃ śrotramekāyanam, evaṃ sarveṣāṃ saṅkalpānāṃ mana ekāyanam, evaṃ sarvāsāṃ vidyānāṃ hṛdayamekāyanam, evaṃ sarveṣāṃ karmaṇāṃ hastāvekāyanam, evaṃ sarveṣāmānandānāmupastha ekāyanam, evaṃ sarveṣāṃ visargāṇāṃ pāyurekāyanam, evaṃ sarveṣāmadhvanāṃ pādāvekāyanam, evaṃ sarveṣāṃ vedānāṃ vāgekāyanam || 12 ||

Vers 4.5.13:
sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana eva, evaṃ vā are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva; etebhyo bhūtebhyaḥ samutthāya tānyevānuvinayaṣyatiti, na pretya saṃjñāstītyare bravīmīti hovāca yājñavalkyaḥ || 13 ||

Vers 4.5.14:

Vers 4.5.15:
yatra hi dvaitamiva bhavati taditara itaraṃ paśyati, taditara itaraṃjighrati, taditara itaraṃ rasayate, taditara itaramabhivadati, taditara itaraṃ śṛṇoti, taditara itaraṃ manute, taditara itaraṃ spṛśati, taditara itaraṃ vijānāti; yatra tvasya sarvamātmaivābhūt, tatkena kaṃ paśyet, tatkena kaṃ jighret, tatkena kaṃ rasayet, tatkena kamabhivadet, tatkena kaṃ śṛṇuyāt, tatkena kaṃ manvīta tatkena kaṃ spṛśet, tatkena kaṃ vijānīyāt? yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt? sa eṣa neti netyātmā, agṛhyo na hi gṛhyate, aśīryo na hi śīryate, asaṅgo na hi sajyate, asito na vyathate, na riṣyati; vijñātāramare kena vijānīyāt, ityuktānuśāsanāsi maitreyi, etāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra || 15 || iti pañcamaṃ brāhmaṇam ||

Vers 4.5.1:
atha vaṃśaḥ-pautimāṣyo gaupavanāt, gaupavanaḥ pautimāṣyāt, pautimāṣyo gaupavanāt, gaupavanaḥ kauśikāt, kauśikaḥ kauṇḍinyāt, kauṇḍinyaḥ śāṇḍilyāt, śāṇḍilyaḥ kauśikācca gautamācca, gautamaḥ || 1 ||

Vers 4.5.2:
āgniveśyāt, agniveśyo gārgyāt, gārgyo gārgyāt, gārgyo gautamāt, gautamaḥ saitavāt, saitavaḥ pārāśaryāyaṇāt, pārāśāryāyaṇo gārgyāyaṇāt, gārgyāyaṇa uddālakāyanāt, uddālakāyano jābālāyanāt, jābālāyano mādhyandināyanāt, mādhyandināyanaḥ saukarāyaṇāt, saukarāyaṇaḥ kāṣāyaṇāt, kāṣāyaṇaḥ sāyakāyanāt, sāyakāyanaḥ kauśikāyaneḥ, kauśikāyaniḥ || 2 ||

Vers 4.5.3:
ghṛtakauśikāt, ghṛtakauśikaḥ pārāśaryāyaṇāt, pārāśaryāyaṇaḥ pārāśaryāt, pārāśaryo jātūkarṇyāt, jātūkarṇya āsurāyaṇācca yāskāccā, āsurāyaṇastraivaṇeḥ, traivaṇiraupajandhaneḥ, aupajandhanirāsureḥ, āsurirbhāradvājāt, bhāradvāja ātreyāt, ātreyo māṇṭeḥ, māṇṭirgautamāt, gautamo gautamāt, gautamo vātsyāt, vātsyaḥ śāṇḍilyāt, śāṇḍilyaḥ kaiśoryātkāpyāt, kaiśoryaḥ kāpyaḥ kumārahāritāt, kumārahārito gālavāt, gālavo vidarbhīkauṇḍinyāt, vidarbhīkauṇḍinyo vatsanapāto bābhravāt, vatsanapādbābhrava pathaḥ saubharāt, panthāḥ saubharo'yāsyādāṅgirasāt, ayāsya āṅgirasa ābhūtestvāṣṭrāt, ābhūtistvāṣṭro viśvarūpāttvāṣṭrāt, viśvarūpastvāṣṭro'vśvibhyām, aśvinau dadhīca ātharvaṇāt, dadhyaṅṅātharvaṇo'tharvaṇo daivāt, atharvā daivo mṛtyoḥ prādhvaṃsanāt, mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt, pradhvaṃsana ekarṣeḥ, ekarṣirvipracitteḥ, vipracittirvyaṣṭe, vyaṣṭiḥ sanāroḥ, sanāruḥ sanātanāt, sanātanaḥ sanagāt, sanagaḥ parameṣṭhinaḥ, parameṣṭhī brahmaṇo, brahma svayaṃbhu, brahmaṇe namaḥ || 3 || iti ṣaṣṭhaṃ brāhmaṇam || iti caturtho'dhyāyaḥ ||

Vers 5.1.1:
oṃ |
pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṃ khaṃ brahma |
khaṃ purāṇam; vāyuraṃ kham iti ha smāha kauravyāyaṇīputraḥ; vedo'yaṃ brāhmaṇā viduḥ; vedainena yadveditavyam || 1 || iti prathamaṃ brāhmaṇam ||

Vers 5.2.1:
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣuḥ-devā manuṣyā asurāḥ; uṣitvā brahmacaryaṃ devā ūcuḥ, bravītu no bhavāniti; tebhyo haitadakśaramuvāca da iti; vyajñāsiṣṭā3 iti; vyajñāsiṣmeti hocuḥ, dāmyateti na āttheti; omiti hovāca, vyajñāsiṣṭeti || 1 ||

