Vishnu Sahasranama Stotra

Aus Yogawiki

Vishnu Sahasranama Stotra ist die Hymne der 1000 Namen (Sahasranama) von Vishnu. Die Vishnu Sahasranama Stotra erscheint in verschiedenen Versionen. Am bekanntesten ist die Version aus dem Mahabharata, in der Bhishma Vishnu Sahasranama Stotra rezitiert.

Vishnu Sahasranama Stotra Sanskrit Text

Hier der Text von Vishnu Sahasranama Stotra:

oṃ

śuklāmbara-dharaṃ viṣṇuṃ śaśi-varṇaṃ catur-bhujam /
prasanna-vadanaṃ dhyāyet sarva-vighnopaśāntaye // ka //
yasya smaraṇa-matreṇa janma-saṃsāra-bandhanāt /
vimucyate namas tasmai viṣṇave prabhaviṣṇave // kha //
oṃ
viśvaṃ viṣṇur vaṣaṭ-kāro bhūta-bhavya-bhavat-prabhuḥ /
bhūta-kṛd bhūta-bhṛd bhāvo bhūtātmā bhūta-bhāvanaḥ // 1 //
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ /
avyayaḥ puruṣaḥ sākṣī kṣetra-jño 'kṣara eva ca // 2 //
yogo yogavidāṃ netā pradhāna-puruṣeśvaraḥ /
nāra-siṃha-vapuḥ śrīmān keśavaḥ puruṣottamaḥ // 3 //
sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
sambhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ // 4 //
svayaṃ-bhūḥ śambhur ādityaḥ puṣkarākṣo mahā-svanaḥ /
anādi-nidhano dhātā vidhātā dhātur uttamaḥ // 5 //
aprameyo hṛṣīkeśaḥ padma-nābho 'mara-prabhuḥ /
viśva-karmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ // 6 //
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ /
prabhūtas tri-kakub-dhāma pavitraṃ maṅgalaṃ param // 7 //
īśānaḥ prāṇa-daḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajā-patiḥ /
hiraṇya-garbho bhū-garbho mādhavo madhu-sūdanaḥ // 8 //
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
anuttamo durādharṣaḥ kṛta-jñaḥ kṛtir ātmavān // 9 //
sureśaḥ śaraṇaṃ śarma viśva-retāḥ prajā-bhavaḥ /
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarva-darśanaḥ // 10 //
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ /
vṛṣā-kapir ameyātmā sarva-yoga-viniḥsṛtaḥ // 11 //
vasur vasu-manāḥ satyaḥ samātmā sammitaḥ samaḥ /
amoghaḥ puṇḍarīkākṣo vṛṣa-karmā vṛṣākṛtiḥ // 12 //
rudro bahu-śirā babhrur viśva-yoniḥ śuci-śravāḥ /
amṛtaḥ śāśvataḥ sthāṇur varāroho mahā-tapāḥ // 13 //
sarva-gaḥ sarva-vid bhānur viṣvak-seno janārdanaḥ /
vedo veda-vid avyaṅgo vedāṅgo veda-vit kaviḥ // 14 //
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ /
catur-ātmā catur-vyūhaś catur-daṃṣṭraś catur-bhujaḥ // 15 //
bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagad-ādijaḥ /
anagho vijayo jetā viśva-yoniḥ punar-vasuḥ // 16 //
upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yama // 17 //
vedyo vaidyaḥ sadā-yogī vīrahā mādhavo madhuḥ /
atīndriyo mahā-māyo mahotsāho mahā-balaḥ //18 //
mahā-buddhir mahā-vīryo mahā-śaktir mahā-dyutiḥ /
anirdeśya-vapuḥ śrīmān ameyātmā mahādri-dhṛk // 19 //
maheṣv-āso mahī-bhartā śrī-nivāsaḥ satāṃ gatiḥ /
aniruddhaḥ surānando go-vindo go-vidāṃ patiḥ // 20 //
