Sumukha Shloka

Aus Yogawiki

Hier der Text der Sumukha Shloka, beginnend mit Om Sumukhash Chaika Dantascha Kapilo Gajakarnakaha. Dies ist eine Ganesha Shloka, also eine Strophe zur Anrufung von Ganesha.

Sumukha Shloka in IAST Transliteration

Om sumukhaścaikadaṃtaśca kapilo gajakarṇakaḥ ।
lambodaraśca vikaṭo vighnanāśo gaṇādhipaḥ ।
dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ ।
dvādaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi ।
sarvakārya samārambhe vighnastasya na jāyate ।।

Sumukha Shloka in IAST Transliteration

ओं सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
सर्वकार्य समारम्भे विघ्नस्तस्य न जायते ||

Om Sumukhash Chaika Dantascha Kapilo Gajakarnakaha in vereinfachter Umschrift

om sumukhaschaikadantascha kapilo gajakarnakah |
lambodarascha vikato vighnanasho ganadhipah |
dhunraketurganadhyakso bhalachandro gajananah |
dvadashaitani namani yah pathechchhrinuyadapi |
sarvakarya samarambhe vighnastasya na jayate ||