Vers 5.2.2:
atha hainaṃ manuṣyā ūcuḥ, bravītu no bhavāniti; tebhyo haitadevākśaramuvāca da iti; vyajñāsiṣṭā3 iti; vyajñāsiṣmeti hocuḥ, datteti na āttheti; omiti hovāca, vyajñāsiṣṭeti || 2 ||

Vers 5.2.3:
atha hainamasurā ūcuḥ, bravītu no bhavāniti; tebhyo haitadevākśaramuvāca da iti; vyajñāsiṣṭā3 iti; vyajñāsiṣmeti hocuḥ, dayadhvamiti na āttheti; omiti hovāca, vyajñāsiṣṭeti; tadetadevaiṣā daivī vāganuvadati stanayitnur da da iti-dāmyata datta dayadhvamiti; tadetattrayaṃ śikśet-damaṃ dānaṃ dayāmiti || 3 || iti dvitīyaṃ brāhmaṇam ||

Vers 5.3.1:
eṣa prajāpatiryaddhṛdayam; etadbrahma; etatsarvam; tadetattryakśaram-hṛdayamiti; hṛ ityekamakśaram; abhiharantyasmai svāścānye ca ya evaṃ veda; da ityekamakśaram; dadatyasmai svāścānye ca ya evaṃ veda; yamityekamakśaram; eti svargaṃ lokaṃ ya evaṃ veda || 1 || iti tṛtīyaṃ brāhmaṇam ||

Vers 5.4.1:

Vers 5.5.1:
apa evedamagra āsuḥ, tā āpaḥ satyamasṛjanta, satyaṃ brahma, brahma prajāpatim, prajāpatirdevān; te devāḥ satyamevopāsate; tadetattryakśaram-satyamiti; sa ityekamakśaram, tītyekamakśaram, yamityekamakśaraṃ; prathamottame akśare satyam, madhyato'nṛtam, tadetadanṛtamubhayataḥ satyena parigṛhītm, satyabhūyameva bhavati; nainaṃ vidvāṃsamanṛtaṃ hinasti || 1 ||

Vers 5.5.2:
tadyattatsatyamasau sa ādityaḥ-ya eṣa etasminmaṇḍale puruṣaḥ, yaścāyaṃ dakśiṇe'kśanpuruṣaḥ; tāvetāvanyonyasmin pratiṣṭhitau; raśmibhireṣo'sminpratiṣṭhitaḥ, prāṇairayamamuṣmin; sa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṃ paśyati; nainamete raśmayaḥ pratyāyanti || 2 ||

Vers 5.5.3:
ya eṣa etasminmaṇḍale puruṣas tasya bhūriti śiraḥ; ekaṃ śiraḥ, ekametadakśaram; bhuva iti bāhū, dvau bāhū, dve ete akśare; svariti pratiṣṭhā; dve pratiṣṭhe, dve ete akśare; tasyopaniṣadahariti; hanti pāpmānaṃ jahāti ca ya evaṃ veda || 3 ||

Vers 5.5.4:
yo'yaṃ dakśiṇe'kśanpuruṣastasya bhūriti śiraḥ; ekaṃ śira, ekametadakśaram; bhuva iti bāhū; dvau bāhū, dve ete akśare; svariti pratiṣṭhā; dve pratiṣṭhe, dve ete akśare; tasyopaniṣadahamitiḥ hanti pāpmānaṃ jahāti ca ya evaṃ veda || 4 || iti pajñcamaṃ brāhmaṇam ||

Vers 5.6.1:
manomayo'yaṃ puruṣo bhāḥsatyastasminnantarhṛdaye, yathā vrīhirvā yavo vā; sa eṣa sarvasya sarvasyeśānaḥ, sarvasyādhipatiḥ, sarvamidaṃ praśāsti yadidaṃ kiñca || 1 || iti ṣaṣṭhaṃ brāhmaṇam ||

Vers 5.7.1:
vidyud brahmetyāhuḥ; vidānādvidyut; vidyatyenaṃ pāpmano ya evaṃ veda vidyudbrahmeti; vidyuddhyeva brahma || 1 || iti saptamaṃ brāhmaṇam ||

Vers 5.8.1:
vācaṃ dhenumupāsīta; tasyāścatvāraḥ stanāḥ-svāhākāro vaṣaṭkāro hantakāraḥ svadhākāraḥ; tasyai dvau stanau devā upajīvanti-svāhākāraṃ ca vaṣaṭkāraṃ ca, hantakāraṃ manuṣyāḥ, svadhākāraṃ pitaraḥ; tasyāḥ prāṇa ṛṣabhaḥ, mano vatsaḥ || 1 || ityaṣṭamaṃ brāhmaṇam ||

Vers 5.9.1:
ayamāgnirvaiśvānaro yo'yamantaḥ puruṣe, yenedamannaṃ pacyate yadidamadyate; tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti; sa yadotkramiṣyanbhavati nainaṃ ghoṣaṃ śṛṇoti || 1 || iti navamaṃ brāhmaṇam ||

Vers 5.10.1:
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati; tasmai sa tatra vijihīte yathā rathacakrasya khaṃ, tena sa ūrdhva ākramate; sa ādityamāgacchati, tasmai sa tatra vijihīte yathālambarasya kham, tena sa ūrdhva ākramate; sa candramasamāgacchati, tasmai sa tatra vijihīte yathā dundubheḥ khaṃ, tena sa ūrdhva ākramate; sa lokamāgacchatyaśokamahimaṃ, tasminvasati śāśvatīḥ samāḥ || 1 || iti daśamaṃ brāhmaṇam ||