marīcir damano haṃsaḥ suparṇo bhujagottamaḥ /
hiraṇya-nābhaḥ su-tapāḥ padma-nābhaḥ prajā-patiḥ // 21 //
amṛtyuḥ sarva-dṛk siṃhaḥ sandhātā sandhimān sthiraḥ /
ajo dur-marṣaṇaḥ śāstā viśrutātmā surāri-hā // 22 //
gurur gurutamo dhāmaḥ satyaḥ satya-parākramaḥ /
nimiṣo nimiṣaḥ sragvī vācas-patir udāra-dhīḥ // 23 //
agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ /
sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasra-pāt // 24 //
āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ /
ahaḥ saṃvartako vahnir anilo dharaṇī-dharaḥ // 25 //
suprasādaḥ prasannātmā viśva-dhṛg viśva-bhug vibhuḥ /
sat-kartā sat-kṛtaḥ sādhur jahnur nārāyaṇo naraḥ // 26 //
asaṅkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭa-kṛc chuciḥ /
siddhārthaḥ siddha-saṅkalpaḥ siddhi-daḥ siddhi-sādhanaḥ // 27 //
vṛṣāhī vṛṣabho viṣṇur vṛṣa-parvā vṛṣodaraḥ /
vardhano vardhamānaś ca viviktaḥ śruti-sāgaraḥ // 28 //
subhujo durdharo vāgmī mahendro vasu-do vasuḥ /
naika-rūpo bṛhad-rūpaḥ śipiviṣṭaḥ prakāśanaḥ // 29 //
ojas tejo dyuti-dharaḥ prakāśātmā pratāpanaḥ /
ṛddhaḥ spaṣṭākṣaro mantraś candrāṃśur bhāskara-dyutiḥ // 30 //
amṛtāṃśūdbhavo bhānuḥ śaśa-binduḥ sureśvaraḥ //
auṣadhaṃ jagataḥ setuḥ satya-dharma-parākramaḥ // 31 //
bhūta-bhavya-bhavan-nāthaḥ pavanaḥ pāvanonalaḥ /
kāma-hā kāma-kṛt kāntaḥ kāmaḥ kāma-pradaḥ prabhuḥ // 32 //
yugādi-kṛd yugāvarto naika-māyo mahāśanaḥ /
adṛśyo' vyakta-rūpaś ca sahasra-jid ananta-jit // 33 //
iṣṭo’viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ /
krodha-hā krodha-kṛt kartā viśva-bāhur mahī-dharaḥ // 34 //
acyutaḥ prathitaḥ prāṇaḥ prāṇa-do vāsavānujaḥ /
apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ // 35 //
skandaḥ skanda-dharo dhuryo vara-do vāyu-vāhanaḥ /
vāsu-devo bṛhad-bhānur ādi-devaḥ puran-daraḥ // 36 //
aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ /
anukūlaḥ śatāvartaḥ padmī padma-nibhekṣaṇaḥ // 37 //
padma-nābho 'ravindākṣaḥ padma-garbhaḥ śarīra-bhṛt /
maharddhir ṛddho vṛddhātmā mahākṣo garuḍa-dhvajaḥ // 38 //
atulaḥ śarabho bhīmaḥ sama-yajño havir hariḥ /
sarva-lakṣaṇa-lakṣaṇyo lakṣmīvān samitiñ-jayaḥ // 39 //
vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ /
mahī-dharo mahā-bhāgo vega-vān amitāśanaḥ // 40 //
udbhavaḥ kṣobhaṇo devaḥ śrī-garbhaḥ parameśvaraḥ /
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ // 41 //
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthāna-do dhruvaḥ /
pararddhiḥ parama-spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ // 42 //
rāmo virāmo virajo mārgo neyo nayo 'nayaḥ /
vīraḥ śaktimatāṃ śreṣṭho dharmo dharma-vid uttamaḥ // 43 //
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇa-daḥ praṇavaḥ pṛthuḥ /
hiraṇya-garbhaḥ śatru-ghno vyāpto vāyur adhokṣajaḥ // 44 //
