Shivashtakam

Aus Yogawiki



tasmai namaḥ paramakāraṇakāraṇāya
dīptojjvalajvalitapiṅgalalocanāya |
nāgendrahārakṛtakuṇḍalabhūṣaṇāya
brahmendraviṣṇuvaradāya namaḥ śivāya ||1||
śrīmatprasannaśaśipannagabhūṣaṇāya
śailendrajā vadana cumbitalocanāya |
kailāsamandiramahendraniketanāya
lokatrayārtiharaṇāya namaḥ śivāya ||2||
padmāvadātamaṇikuṇḍalagovṛṣāya
kṛṣṇāgarupracuracandanacarcitāya |
bhasmānuṣaktavikacotpalamallikāya
nīlābjakaṇṭhasadṛśāya namaḥ śivāya ||3||
lambatsapiṅgala jaṭāmukuṭotkaṭāya
daṃṣṭrākarālavikaṭotkaṭabhairavāya |
vyāghrājināmbaradharāya manoharāya
trailokyanātha namitāya namaḥ śivāya ||4||
dakṣaprajāpatimahāmakhanāśanāya
kṣipraṃ mahātripuradānavaghātanāya |
brahmorjitordhvagakaroṭinikṛntanāya
yogāya yoganamitāya namaḥ śivāya ||5||
saṃsārasṛṣṭighaṭanāparivartanāya
rakṣaḥ piśācagaṇasiddhasamākulāya |
siddhoragagraha gaṇendraniṣevitāya
śārdūla carmavasanāya namaḥ śivāya ||6||
bhasmāṅgarāgakṛtarūpamanoharāya
saumyāvadātavanamāśritamāśritāya |
gaurīkaṭākṣanayanārdha nirīkṣaṇāya
gokṣīradhāradhavalāya namaḥ śivāya ||7||
ādityasomavaruṇānilasevitāya
yajñāgnihotravaradhūmaniketanāya |
ṛksāmavedamunibhiḥ stutisaṃyutāya
gopāya gopanamitāya namaḥ śivāya ||8||
śivāṣṭakamidaṃ puṇyaṃ yaḥ paṭhet śivasannidhau
śivalokamavāpnoti śivena saha modate ||

iti śrīśaṃkarācāryakṛtaṃ śivāṣṭakaṃ sampūrṇam |


श्रीशिवाष्टकम्
तस्मै नमः परमकारणकारणाय
दीप्तोज्ज्वलज्वलितपिङ्गललोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय
ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय ॥१॥
श्रीमत्प्रसन्नशशिपन्नगभूषणाय
शैलेन्द्रजा वदन चुम्बितलोचनाय ।
कैलासमन्दिरमहेन्द्रनिकेतनाय
लोकत्रयार्तिहरणाय नमः शिवाय ॥२॥
पद्मावदातमणिकुण्डलगोवृषाय
कृष्णागरुप्रचुरचन्दनचर्चिताय ।
भस्मानुषक्तविकचोत्पलमल्लिकाय
नीलाब्जकण्ठसदृशाय नमः शिवाय ॥३॥
लम्बत्सपिङ्गल जटामुकुटोत्कटाय
दंष्ट्राकरालविकटोत्कटभैरवाय ।
व्याघ्राजिनाम्बरधराय मनोहराय
त्रैलोक्यनाथ नमिताय नमः शिवाय ॥४॥
दक्षप्रजापतिमहामखनाशनाय
क्षिप्रं महात्रिपुरदानवघातनाय ।
ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय
योगाय योगनमिताय नमः शिवाय ॥५॥
संसारसृष्टिघटनापरिवर्तनाय
रक्षः पिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगग्रह गणेन्द्रनिषेविताय
शार्दूल चर्मवसनाय नमः शिवाय ॥६॥
भस्माङ्गरागकृतरूपमनोहराय
सौम्यावदातवनमाश्रितमाश्रिताय ।
गौरीकटाक्षनयनार्ध निरीक्षणाय
गोक्षीरधारधवलाय नमः शिवाय ॥७॥
आदित्यसोमवरुणानिलसेविताय
यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ऋक्सामवेदमुनिभिः स्तुतिसंयुताय
गोपाय गोपनमिताय नमः शिवाय ॥८॥
शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

इति श्रीशंकराचार्यकृतं शिवाष्टकं सम्पूर्णम् ।