Vers 5.11.1:
etadvai paramaṃ tapo yadvyāhitastapyate, paramaṃ haiva lokaṃ jayati ya evaṃ veda; etadvai paramaṃ tapo yaṃ pretamaraṇyaṃ haranti; paramaṃ haiva lokaṃ jayati ya evaṃ veda; etadvai paramaṃ tapo yaṃ pretamagnāvabhyādadhati, paramaṃ haiva lokaṃ jayati ya evaṃ veda || 1 || iti ekādaśaṃ brāhmaṇam ||

Vers 5.12.1:

Vers 5.13.1:
uktham; prāṇo vā uktham, prāṇo hīdaṃ sarvamutthāpayati; uddhāsmādhasmādukthavidvīrastiṣṭhati, ukthasya sāyujyaṃ salokatāṃ jayati, ya evaṃ veda || 1 ||

Vers 5.13.2:
yajuḥ; prāṇo vai yajuḥ, prāṇe hīmāni sarvāṇi bhūtāni yujyante; yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya, yajuṣaḥ sāyujyaṃ salokatāṃ jayati, ya evaṃ veda || 2 ||

Vers 5.13.3:
sāma; prāṇo vai sāma, prāṇe hīmāni sarvāṇi bhūtāni samyañci; samyañci hāsmai sarvāṇi bhūtāni, śraiṣṭhyāya kalpante, sāmnaḥ sāyujyaṃ salokatāṃ jayati, ya evaṃ veda || 3 ||

Vers 5.13.4:
kśatram; prāṇo vai kśatram, prāṇo hi vai kśatram, trāyate hainaṃ prāṇaḥ kśaṇitoḥ; pra kśatramatramapnoti, kśatrasya sāyujyaṃ salokatāṃ jayati, ya evaṃ veda || 4 || iti trayodaśaṃ brāhmaṇam ||

Vers 5.14.1:
bhūmirantarikśaṃ dyaurityaṣṭāvakśarāṇi; aṣṭākśaraṃ ha vā ekaṃ gāyatryai padam, etadu haivāsyā etat; sa yāvadeṣu triṣu lokeṣu tāvaddha jayati yo'syā etadevaṃ padaṃ veda || 1 ||

Vers 5.14.2:
ṛco yajūṃṣi sāmānītyaṣṭāvakśarāṇi; aṣṭākśaraṃ ha vā ekaṃ gāyatryai padam; etadu haivāsyā etat; sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo'syā etadevaṃ padaṃ veda || 2 ||

Vers 5.14.3:
prāṇo'pāno vyāna ityaṣṭāvakśarāṇi; aṣṭākśaraṃ ha vā ekaṃ gāyatryai padam; etadu haivāsyā etat; sa yāvadidaṃ prāṇi tāvaddha jayati yo'syā etadevaṃ padaṃ veda; athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati; yadvai caturthaṃ tatturīyam; darśataṃ padamiti dadṛśa iva hyeṣa; parorajā iti sarvamu hyevaiṣa raja uparyupari tapati; evaṃ haiva śriyā yaśasā tapati yo'syā etadevaṃ padaṃ veda || 3 ||

Vers 5.14.4:

Vers 5.14.5:

Vers 5.14.6:
sa ya imāṃstrīm̐llokānpūrṇānpratigṛhṇīyāt, so'syā etatprathamaṃ padamāpnuyāt; atha yāvatīyaṃ trayī vidyā yastāvatpratigṛhṇīyāt, sosyā etaddvitīyaṃ padamāpnuyāt; atha yāvadidaṃ prāṇi yastāvatpratigṛhṇīyāt so'syā etattṛtīyaṃ padamāpnuyāt; athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati, naiva kena canāpyam; kuta u etāvatpratigṛhṇīyāt || 6 ||

Vers 5.14.7:
tasyā upasthānam-gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase |
namaste turīyāya darśatāya padāya parorajase; asāvado mā prāpaditi; yaṃ dviṣyāt, asāvasmai kāmo mā samṛddhīti vā-na haivāsmai sa kāmaḥ samṛddhyate yasmā evamupatiṣṭhate-ahamadaḥ prāpamiti vā || 7 ||

Vers 5.14.8:
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca, yannu ho tadgāyatrīvidabrūthā atha kathaṃ hastībhūto vahasīti; mukhaṃ hyasyāḥ samrāṇna vidāṃcakāreti hovāca; tasyā agnireva mukham, yadi ha vā api bahvivāgnāvabhyādadhati, sarvameva tatsaṃdahati; evaṃ haivaivaṃvidyadyapi bahviva pāpaṃ kurute, sarvameva tatsaṃpsāya śuddhaḥ pūto'jaro'mṛtaḥ saṃbhavati || 8 || iti caturdaśaṃ brāhmaṇam || hiraṇmayena pātreṇa satyasyāpihitaṃ mukham |
tat tvam pūṣannapāvṛṇu satyadharmāya dṛṣṭaye |
pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn |
samūha tejaḥ; yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi |
yo'sāvasau puruṣaḥ so'hamasmi |
vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram |
oṃ krato smara kṛtaṃ smara, krato smara kṛtaṃ smara |
agne naya supathā rāye asmān, viśvāni deva vayunāni vidvān |
yuyodhyasmajjjuhurāṇamenaḥ, bhūyiṣṭhāṃ te nama uktiṃ vidhema || 1 || iti pañcadaśaṃ brāhmaṇam || iti pañcamo'thyāyaḥ ||

Vers 6.1.1:
oṃ |
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati; prāṇo vai jyeṣṭhaśca śreṣṭhaśca; jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati, api ca yeṣāṃ bubhūṣati, ya evaṃ veda || 1 ||

Vers 6.1.2:
yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati; vāgvai vasiṣṭhā; vasiṣṭhaḥ svānāṃ bhavatyapi ca yeṣāṃ bubhūṣati, ya evaṃ veda || 2 ||