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ /
ugraḥ saṃvatsaro dakṣo viśrāmo viśva-dakṣiṇaḥ // 45 //
vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam /
artho 'nartho mahā-kośo mahā-bhogo mahā-dhanaḥ// 46 //
anirviṇṇaḥ sthaviṣṭho 'bhūr dharma-yūpo mahā-makhaḥ /
nakṣatra-nemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ // 47 //
yajña ijyo mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ /
sarva-darśī vimuktātmā sarva-jño jñānam uttamam // 48 //
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukha-daḥ suhṛt /
mano-haro jita-krodho vīra-bāhur vidāraṇaḥ // 49 //
svāpanaḥ sva-vaśo vyāpī naikātmā naika-karma-kṛt /
vatsaro vatsalo vatsī ratna-garbho dhaneśvaraḥ // 50 //
dharma-gub dharma-kṛd dharmī sad-asat kṣaram akṣaram /
avijñātā sahasrāṃśur vidhātā kṛta-lakṣaṇaḥ // 51 //
gabhasti-nemiḥ sattva-sthaḥ siṃho bhūta-maheśvaraḥ /
ādi-devo mahā-devo deveśo deva-bhṛd guruḥ // 52 //
uttaro go-patir goptā jñāna-gamyaḥ purātanaḥ /
śarīra-bhūta-bhṛd bhoktā kapīndro bhūri-dakṣiṇaḥ // 53 //
soma-po 'mṛta-paḥ somaḥ puru-jit puru-sattamaḥ /
vinayo jayaḥ satya-sandho dāśārhaḥ sātvatāṃ patiḥ // 54 //
jīvo vinayitā sākṣī mukundo 'mita-vikramaḥ /
ambho-nidhir anantātmā mahodadhi-śayo 'ntakaḥ // 55 //
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ /
ānando nandano nandaḥ satya-dharmā tri-vikramaḥ // 56 //
maharṣiḥ kapilācāryaḥ kṛta-jño medinī-patiḥ /
tri-padas tri-daśādhyakṣo mahā-śṛṅgaḥ kṛtānta-kṛt // 57 //
mahā-varāho go-vindaḥ suṣeṇaḥ kanakāṅgadī /
guhyo gabhīro gahano guptaś cakra-gadā-dharaḥ // 58 //
vedhāḥ svāṅgo’jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo’cyutaḥ /
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahā-manāḥ // 59 //
bhagavān bhaga-hānandī vana-mālī halāyudhaḥ /
ādityo jyotir ādityaḥ sahiṣṇur gati-sattamaḥ // 60 //
sudhanvā khaṇḍa-paraśur dāruṇo draviṇa-pradaḥ /
diva-spṛk sarva-dṛg-vyāso vācas-patir ayoni-jaḥ // 61 //
tri-sāmā sāma-gaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak /
sannyāsa-kṛc chamaś śānto niṣṭhā śāntiḥ parāyaṇam // 62 //
śubhāṅgaḥ śānti-daḥ sraṣṭā kumudaḥ kuvaleśayaḥ /
go-hito go-patir goptā vṛṣabhākṣo vṛṣa-priyaḥ // 63 //
anivartī nivṛttātmā saṃkṣeptā kṣema-kṛc chivaḥ /
śrī-vatsa-vakṣāḥ śrī-vāsaḥ śrī-patiḥ śrīmatāṃ varaḥ // 64 //
śrī-daḥ śrīśaḥ śrī-nivāsaḥ śrī-nidhiḥ śrī-vibhāvanaḥ /
śrī-dharaḥ śrī-karaḥ śreyaḥ śrīmān loka-trayāśrayaḥ // 65 //
svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ /
vijitātmā vidheyātmā sat-kīrtiś chinna-saṃśayaḥ // 66 //
udīrṇaḥ sarvataś-cakṣur anīśaḥ śāśvataḥ sthiraḥ /
bhū-śayo bhūṣaṇo bhūtir viśokaḥ śoka-nāśanaḥ // 67 //
arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ /
aniruddho 'pratirathaḥ pradyumno 'mita-vikramaḥ // 68 //
kālanemi-nihā vīraḥ śauriḥ śūra-janeśvaraḥ /
