Shiva Shadakshara Stotram

Aus Yogawiki
Version vom 4. Oktober 2023, 11:35 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ :ॐkāraṃ biṃdusaṃyuktaṃ nityaṃ dhyāyaṃti yoginaḥ | :kāmadaṃ mokṣadaṃ caiva ॐkārāya namo namaḥ ||1|| :namaṃti ṛṣayo dev…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)



ॐkāraṃ biṃdusaṃyuktaṃ nityaṃ dhyāyaṃti yoginaḥ |
kāmadaṃ mokṣadaṃ caiva ॐkārāya namo namaḥ ||1||
namaṃti ṛṣayo devā namantyapsarasāṃ gaṇāḥ |
narā namaṃti deveśaṃ nakārāya namo namaḥ ||2||
mahādevaṃ mahātmānaṃ mahādhyānaṃ parāyaṇam |
mahāpāpaharaṃ devaṃ makārāya namo namaḥ ||3||
śivaṃ śāṃtaṃ jagannāthaṃ lokānugrahakārakam |
śivamekapadaṃ nityaṃ śikārāya namo namaḥ ||4||
vāhanaṃ vṛṣabho yasya vāsukiḥ kaṃṭhabhūṣaṇam |
vāme śaktidharaṃ devaṃ vakārāya namo namaḥ ||5||
yatra yatra sthito devaḥ sarvavyāpī maheśvaraḥ |
yo guruḥ sarvadevānāṃ yakārāya namo namaḥ ||6||
ṣaḍakṣaramidaṃ stotraṃ yaḥ paṭhecchivasaṃnidhau |
śivalokamavāpnoti śivena saha modate ||7||
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमंति देवेशं नकाराय नमो नमः ॥२॥
महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