Vers 6.1.3:
yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same, pratitiṣṭhati durge; cakśurvai pratiṣṭhā, cakśuṣā hi same ca durge ca pratitiṣṭhati; pratitiṣṭhati same, pratitiṣṭhati durge ya evaṃ veda || 3 ||

Vers 6.1.4:
yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate; śrotraṃ vai saṃpat, śrotre hīme sarve vedā abhisaṃpannāḥ; saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda || 4 ||

Vers 6.1.5:
yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavati, āyatanaṃ janānāṃ; mano vā āyatanam; āyatanaṃ svānāṃ bhavati, āyatanaṃ janānāṃ, ya evaṃ veda || 5 ||

Vers 6.1.6:
yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ; reto vai prajātiḥ; prajāyate ha prajayā paśubhir ya evaṃ veda || 6 ||

Vers 6.1.7:
te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ, taddhocuḥ, ko no vasiṣṭha iti; taddhovāca, yasminva utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti || 7 ||

Vers 6.1.8:
vāgghoccakrāma; sā saṃvatsaraṃ proṣyāgatyovāca, kathamaśakata madṛte jīvitumiti; te hocuḥ, yathākalā avadanto vācā, prāṇantaḥ prāṇena, paśyantaścakśuṣā, śṛṇvantaḥ śrotreṇa, vidvāṃso manasā, prajāyamānā retasā, evamajīviṣmeti; praviveśa ha vāk || 8 ||

Vers 6.1.9:
cakśurhoccakrāma; tatsaṃvatsaraṃ proṣyāgatyovāca, kathamaśakata madṛte jīvitumiti; te hocuḥ, yathāndhā apaśyantaścakśuṣā, prāṇantaḥ prāṇena, vadanto vācā, śṛṇvantaḥ śrotreṇa, vidvāṃso manasā, prajāyamānā retasā, evamajīviṣmeti; praviveśa ha cakśuḥ || 9 ||

Vers 6.1.10:
śrotraṃ hoccakrāma; tatsaṃvatsaraṃ proṣyāgatyovāca, kathamaśakata madṛte jīvitumiti; te hocuḥ, yathā badhirā aśṛṇvantaḥ śrotreṇa, prāṇantaḥ prāṇena, vadanto vācā, paśyantaścakśuṣā, vidvāṃso manasā, prajāyamānā retasā, evamajīviṣmeti; praviveśa ha śrotram || 10 ||

Vers 6.1.11:
mano hoccakrāma; tatsaṃvatsaraṃ proṣyāgatyovāca, kathamaśakata madṛte jīvitumiti; te hocuḥ, yathā mugdhā avidvāṃso manasā, prāṇantaḥ prāṇena, vadanto vācā, paśyantaścakśuṣā, śṛṇvantaḥ śrotreṇa, prajāyamānā retasā, evamajīviṣmeti; praviveśa ha manaḥ || 11 ||

Vers 6.1.12:
reto hoccakrāma; tatsaṃvatsaraṃ proṣyāgatyovāca, kathamaśakata madṛte jīvitumiti; te hocuḥ, yathā klībā aprajāyamānā retasā, prāṇantaḥ prāṇena, vadanto vācā, paśyantaścakśuṣā, śṛṇvantaḥ śrotreṇa, vidvāṃso manasā, evamajīviṣmeti; praviveśa ha retaḥ || 12 ||

Vers 6.1.13:
atha ha prāṇa utkramiṣyanyathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnsaṃvṛhet, evaṃ haivemānprāṇānsaṃvavarha; te hocuḥ, mā bhagava utkramīḥ, na vai śakśyāmastvadṛte jīvitumiti; tasyo me baliṃ kuruteti; tatheti || 13 ||

Vers 6.1.14:
sā ha vāguvāca, yadvā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho'sīti; yadvā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho'sīti cakśuḥ; yadvā ahaṃ saṃpadasmi tvaṃ tat saṃpadasīti śrotram; yadvā ahamāyatanamasmi tvaṃ tadāyatanamasīti manaḥ; yadvā ahaṃ prajātirasmi tvaṃ tat prajātirasīti retaḥ; tasyo me kimannam, kiṃ vāsa iti; yadidaṃ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnam, āpo vāsa iti; na ha vā asyānannaṃ jagdhaṃ bhavati, nānannaṃ pratigṛhītam, ya evametadanasyānnaṃ veda; tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmanti, aśitvācāmanti; etameva tadanamanagnaṃ kurvanto manyante || 14 || iti prathamaṃ brāhmaṇam ||

Vers 6.2.1:
śvetaketurha vā āruṇeyaḥ pañcālānāṃ pariṣadamājagāma; sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam; tamudīkśyābhyuvāda, kumārā3 iti; sa bho3 iti pratiśuśrāva; anuśiṣṭo'nvasi pitreti; omiti hovāca || 1 ||

Vers 6.2.2:
vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti; neti hovāca; vettho yathemaṃ lokaṃ punarāpadyantā3 iti; neti haivovāca; vettho yathāsau loka evaṃ bahubhiḥ punaḥpunaḥ prayadbhirna saṃpūryatā3 iti; neti haivovāca; vettho yatithyāmāhutyāṃ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti; neti haivovāca; vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā-yatkṛtvā devayānaṃ vā panthānaṃ pratipadyante, pitṛyāṇaṃ vā? api hi na ṛṣervacaḥ śrutam- dve sṛtī aśṛṇavaṃ pitṛṇāmahaṃ devānāmuta martyānām, tābhyāmidaṃ viśvamejatsameti, yadantarā pitaraṃ mātaraṃ ca || iti |
nāhamata ekaṃ cana vedeti hovāca || 2 ||