tri-lokātmā tri-lokeśaḥ keśavaḥ keśi-hā hariḥ // 69 //
kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ /
anirdeśya-vapur viṣṇur vīro 'nanto dhanañ-jayaḥ // 70 //
brahmaṇyo brahma-kṛd brahmā brahma brahma-vivardhanaḥ /
brahma-vid brāhmaṇo brahmī brahma-jño brāhmaṇa-priyaḥ // 71 //
mahā-kramo mahā-karmā mahā-tejā mahoragaḥ /
mahā-kratur mahā-yajvā mahā-yajño mahā-haviḥ // 72 //
stavyaḥ stava-priyaḥ stotraṃ stutiḥ stotā raṇa-priyaḥ /
pūrṇaḥ pūrayitā puṇyaḥ puṇya-kīrtir anāmayaḥ // 73 //
mano-javas tīrtha-karo vasu-retā vasu-pradaḥ /
vasu-prado vāsudevo vasur vasu-manā haviḥ // 74 //
sad-gatiḥ sat-kṛtiḥ sattā sad-bhūtiḥ sat-parāyaṇaḥ /
śūra-seno yadu-śreṣṭhaḥ san-nivāsaḥ suyāmunaḥ // 75 //
bhūtāvāso vāsudevaḥ sarvāsu-nilayo 'nalaḥ /
darpa-hā darpa-do dṛpto dur-dharo 'thāparājitaḥ // 76 //
viśva-mūrtir mahā-mūrtir dīpta-mūrtir amūrtimān /
aneka-mūrtir avyaktaḥ śata-mūrtiḥ śatānanaḥ // 77 //
eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam /
loka-bandhur loka-nātho mādhavo bhakta-vatsalaḥ // 78 //
suvarṇa-varṇo hemāṅgo varāṅgaś candanāṅgadī /
vīra-hā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ // 79 //
amānī māna-do mānyo loka-svāmī tri-loka-dhṛt /
sumedhā medha-jo dhanyaḥ satya-medhā dharā-dharaḥ // 80 //
tejo-vṛṣo dyuti-dharaḥ sarva-śastra-bhṛtāṃ varaḥ /
pragraho nigraho vyagro naika-śṛṅgo gadāgra-jaḥ // 81 //
catur-mūrtiś catur-bāhuś catur-vyūhaś catur-gatiḥ /
catur-ātmā catur-bhāvaś catur-veda-vid eka-pāt // 82 //
samāvarto 'nivṛttātmā dur-jayo dur-atikramaḥ /
dur-labho dur-gamo dur-go dur-āvāso durāri-hā // 83 //
śubhāṅgo loka-sāraṅgaḥ sutantus tantu-vardhanaḥ /
indra-karmā mahā-karmā kṛta-karmā kṛtāgamaḥ // 84 //
udbhavaḥ sundaraḥ sundo ratna-nābhaḥ sulocanaḥ /
arko vāja-sanaḥ śṛṅgī jayantaḥ sarva-vij-jayī // 85 //
suvarṇa-bindur akṣobhyaḥ sarva-vāgīśvareśvaraḥ /
mahā-hrado mahā-garto mahā-bhūto mahā¬-nidhiḥ // 86 //
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano 'nilaḥ
amṛtāśo 'mṛta-vapuḥ sarva-jñaḥ sarvato-mukhaḥ // 87 //
sulabhaḥ suvrataḥ siddhaḥ śatru-jic chatru-tāpanaḥ /
nyagrodhodumbaro 'śvatthaś cāṇūrāndhra-niṣūdanaḥ // 88 //
sahasrārciḥ sapta-jihvaḥ saptaidhāḥ sapta-vāhanaḥ /
amūrtir anagho 'cintyo bhaya-kṛd bhaya-nāśanaḥ // 89 //
aṇur bṛhat kṛśaḥ sthūlo guṇa-bhṛn nirguṇo mahān /
adhṛtaḥ sva-dhṛtaḥ svāsyaḥ prāg-vaṃśo vaṃśa-vardhanaḥ // 90 //
bhāra-bhṛt kathito yogī yogīśaḥ sarva-kāma-daḥ /
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyu-vāhanaḥ // 91 //
dhanur-dharo dhanur-vedo daṇḍo damayitā damaḥ /
aparājitaḥ sarva-saho niyantā niyamo yamaḥ // 92 // x
sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ /
abhiprāyaḥ priyārho 'rhaḥ priya-kṛt prīti-vardhanaḥ // 93 //
vihāyasa-gatir jyotiḥ surucir huta-bhug vibhuḥ /
ravir virocanaḥ sūryaḥ savitā ravi-locanaḥ // 94 //
