Shivashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ :श्रीशिवाष्टकम् :तस्मै नमः परमकारणकारणाय :दीप्तोज्ज्वल…“)
 
Keine Bearbeitungszusammenfassung
Zeile 23: Zeile 23:
:नीलाब्जकण्ठसदृशाय नमः शिवाय ॥३॥
:नीलाब्जकण्ठसदृशाय नमः शिवाय ॥३॥


लम्बत्सपिङ्गल जटामुकुटोत्कटाय
:लम्बत्सपिङ्गल जटामुकुटोत्कटाय
    दंष्ट्राकरालविकटोत्कटभैरवाय ।
:दंष्ट्राकरालविकटोत्कटभैरवाय ।
व्याघ्राजिनाम्बरधराय मनोहराय
:व्याघ्राजिनाम्बरधराय मनोहराय
    त्रैलोक्यनाथ नमिताय नमः शिवाय ॥४॥
:त्रैलोक्यनाथ नमिताय नमः शिवाय ॥४॥


:दक्षप्रजापतिमहामखनाशनाय
:दक्षप्रजापतिमहामखनाशनाय

Version vom 12. Januar 2022, 15:57 Uhr




श्रीशिवाष्टकम्
तस्मै नमः परमकारणकारणाय
दीप्तोज्ज्वलज्वलितपिङ्गललोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय
ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय ॥१॥
श्रीमत्प्रसन्नशशिपन्नगभूषणाय
शैलेन्द्रजा वदन चुम्बितलोचनाय ।
कैलासमन्दिरमहेन्द्रनिकेतनाय
लोकत्रयार्तिहरणाय नमः शिवाय ॥२॥
पद्मावदातमणिकुण्डलगोवृषाय
कृष्णागरुप्रचुरचन्दनचर्चिताय ।
भस्मानुषक्तविकचोत्पलमल्लिकाय
नीलाब्जकण्ठसदृशाय नमः शिवाय ॥३॥
लम्बत्सपिङ्गल जटामुकुटोत्कटाय
दंष्ट्राकरालविकटोत्कटभैरवाय ।
व्याघ्राजिनाम्बरधराय मनोहराय
त्रैलोक्यनाथ नमिताय नमः शिवाय ॥४॥
दक्षप्रजापतिमहामखनाशनाय
क्षिप्रं महात्रिपुरदानवघातनाय ।
ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय
योगाय योगनमिताय नमः शिवाय ॥५॥
संसारसृष्टिघटनापरिवर्तनाय
रक्षः पिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगग्रह गणेन्द्रनिषेविताय
शार्दूल चर्मवसनाय नमः शिवाय ॥६॥
भस्माङ्गरागकृतरूपमनोहराय
सौम्यावदातवनमाश्रितमाश्रिताय ।
गौरीकटाक्षनयनार्ध निरीक्षणाय
गोक्षीरधारधवलाय नमः शिवाय ॥७॥
आदित्यसोमवरुणानिलसेविताय
यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ऋक्सामवेदमुनिभिः स्तुतिसंयुताय
गोपाय गोपनमिताय नमः शिवाय ॥८॥
शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

इति श्रीशंकराचार्यकृतं शिवाष्टकं सम्पूर्णम् ।