Vers 6.2.3:
athainaṃ vasatyopamantrayāṃcakre; anādṛtya vasatiṃ kumāraḥ pradudrāva; sa ājagāma pitaram; taṃ hovāca, iti vāva kila no bhavānpurānuśiṣṭānavoca iti; kathaṃ sumedha iti; pañca mā praśnānrājanyabandhuraprākśīt, tato naikañcana vedeti; katame ta iti; ima iti ha pratīkānyudājahāra || 3 ||

Vers 6.2.4:
sa hovāca, tathā nastvaṃ tāta jānīthā yathā yadahaṃ kiṃca veda sarvamahaṃ tattubhamavocaṃ; prehi tu tatra pratītya brahmacaryaṃ vatsyāva iti; bhavāneva gacchatviti; sa ājagāma gautamo yatra pravāhaṇasya jaivalerāsa; tasmā āsanamāhṛtyodakamahārayāṃcakāra, atha hāsmā arghyaṃ cakāra; taṃ hovāca, varaṃ bhagavate gautamāya dadma iti || 4 ||

Vers 6.2.5:
sa hovāca, pratijñāto ma eṣa varaḥ, yāṃ tu kumārasyānte vācamabhāṣathāstāṃ me brūhīti || 5 ||

Vers 6.2.6:
sa hovāca, daiveṣu vai gautama tadvareṣu, mānuṣāṇāṃ brūhīti || 6 ||

Vers 6.2.7:
sa hovāca, vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya, mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi; sa vai gautama tīrthenecchāsā iti; upaimyahaṃ bhavantamiti; vācā ha smaiva pūrva upayanti, sa hopāyanakīrtyovāsa || 7 ||

Vers 6.2.8:
sa hovāca, tathā nastvam gautama māparādhāstava ca pitāmahā yatha, iyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa; tāṃ tvahaṃ tubhyaṃ vakśyāmi, ko hi tvaivaṃ bruvantamarhati pratyākhyātumiti || 8 ||

Vers 6.2.9:
asau vai loko'gnirgautama; tasyāditya eva samit, raśmayo dhūmaḥ, ahararcir, diśo'ṅgārāḥ, avāntaradiśo visphuliṅgās; tasminnetasminnagnau devāḥ, śraddhāṃ juhvati; tasyā āhutyai somo rājā saṃbhavati || 9 ||

Vers 6.2.10:
parjanyo vā agnirgautama; tasya saṃvatsara eva samit, abhrāṇi dhūmaḥ, vidyudarciḥ, aśaniraṅgārāḥ, hrādunayo visphuliṅgāḥ; tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati; tasyā āhutyai vṛṣṭiḥ saṃbhavati || 10 ||

Vers 6.2.11:
ayaṃ vai loko'gnirgautama; tasya pṛthivyeva samit, agnirdhūmaḥ, rātrirarciḥ, candramā aṅgārāḥ, nakśatrāṇi viṣphuliṅgāḥ; tasminnetasminnagnau devā vṛṣṭiṃ juhvati; tasyā āhutyā annaṃ saṃbhavati || 11 ||

Vers 6.2.12:
puruṣo vā agnirgautama; tasya vyāttameva samit, prāṇo dhūmaḥ, vāgarciḥ, cakśuraṅgārāḥ, śrotraṃ visphuliṅgāḥ; tasminnetasminnagnau devā annaṃ juhvati; tasyā āhutyai retaḥ saṃbhavati || 12 ||

Vers 6.2.13:
yoṣā vā āgnirgautama; tasyā upastha eva samit, lomāni dhūmaḥ, yonirarciḥ, yadantaḥ karoti te'ṅgārāḥ, abhinandā visphuliṅgāḥ; tasminnetasminnagnau devā reto juhvati; tasyā āhutyai puruṣaḥ saṃbhavati; sa jīvati yāvajjīvati, atha yadā mriyate || 13 ||

Vers 6.2.14athainamagnaye haranti; tasyāgnirevāgnirbhavati, samitsamit, dhūmo dhūmaḥ, arcirarciḥ, aṅgārā aṅgārāḥ, visphuliṅgā visphuliṅgāḥ; tasminnetasminnagnau devāḥ puruṣaṃ juhvati; tasyā āhutyai puruṣo bhāsvaravarṇaḥ saṃbhavati || 14 ||

Vers 6.2.15:
te ya evametadviduḥ, ye cāmī araṇye śraddhāṃ satyamupāsate, te'rcirabhisaṃbhavanti, arciṣo'haḥ, ahna āpūryamāṇapakśam, āpūryamāṇapakśādyānṣaṇmāsānudaṅṅāditya eti; māsebhyo devalokam, devalokādādityam, ādityādvaidyutam; tānvaidyutānpuruṣo mānasa etya brahmalokān gamayati; te teṣu brahmalokeṣu parāḥ parāvato vasanti; teṣāṃ na punarāvṛttiḥ || 15 ||

Vers 6.2.16:
atha ye yajñena dānena tapasā lokāñjayanti, te dhūmamabhisaṃbhavanti, dhūmādrātriṃ, rātrerapakśīyamāṇapakśam, apakśīyamāṇapakśādyānṣaṇmāsāndakśiṇāditya eti, māsebhyaḥ pitṛlokam, pitṛlokāccandram; te candraṃ prāpyānnaṃ bhavanti, tāṃstatra devā yathā somaṃ rājānamāpyāyasvāpakśīyasveti, evamenāṃstatra bhakśayanti; teṣāṃ yadā tatparyavaityathemamevākāśamabhiniṣpadyante, ākāśādvāyum; vāyorvṛṣṭim, vṛṣṭeḥ pṛthivīm; te pṛthivīṃ prāpyānnaṃ bhavanti, te punaḥ puruṣāgnau hūyante, tato yoṣāgnau jāyante lokānpratyuthāyinaḥ; ta evamevānuparivartante; atha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṃ dandaśūkam || 16 || iti dvitīyaṃ brāhmaṇam ||