ananto huta-bhug bhoktā sukha-do naika-jo 'grajaḥ /
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutaḥ // 95 //
sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ /
svasti-daḥ svasti-kṛt svasti svasti-bhuk svasti-dakṣiṇaḥ // 96 //
araudraḥ kunḍalī cakrī vikramy ūrjita-śāsanaḥ /
śabdāti-gaḥ śabda-sahaḥ śiśiraḥ śarvarī-karaḥ // 97 //
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ /
vidvattamo vīta-bhayaḥ puṇya-śravaṇa-kīrtanaḥ // 98 //
uttāraṇo duṣ-kṛti-hā puṇyo duḥsvapna-nāśanaḥ /
vīra-hā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ // 99 //
ananta-rūpo 'nanta-śrīr jita-manyur bhayāpahaḥ /
catur-asro gabhīrātmā vidiśo vyādiśo diśaḥ // 100 //
anādir bhūr-bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ /
janano jana-janmādir bhīmo bhīma-parākramaḥ // 101 //
ādhāra-nilayo 'dhātā puṣpa-hāsaḥ prajāgaraḥ /
ūrdhva-gaḥ sat-pathācāraḥ prāṇa-daḥ praṇavaḥ paṇaḥ // 102 //
pramāṇaṃ prāṇa-nilayaḥ prāṇa-bhṛt prāṇa-jīvanaḥ /
tattvaṃ tattva-vid ekātmā janma-mṛtyu-jarātigaḥ // 103 //
bhūr-bhuvaḥ-svas-tarus tāraḥ savitā prapitāmahaḥ /
yajño yajña-patir yajvā yajñāṅgo yajña-vāhanaḥ // 104 //
yajña-bhṛd yajña-kṛd yajñī yajña-bhug yajña-sādhanaḥ /
yajñānta-kṛd yajña-guhyam annam annāda eva ca // 105 //
ātma-yoniḥ svayañ-jāto vaikhānaḥ sāma-gāyanaḥ /
devakī-nandanaḥ sraṣṭā kṣitīśaḥ pāpa-nāśanaḥ // 106 //
śaṅkha-bhṛn nandakī cakrī śārṅga-dhanvā gadā-dharaḥ /
rathāṅga-pāṇir akṣobhyaḥ sarva-praharaṇāyudhaḥ // 107 //
vana-mālī gadī śārṅgī śaṅkhī cakrī ca nandakī /
śrīmān nārāyaṇo viṣṇur vāsudevo 'bhirakṣatu // 108 //(3x)
hariḥ oṃ tat sat śrī-kṛṣṇārpaṇam astu
Phalaśruti
bhīṣma uvāca
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ /
nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam // 1 //
ya idaṃ śṛṇuyān nityaṃ yaś cāpi parikīrtayet /
nāśubhaṃ prāpnuyāt kiñcit so 'mutreha ca mānavaḥ // 2 //
vedānta-go brāhmaṇaḥ syāt kṣatriyo vijayī bhavet /
vaiśyo dhana-samṛddhaḥ syāt śūdraḥ sukham avāpnuyāt // 3 //
dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt /
kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajām // 4 //
bhaktimān yaḥ sadotthāya śucis tad-gata-mānasaḥ /
sahasraṃ vāsudevasya nāmnām etat prakīrtayet // 5 //
yaśaḥ prāpnoti vipulaṃ yāti prādhānyam eva ca /
acalāṃ śriyam āpnoti śreyaḥ prāpnoty anuttamam // 6 //
na bhayaṃ kvacid āpnoti vīryaṃ tejaś ca vindati /
bhavaty arogo dyutimān bala-rūpa-guṇānvitaḥ // 7 //
rogārto mucyate rogād baddho mucyeta bandhanāt /
bhayān mucyeta bhītas tu mucyetāpanna āpadaḥ // 8 //
durgāṇy atitaraty āśu puruṣaḥ puruṣottamam /
stuvan nāma-sahasreṇa nityaṃ bhakti-samanvitaḥ // 9 //
vāsudevāśrayo martyo vāsudeva-parāyaṇaḥ /
sarva-pāpa-viśuddhātmā yāti brahma sanātanam // 10 //
na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit /
janma-mṛtyu-jarāvyādhi-bhayaṃ naivopajāyate // 11 //
imaṃ stavam adhīyānaḥ śraddhā-bhakti-samanvitaḥ /
yujyet ātma-sukha-kṣānti śrī-dhṛti-smṛti-kīrtibhiḥ // 12 //
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ /
bhavanti kṛta-puṇyānāṃ bhaktānāṃ puruṣottame // 13 //
dyauḥ sacandrārka-nakṣatraṃ khaṃ diśo bhūr mahodadhiḥ /
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ // 14 //
sasurāsura-gandharvaṃ sayakṣoraga-rākṣasam /
jagad-vaśe vartatedaṃ kṛṣṇasya sacarācaram // 15 //
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ /
vāsudevātmakāny āhuḥ, kṣetraṃ kṣetra-jña eva ca // 16 //
sarvāgamānām ācāraḥ prathamaṃ parikalypate /
ācāra-prabhavo dharmo dharmasya prabhur acyutaḥ // 17 //
ṛṣayaḥ pitaro devā mahā-bhūtāni dhātavaḥ /
jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam // 18 //
yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpādi-karma ca /
vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt // 19 //
eko viṣṇur mahad-bhūtaṃ pṛthag-bhūtāny anekaśaḥ /
trīn–lokān vyāpya bhūtātmā bhuṅkte viśva-bhug avyayaḥ // 20 //
imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam /
paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca // 21 //
viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam /
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam // 22 //
// na te yānti parā-bhavam oṃ nama iti //
arjuna uvāca
padma-patra viśālākṣa padma-nābha surottama /
bhaktānām anuraktānāṃ trātā bhava janārdana // 23 //
śrī bhagavān uvāca
yo māṃ nāma-sahasreṇa stotum icchati pāṇḍava /
so 'ham ekena ślokena stuta eva na saṃśayaḥ // 24 //
// stuta eva na saṃśaya oṃ nama iti //
vyāsa uvāca
vāsanād vāsudevasya vāsitaṃ te jaga-trayam /
sarva-bhūtani vāso 'si vāsudeva namo 'stu te // 25 //
// śrī-vāsudeva namo 'stu ta oṃ nama iti //
pārvaty uvāca
kenopāyena laghunā viṣṇor nāma-sahasrakam /
paṭhyate paṇḍitair nityaṃ śrotum icchāmy ahaṃ prabho // 26 //
īśvara uvāca
śrī-rāma rāma rāmeti rame rāme manorame /
sahasra-nāma tat tulyaṃ rāma-nāma varānane // 27 //(3x)
// śrī rāma-nāma varānana oṃ nama iti //
brahmovāca
namostv anaṃtāya sahasra-mūrtaye '
sahasra-pādākṣi-śiroru-bāhave
sahasra-nāmne puruṣāya śāśvate '
sahasra-koṭi-yuga-dhāriṇe namaḥ // 28 //
// sahasra-koṭi-yuga-dhāriṇe nama oṃ nama iti //
sañjaya uvāca
yatra yogeśvaraḥ kr̥ṣṇo yatra pārtho dhanur-dharaḥ /
tatra śrīr vijayo bhūtir dhruvā nītir matir mama // 29 //
śrī-bhagavān uvāca
ananyāś cintayanto māṃ ye janāḥ paryupāsate /
teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham // 30 //
paritrāṇāya sādhūnāṃ vināśāya ca duṣkr̥tām /
dharma-saṃsthāpanārthāya sambhavāmi yuge yuge // 31 //
ārtā viṣaṇṇāḥ śithilāś ca bhītāḥ '
ghoreṣu ca vyādhiṣu vartamānāḥ /
saṃkīrtya nārāyaṇa-śabda-mātraṃ '
vimukta-duḥkhāḥ sukhino bhavanti // 32 //


Siehe auch