Vers 6.3.1:

Vers 6.3.2:
jyeṣṭhāya svāhā, śreṣṭhāya svāhetyagnau hutvā manthe saṃsravamavanayati; prāṇāya svāhā, vasiṣṭhāyai svāhetyagnau hutvā manthe saṃsravamavanayati; vāce svāhā, pratiṣṭhāyai svāhetyagnau hutvā manthe saṃsravamavanayati; cakśuṣe svāhā, saṃpade svāhetyagnau hutvā manthe saṃsravamavanayati; śrotrāya svāhā, āyatanāya svāhetyagnau hutvā manthe saṃsravamavanayati; manase svāhā, prajātyai svāhetyagnau hutvā manthe saṃsravamavanayati, retase svāhetyagnau hutvā manthe saṃsravamavanayati || 2 ||

Vers 6.3.3:
agnaye svāhetyagnau hutvā manthe saṃsravamavanayati; somāya svāhetyagnau hutvā manthe saṃsravamavanayati; bhūḥ svāhetyagnau hutvā manthe saṃsravamavanayati; bhuvaḥ svāhetyagnau hutvā manthe saṃsravamavanayati svaḥ svāhetyagnau hutvā manthe saṃsravamavanayati; bhūrbhuvaḥ svaḥ svāhetyagnau hutvā manthe saṃsravamavanayati; brahmaṇe svāhetyagnau hutvā manthe saṃsravamavanayati; kśatrāya svāhetyagnau hutvā manthe saṃsravamavanayati; bhūtāya svāhetyagnau hutvā manthe saṃsravamavanayati bhaviṣyate svāhetyagnau hutvā manthe saṃsravamavanayati; viśvāya svāhetyagnau hutvā manthe saṃsravamavanayati; sarvāya svāhetyagnau hutvā manthe saṃsravamavanayati; prajāpataye svāhetyagnau hutvā manthe saṃsravamavanayati || 3 ||

Vers 6.3.4:
athainamabhimṛśati-bhramadasi, jvaladasi, pūrṇamasi, prastabdhamasi, ekasabhamasi, hiṅkṛtamasi, hiṅkriyamāṇamasi, udgīthamasi, udgīyamānamasi, śrāvitamasi, pratyāśrāvitamasi, ardre saṃdīptamasi, vibhūrasi, prabhūrasi, annamasi, jyotirasi, nidhanamasi, saṃvargo'sīti || 4 ||

Vers 6.3.5:
athainamudyacchati-āmaṃsi, āmaṃhi te mahi, sa hi rājeśāno'dhipatiḥ, sa māṃ rājeśano'dhipatiṃ karotviti || 5 ||

Vers 6.3.6:
athainamācāmati-tatsaviturvareṇyam |
madhu vātā ṛtāyate, madhu kśaranti sindhavaḥ |
mādhvīrnaḥ santvoṣadhīḥ |
bhūḥ svāhā |
bhargo devasya dhīmahi |
madhu naktamutoṣasaḥ, madhumatpārthivaṃ rajaḥ |
madhu dyaurastu naḥ pitā |
bhuvaḥ svāhā |
dhiyo yo naḥ pracodayāt |
madhumānno vanaspatiḥ, madhumāṃ astu sūryaḥ |
mādhvīrgāvo bhavantu naḥ |
svaḥ svāheti |
sarvāṃ ca sāvitrīmanvāha, sarvāśca madhumatīḥ, ahamevedaṃ sarvaṃ bhūyāsam, bhūrbhuvaḥ svaḥ svāhā, ityantata ācamya pāṇī prakśālya jaghanenāgniṃ prākśirāḥ saṃviśati; prātarādityamupatiṣṭhate-diśāmekapuṇḍarīkamasi, ahaṃ manuṣyāṇāmekapuṇḍarīkaṃ bhūyāsamiti; yathetametya jaghanenāgnimāsīno vaṃśaṃ japati || 6 ||

Vers 6.3.7:
taṃ haitamūddālaka āruṇirvājasaneyāya yājñavalkyāyāntevāsina uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti || 7 ||

Vers 6.3.8:
etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti || 8 ||

Vers 6.3.9:
etamu haiva madhukaḥ paiṅgyaścūlāya bhāgavittaye'ntevāsina uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti || 9 ||

Vers 6.3.10:
etamu haiva cūlo bhāgavittirjānakaya āyasthūṇāyāntevāsina uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti || 10 ||

Vers 6.3.11:
etamu haiva jānakirayasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti || 11 ||

Vers 6.3.12:
etamu haiva satyakāmo jābālo'ntevāsibhya uktvovāca, api ya enaṃ śuṣke sthāṇau niṣiñcet, jāyerañchākhāḥ, praroheyuḥ palāśānīti; tametaṃ nāputrāya vānantevāsine vā brūyāt || 12 ||

Vers 6.3.13:
caturaudumbaro bhavati-audumbaraḥ sruvaḥ, audumbaraścamasaḥ, audumbara idhmaḥ, audumbaryā upamanthanyau; daśa grāmyāṇi dhānyāni bhavanti-vrīhiyavāstilamāṣā aṇupriyaṃgavo godhūmāśca masūrāśca khalvāśca khalakulāśca; tānpiṣṭāndadhani madhuni ghṛta upasiñcati, ājyasya juhoti || 13 || iti tṛtīyaṃ brāhmaṇam ||

Vers 6.4.1:
eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ, pṛthivyā āpaḥ, apāmoṣadhayaḥ, oṣadhīnāṃ puṣpāṇi, puṣpāṇāṃ phalāni, phalānāṃ puruṣaḥ, puruṣasya retaḥ || 1 ||

Vers 6.4.2:
sa ha prajāpatirīkśāṃcakre, hantāsmai pratiṣṭhāṃ kalpayānīti; sa striyaṃ sasṛje; tāṃ sṛṣṭvādha upāsta; tasmātstriyamadha upāsīta; sa etaṃ prāñcaṃ grāvāṇamātmana eva samudapārayat, tenaināmabhyasṛjat || 2 ||

Vers 6.4.3-6:
tasyā vedirupasthaḥ, lomāni barhiḥ, carmādhiṣavaṇe-samiddho madhyataḥ-tau muṣkau; sa yāvānha vai vājapeyena yajamānasya loko bhavati, tāvānasya loko bhavati ya evaṃ vidvānadhopahāsaṃ carati; āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte; atha ya idamavidvānadhopahāsaṃ carati, āsya striyaḥ sukṛtaṃ vṛñjate || 3 || etaddha sma vai tadvidvānuddālaka āruṇirāha; etaddha sma vai tadvidvānnāko maudgalya āha; etaddha sma vai tadvidvānkumārahārita āha, bahavo maryā brāhmaṇāyanā nirindriyā visukṛto'smāllokātprayanti, ya idamavidvāṃso'dhopahāsaṃ carantīti; bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati || 4 || tadabhimṛśet, anu vā mantrayeta- yanme'dya retaḥ pṛthivīmaskāntsīt, yadoṣadhīrapyasaradyadapaḥ |
idamahaṃ tadreta ādade punarmāmaitvindriyam punastejaḥ punarbhagaḥ |
punaragnirdhiṣṇyā yathāsthānaṃ kalpantām, ityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā bhruvau vā nimṛjyāt || 5 || atha yadyudaka ātmānaṃ paśyettadabhimantrayeta-mayi teja indriyaṃ yaśo draviṇaṃ sukṛtamiti; śrīrha vā eṣā strīṇāṃ yanmalodvāsāḥ; tasmānmalodvāsasaṃ yaśasvinīmabhikramyopamantrayeta || 6 ||

Vers 6.4.7:
sā cedasmai na dadyāt, kāmamenāmavakriṇīyāt; sā cedasmai naiva dadyāt, kāmamenāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet, indriyeṇa te yaśasā yaśa ādada iti; ayaśā eva bhavati || 7 ||

Vers 6.4.8:
sā cedasmai dadyāt, indriyeṇa te yaśasā yaśa ādadhāmīti; yaśasvināveva bhavataḥ || 8 ||

Vers 6.4.9-12:

Vers 6.4.13:
atha yasya jāyāmārtavaṃ vindet, tryahaṃ kaṃse na pibedahatavāsāḥ, naināṃ vṛṣalo na vṛṣalyupahanyāt apahanyāt; trirātrānta āplutya vrīhīnavaghātayet || 13 ||

Vers 6.4.14:
sa ya icchetputro me śuklo jāyeta, vedamanubruvīta, sarvamāyuriyāditi, kśīraudanaṃ pācayitvā sarpiṣmantamaśnīyātām; īśvarau janayitavai || 14 ||

Vers 6.4.15:
atha ya icchetputro me kapilaḥ piṅgalo jāyeta, dvau vedāvanubruvīta, sarvamāyuriyāditi, dadhyodanaṃ pācayitvā sarpiṣmantamaśnīyātām; īśvarau janayitavai || 15 ||

Vers 6.4.16:
atha ya icchetputro me śyāmo lohitākśo jāyeta, trīnvedānanubruvīta, sarvamāyuriyāditi, udaudanaṃ pācayitvā sarpiṣmantamaśnīyātām; īśvarau janayitavai || 16 ||

Vers 6.4.17:
atha ya icchedduhitā me paṇḍitā jāyeta, sarvamāyuriyāditi, tilaudanaṃ pācayitvā sarpiṣmantamaśnīyātām; īśvarau janayitavai || 17 ||

Vers 6.4.18:
atha ya icchetputro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta, sarvānvedānanubruvīta, sarvamāyuriyāditi, māṃsaudanaṃ pācayitvā sarpiṣmantamaśnīyātām; īśvarau janayitavai-aukśeṇa vārṣabheṇa vā || 18 ||

Vers 6.4.19:
athābhiprātareva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoti-agnaye svāhā, anumataye svāhā, devāya savitre satyaprasavāya svāheti; hutvoddhṛtya prāśnāti, prāśyetarasyāḥ prayacchati; prakśālya pāṇī, udapātraṃ pūrayitvā tenaināṃ trirabhyukśati-uttiṣṭhāto viśvāvaso'nyāmiccha prapūrvyāṃ, saṃ jāyāṃ patyā saheti || 19 ||

Vers 6.4.20:
athaināmabhipadyate-amo'hamasmi sā tvam, sā tvamasyamo'ham, sāmāhamasmi ṛktvam, dyaurahaṃ pṛthivī tvaṃ; tāvehi saṃrabhāvahai, saha reto dadhāvahai puṃse putrāya vittaya iti || 20 ||

Vers 6.4.21-24:
athāsyā ūrū vihāpayati-vijihīthāṃ dyāvāpṛthivī iti; tasyāmarthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trirenāmanulomāmanumārṣṭi- viṣṇuryoniṃ kalpayatu, tvaṣṭā rūpāṇi piṃśatu |
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te |
garbhaṃ dhehi sinīvāli, garbhaṃ dhehi pṛthuṣṭuke |
garbhaṃ te āśvinau devāvādhattāṃ puṣkarasrajau || 21 || hiraṇmayī araṇī yābhyāṃ nirmanthatāmāśvinau |
taṃ te garbhaṃ havāmahe daśame māsi sūtaye |
yathā'gnigarbhā pṛthivī, yathā dyaurindreṇa garbhiṇī |
vāyurdiśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te- asāviti || 22 || soṣyantīmadbhirabhyukśati |
yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
evā te garbha ejatu sahāvaitu jarāyuṇā |
indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ |
tamindra nirjahi garbheṇa sāvarāṃ saheti || 23 || jāte'gnimupasamādhāya, aṅka ādhāya, kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti- asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe |
asyopasandyāṃ mā cchaitsīt prajayā ca paśubhiśca-svāhā |
mayi prāṇāṃstvayi manasā juhomi-svāhā |
yatkarmaṇātyarīricam, yadvā nyūnamihākaram |
agniṣṭatsviṣṭakṛdvidvānsviṣṭaṃ suhutaṃ karotu naḥ- svāheti || 24 ||

Vers 6.4.25:
athāsya dakśiṇaṃ karṇamabhinidhāya vāgvāgiti triḥ; atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati; bhūste dadhāmi, bhuvaste dadhāmi, svaste dadhāmi, bhūrbhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti || 25 ||

Vers 6.4.26:

Vers 6.4.27:
athainaṃ mātre pradāya stanaṃ prayacchati- yaste stanaḥ śaśayo yo mayobhūḥ, yo ratnadhā vasuvidyaḥ sudatro |
yena viśvā puṣyasi vāryāṇi sarasvati tamiha dhātave kar || iti || 27 ||

Vers 6.4.28:
athāsya mātaramabhimantrayate |
ilā'si maitrāvaruṇī, vīre vīramajījanat |
sā tvaṃ vīravatī bhava, yāsmānvīravato'karat || iti || taṃ vā etamāhuḥ, atipitā batābhūḥ, atipitāmaho batābhūḥ, paramāṃ bata kāṣṭhāṃ prāpat, śriyā yaśasā brahmavarcasena-ya evaṃvido brāhmaṇasya putro jāyata iti || 28 || iti caturthaṃ brāhmaṇam || atha vaṃśaḥ |
pautimāṣīputraḥ kātyāyanīputrāt, kātyāyanīputro gautamīputrāt, gautamīputro bhāradvājīputrāt, bhāradvājīputraḥ pārāśarīputrāt, pārāśarīputra aupasvastīputrāt, aupasvastīputraḥ pārāśarīputrāt, pārāśarīputraḥ kātyāyanīputrāt, kātyāyanīputraḥ kauśikīputrāt, kauśikīputra ālambīputrācca vaiyāghrapadīputrācca, vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca, kāpīputraḥ || 1 ||

Vers 6.5.2:
ātreyīputrāt, ātreyīputro gautamīputrāt, gautamīputro bhāradvājīputrāt, bhāradvājīputraḥ pārāśarīputrāt, pārāśarīputro vātsīputrāt, vātsīputraḥ pārāśarīputrāt, pārāśarīputro vārkāruṇīputrāt, vārkāruṇīputro vārkāruṇīputrāt, vārkāruṇīputra ārtabhāgīputrāt, ārtabhāgīputraḥ śauṅgīputrāt, śauṅgīputraḥ sāṅkṛtīputrāt, sāṅkṛtīputra ālambāyanīputrāt, ālambāyanīputra ālambīputrāt, ālambīputro jāyantīputrāt, jāyantīputro māṇḍūkāyanīputrāt, māṇḍūkāyanīputro māṇḍūkīputrāt, māṇḍūkīputraḥ śāṇḍilīputrāt, śāṇḍilīputro rāthītarīputrāt, rāthītarīputro bhālukīputrāt, bhālukīputraḥ krauñcikīputrābhyām, krauñcikīputrau vaidabhṛtīputrāt, vaidabhṛtīputraḥ kārśakeyīputrāt, kārśakeyīputraḥ prācīnayogīputrāt, prācīnayogīputraḥ sāñjīvīputrāt, sāñjīvīputraḥ prāśnīputrādāsurivāsinaḥ, prāśnīputra āsurāyaṇāt, āsurāyaṇa āsureḥ, āsuriḥ || 2 ||

Vers 6.5.3:
yājñavalkyāt, yājñavalkya ūddālakāt, ūddālako'ruṇāt, aruṇa upaveśeḥ, upaveśiḥ kuśreḥ, kuśrirvājaśravasaḥ, vājaśravā jīhvāvato bādhyogāt, jīhvāvānbādhyogo'sitādvārṣagaṇāt, asito vārṣagaṇo haritātkaśyapāt, haritaḥ kaśyapaḥ śilpātkaśyapāt, śilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ, kaśyapo naidhruvirvācaḥ, vāgambhiṇyāḥ, ambhiṇyādityāt; ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyayante || 3 ||

Vers 6.5.4:
samānamā sāñjīvīputrāt; sañjivīputro māṇḍūkāyaneḥ, māṇḍūkāyanirmāṇḍavyāt, māṇḍavyaḥ kautsāt, kautso māhittheḥ, māhitthirvāmakakśāyaṇāt, vāmakakśāyaṇaḥ śāṇḍilyāt, śāṇḍilyo vātsyāt, vātsyaḥ kuśreḥ, kuśriryajñavacaso rājastambāyanāt, yajñavacā rājastambāyanasturātkāvaṣeyāt, turaḥ kāvaṣeyaḥ prajāpateḥ, prajāpatirbrahmaṇaḥ, brahma svayaṃbhu; brahmaṇe namaḥ || 4 || iti pañcamaṃ brāhmaṇam || iti ṣaṣṭho'dhyāyaḥ ||